Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Sarvāṅgasundarā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 9, 45, 17.2 subhagā lambinī lambā vasucūḍā vikatthanī //
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 90.1 lambāṃ cemām asau dṛṣṭvā mannitambaviśālatām /
Harivaṃśa
HV, 3, 26.1 arundhatī vasur jāmī lambā bhānur marutvatī /
HV, 3, 28.2 lambāyāś caiva ghoṣo 'tha nāgavīthī ca jāmijā //
Kūrmapurāṇa
KūPur, 1, 15, 7.1 arundhatī vasurjāmī lambā bhānurmarutvatī /
KūPur, 1, 15, 10.1 lambāyāścātha ghoṣo vai nāgavīthī tu jāmijā /
Liṅgapurāṇa
LiPur, 1, 63, 14.2 marutvatī vasūr yāmir lambā bhānurarundhatī //
LiPur, 1, 63, 17.2 lambāyā ghoṣanāmāno nāgavīthistu yāmijaḥ //
Matsyapurāṇa
MPur, 5, 15.2 marutvatī vasur yāmī lambā bhānur arundhatī //
MPur, 5, 18.2 lambāyāṃ ghoṣanāmāno nāgavīthī tu yāmijā //
Suśrutasaṃhitā
Su, Cik., 19, 63.2 kadambapuṣpīṃ mandārīṃ lambāṃ śukanasāṃ tathā //
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Utt., 31, 11.2 lambā karālā vinatā tathaiva bahuputrikā /
Su, Utt., 34, 7.1 dhārayed api lambāṃ ca guñjāṃ kākādanīṃ tathā /
Viṣṇupurāṇa
ViPur, 1, 15, 105.1 arundhatī vasur jāmir lambā bhānur marutvatī /
ViPur, 1, 15, 107.2 lambāyāś caiva ghoṣo 'tha nāgavīthī tu jāmijā //
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 259.1 lambā piṇḍaphalekṣvākuḥ kaṭukā kṣatriyātmajā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 167.2 kaṭukālāmbunī tumbī lambā piṇḍaphalā ca sā /
Garuḍapurāṇa
GarPur, 1, 6, 24.2 arundhatī vasuryārmī lambā bhānur marudvatī //
GarPur, 1, 6, 28.2 lambāyāścaiva ghoṣo 'tha nāgavīthistu yāmitaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 1.2, 3.0 lambā tumbī dīrghatiktālābusaṃjñā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 8.1 marutvatī vasurjñānā lambā bhānumatī satī /