Occurrences

Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Haṃsadūta
Kokilasaṃdeśa
Nāḍīparīkṣā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 1, 36.2 kṣaṇā lavā muhūrtāśca nimeṣā yugaparyayāḥ /
MBh, 1, 21, 13.2 tvaṃ muhūrtastithiśca tvaṃ lavastvaṃ vai punaḥ kṣaṇaḥ //
MBh, 2, 5, 54.1 kaccil lavaṃ ca muṣṭiṃ ca pararāṣṭre paraṃtapa /
MBh, 2, 11, 27.1 kṣaṇā lavā muhūrtāśca divā rātristathaiva ca /
MBh, 3, 263, 30.1 drakṣyantyāryasya dhanyā ye kuśalājaśamīlavaiḥ /
MBh, 3, 263, 30.2 abhiṣiktasya vadanaṃ somaṃ sābhralavaṃ yathā //
MBh, 12, 135, 20.1 kalāḥ kāṣṭhā muhūrtāśca dinā nāḍyaḥ kṣaṇā lavāḥ /
MBh, 12, 160, 14.2 saṃvatsarān ahorātrān ṛtūn atha lavān kṣaṇān //
MBh, 12, 220, 97.1 ahorātrāṃśca māsāṃśca kṣaṇān kāṣṭhāḥ kalā lavān /
MBh, 13, 14, 23.1 kṣaṇā lavā muhūrtāśca nimeṣā yugaparyayāḥ /
MBh, 13, 17, 138.2 kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapāḥ kṣaṇāḥ //
MBh, 13, 143, 30.2 mātrā muhūrtāśca lavāḥ kṣaṇāśca viṣvaksene sarvam etat pratīhi //
MBh, 14, 93, 84.2 divyapuṣpāvamardācca sādhor dānalavaiśca taiḥ /
MBh, 14, 93, 89.1 saktuprasthalavaistair hi tadāhaṃ kāñcanīkṛtaḥ /
Rāmāyaṇa
Rām, Utt, 58, 4.1 kuśamuṣṭim upādāya lavaṃ caiva tu sa dvijaḥ /
Rām, Utt, 58, 6.1 yaścāparo bhavet tābhyāṃ lavena susamāhitaḥ /
Rām, Utt, 58, 6.2 nirmārjanīyo vṛddhābhir lavaśceti sa nāmataḥ //
Rām, Utt, 58, 7.1 evaṃ kuśalavau nāmnā tāvubhau yamajātakau /
Rām, Utt, 97, 7.2 kosaleṣu kuśaṃ vīram uttareṣu tathā lavam //
Rām, Utt, 97, 17.2 kosaleṣu kuśaṃ vīram uttareṣu tathā lavam //
Rām, Utt, 98, 5.1 śrāvitā ca purī ramyā śrāvatīti lavasya ca /
Saṅghabhedavastu
SBhedaV, 1, 27.1 tena khalu samayena na sūryācandramasor loke prādurbhāvo bhavati na nakṣatrāṇām na kṣaṇalavamuhūrtānām na rātriṃdivasānām na māsārdhamāsṛtusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 34.1 dharmatā khalu gautamā andhakārasya loke prādurbhāvāt sūryācandramasor loke prādurbhāvo bhavati nakṣatrāṇām kṣaṇalavamuhūrtānāṃ rātriṃdivasānāṃ māsārdhamāsartusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
Agnipurāṇa
AgniPur, 11, 10.1 putrau kuśalavau jātau vālmīkerāśrame varau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 14, 13.2 vidhyet suviddhe śabdaḥ syād aruk cāmbulavasrutiḥ //
Bhallaṭaśataka
BhallŚ, 1, 51.2 naiko 'rthitāni dadann arthijanāya khinno gṛhṇañ jarattṛṇalavaṃ tu na lajjate 'nyaḥ //
BhallŚ, 1, 69.2 tanutṛṇāgralavāvayavair yayor avasite grahaṇapratipādane //
Bodhicaryāvatāra
BoCA, 5, 20.1 vraṇaduḥkhalavādbhīto rakṣati vraṇamādarāt /
BoCA, 8, 80.2 śakaṭaṃ vahato yadvatpaśorghāsalavagrahaḥ //
BoCA, 8, 81.1 tasyāsvādalavasyārthe yaḥ paśorapy adurlabhaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 106.1 vidyālavaviṣādhmātān vidyādharabhujaṅgakān /
BKŚS, 20, 301.2 vicchinnābhralavākāraṃ kimapyaikṣanta pūrvataḥ //
BKŚS, 20, 338.2 viṣatoyalaveneva dugdhakuṇḍam urūdaram //
Daśakumāracarita
DKCar, 2, 6, 291.1 punarahamatimṛduni pulinavati kusumalavalāñchite sarastīre 'varopya saspṛhaṃ nirvarṇayaṃstāṃ matprāṇaikavallabhāṃ rājakanyāṃ kandukāvatīmalakṣayam //
