Occurrences

Atharvaveda (Śaunaka)
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda
Mahābhārata
Skandapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 15, 1, 3.0 tad ekam abhavat tal lalāmam abhavat tan mahad abhavat taj jyeṣṭham abhavat tad brahmābhavat tat tapo 'bhavat tat satyam abhavat tena prājāyata //
Kātyāyanaśrautasūtra
KātyŚS, 20, 1, 33.0 lalāmaṃ //
Kāṭhakasaṃhitā
KS, 13, 4, 1.0 indrāya manyumate lalāmam ṛṣabham ālabheta saṃgrāme //
KS, 13, 4, 5.0 yal lalāmaḥ //
KS, 13, 5, 38.0 āśvinaṃ kṛṣṇalalāmam ālabheta bhrātṛvyavān //
KS, 13, 5, 41.0 te devā etam āśvinaṃ kṛṣṇalalāmam apaśyan //
KS, 13, 5, 54.0 yal lalāmaḥ //
KS, 13, 6, 27.0 āśvinaṃ dhūmralalāmam ālabheta yo durbrāhmaṇaṃ somaṃ pipāyayiṣet //
KS, 13, 6, 38.0 yal lalāmaḥ //
KS, 13, 7, 1.0 trīṃllalāmān ṛṣabhān vasantālabheta trīñchitikakudo grīṣme trīñchitibhasadaś śaradi //
KS, 13, 7, 2.0 yal lalāmāḥ //
KS, 13, 7, 54.0 āśvinaṃ kṛṣṇalalāmam ālabhetānujāvaraḥ //
KS, 13, 7, 64.0 yal lalāmaḥ //
KS, 13, 7, 66.0 āśvinaṃ kṛṣṇalalāmam ālabhetāmayāvī //
KS, 13, 7, 75.0 yal lalāmaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 6, 38.0 āśvinaṃ kṛṣṇalalāmam ālabheta //
MS, 2, 5, 6, 46.0 lalāmo bhavati //
MS, 2, 5, 6, 48.0 āśvinaṃ kṛṣṇalalāmam ālabheta //
MS, 2, 5, 6, 56.0 lalāmo bhavati //
MS, 2, 5, 8, 1.0 indrāya manyumate manasvate lalāmam ālabheta saṃgrāme //
MS, 2, 5, 8, 5.0 lalāmo bhavati //
MS, 2, 5, 10, 7.0 yal lalāmā ālabhyanta mukhato 'smiṃs tais tejo 'dadhāt //
MS, 2, 5, 10, 10.0 yal lalāmā ālabhyante mukhato 'smiṃs tais tejo dadhāti //
Taittirīyasaṃhitā
TS, 2, 1, 3, 1.10 indrāya manyumate manasvate lalāmaṃ prāśṛṅgam ālabheta saṃgrāme //
TS, 2, 1, 3, 4.9 indrāya vṛtrature lalāmam prāśṛṅgam ālabheta gataśrīḥ pratiṣṭhākāmaḥ /
TS, 2, 1, 3, 4.11 indrāyābhimātighne lalāmam prāśṛṅgam ā //
TS, 2, 1, 3, 5.5 indrāya vajriṇe lalāmam prāśṛṅgam ālabheta yam alaṃ rājyāya santaṃ rājyaṃ nopanamet /
TS, 2, 1, 3, 5.10 lalāmaḥ prāśṛṅgo bhavati /
TS, 2, 1, 4, 1.8 vasantā prātas trīṃllalāmān ālabheta grīṣme madhyaṃdine //
TS, 2, 1, 10, 1.1 āśvinaṃ dhūmralalāmam ālabheta yo durbrāhmaṇaḥ somam pipāset /
TS, 2, 1, 10, 1.8 lalāmaḥ //
Ṛgveda
ṚV, 1, 100, 16.1 rohicchyāvā sumadaṃśur lalāmīr dyukṣā rāya ṛjrāśvasya /
Mahābhārata
MBh, 2, 48, 5.1 kṛṣṇāṃl lalāmāṃścamarāñ śuklāṃścānyāñ śaśiprabhān /
MBh, 5, 47, 69.2 baddhaṃ mumoca vinadantaṃ prasahya sudarśanīyaṃ devatānāṃ lalāmam //
MBh, 7, 22, 7.1 lalāmair haribhir yuktaiḥ sarvaśabdakṣamair yudhi /
MBh, 12, 329, 3.6 etasyām avasthāyāṃ nārāyaṇaguṇāśrayād akṣayād ajarād anindriyād agrāhyād asaṃbhavāt satyād ahiṃsrāllalāmād vividhapravṛttiviśeṣāt /
Skandapurāṇa
SkPur, 9, 33.2 satatam abhidadhānaś cekitānātmacittaḥ karacaraṇalalāmaḥ sarvadṛgdevadevaḥ //