Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Gītagovinda
Rājanighaṇṭu

Mahābhārata
MBh, 3, 292, 19.2 sulalāṭaṃ sukeśāntaṃ putratve kalpayiṣyati //
MBh, 7, 50, 33.1 sulalāṭaṃ sukeśāntaṃ subhrvakṣidaśanacchadam /
MBh, 7, 114, 7.1 te lalāṭaṃ samāsādya sūtaputrasya māriṣa /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 20.2 ubhe pārśve lalāṭaṃ ca vamataś cāsya dhārayet //
Kāmasūtra
KāSū, 2, 2, 26.1 mukhe mukham āsajyākṣiṇī akṣṇor lalāṭena lalāṭam āhanyāt sā lalāṭikā //
Matsyapurāṇa
MPur, 63, 6.2 bhūlalāṭaṃ ca rudrāṇyai śaṃkarāyai tathālakān //
MPur, 63, 7.2 madanāyai lalāṭaṃ tu mohanāyai punarbhruvau //
MPur, 81, 10.2 lalāṭaṃ vāmanāyeti haraye ca punarbhruvau //
Suśrutasaṃhitā
Su, Sū., 31, 26.1 yūkā lalāṭamāyānti baliṃ nāśnanti vāyasāḥ /
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Gītagovinda
GītGov, 2, 10.1 jaladapaṭalavaladinduvinindakacandanatilakalalāṭam /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 36.1 bhālaṃ lalāṭamalikaṃ kathayanti godhir bhrūś cillikā ca nayanordhvagaromarājiḥ /