DKCar, 2, 8, 91.0 nārjitasya vastuno lavamapyāsvādayitumīhante //
DKCar, 2, 8, 286.0 ataḥ kimevaṃ vakti bhavān ityākarṇya mayā pratyavādi yuṣmābhirayaṃ cintālavo 'pi na citte cintanīyaḥ //
Divyāvadāna
Divyāv, 8, 508.0 atha supriyo mahāsārthavāho bālāhasyāśvarājasya pṛṣṭhamadhiruhya yathānuśiṣṭo 'lpaiśca kṣaṇalavamuhūrtairvārāṇasīmanuprāptaḥ //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 82.1 evamuktā muktamuktāphaladhavalalocanajalalavā sarasvatī pratyavādīt priyasakhi tvayā saha vicarantyā na me kāṃcid api pīḍām utpādayiṣyati brahmalokavirahaḥ śāpaśoko vā //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 5, 44.1 snapitanavalatātarupravālair amṛtalavasrutiśālibhir mayūkhaiḥ /
Kir, 5, 46.1 saktiṃ lavād apanayatyanile latānāṃ vairocanairdviguṇitāḥ sahasā mayūkhaiḥ /
Kir, 6, 13.1 śucir apsu vidrumalatāviṭapas tanusāndraphenalavasaṃvalitaḥ /
Kir, 16, 60.2 upāttasaṃdhyārucibhiḥ sarūpatāṃ payodavicchedalavaiḥ kṛśānavaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 72.2 patrajarjaraśaśiprabhālavair ebhir utkacayituṃ tavālakān //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 5.1 samāsātiśayotprekṣā hetuḥ sūkṣmo lavaḥ kramaḥ /
Kāvyālaṃkāra
KāvyAl, 5, 2.2 tadupacchandanāyaiṣa hetunyāyalavoccayaḥ //
Kūrmapurāṇa
KūPur, 1, 7, 32.1 lavāḥ kāṣṭhāḥ kalāścaiva muhūrtā divasāḥ kṣapāḥ /
KūPur, 1, 20, 56.2 lavaśca sumahābhāgaḥ sarvatattvārthavit sudhīḥ //
Liṅgapurāṇa
LiPur, 1, 21, 12.2 kṣaṇānāṃ prabhave caiva lavānāṃ prabhave namaḥ //
LiPur, 1, 65, 157.1 kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapā kṣaṇaḥ /
LiPur, 1, 66, 38.1 lavaś ca sumahābhāgaḥ satyavān abhavat sudhīḥ /
LiPur, 1, 72, 9.1 nimeṣāścānukarṣāś ca īṣā cāsya lavāḥ smṛtāḥ /
LiPur, 1, 104, 18.2 lavarephahalāṅgāya niraṅgāya ca te namaḥ //
Matsyapurāṇa
MPur, 12, 51.2 tasya putrau kuśalavāv ikṣvākukulavardhanau //
MPur, 141, 9.1 dvilavaṃ kuhūmātraṃ ca tāvubhau tu nidhāya saḥ /
MPur, 141, 33.2 sāyāhne anumatyāśca dvau lavau kāla ucyate /
MPur, 141, 33.3 lavau dvāveva rākāyāḥ kālo jñeyo'parāhṇikaḥ //
MPur, 141, 44.1 dvau dvau lavāvamāvāsyāṃ sa kālaḥ parvasaṃdhiṣu /
MPur, 141, 46.1 samāgamya lavau dvau tu madhyāhnānnipatanraviḥ /
MPur, 141, 51.2 etāsāṃ dvilavaḥ kālaḥ kuhūmātrā kuhūḥ smṛtā //
MPur, 141, 52.1 ityeṣa parvasaṃdhīnāṃ kālo vai dvilavaḥ smṛtaḥ /
MPur, 141, 54.1 kālaḥ kuhūsinīvālyoḥ samuddho dvilavaḥ smṛtaḥ /
MPur, 158, 19.2 karaṇajātamihāstu mamācalaṃ nutilavāptiphalāśayahetutaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 22.2 jagdhvāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam //
Megh, Uttarameghaḥ, 9.2 tvatsaṃrodhāpagamaviśadaiś candrapādair niśīthe vyālumpanti sphuṭajalalavasyandinaś candrakāntāḥ //
Viṣṇupurāṇa
ViPur, 4, 4, 102.1 atiduṣṭasaṃhāriṇo rāmasya kuśalavau dvau putrau lakṣmaṇasyāṅgadacandraketū takṣapuṣkalau bharatasya subāhuśūrasenau śatrughnasya //
ViPur, 5, 20, 57.2 prāṇahānimavāpāgryāṃ tāvattāvallavāllavam //
ViPur, 5, 20, 57.2 prāṇahānimavāpāgryāṃ tāvattāvallavāllavam //
ViPur, 5, 24, 12.2 kaccidāste sukhaṃ kṛṣṇaścalatpremalavātmakaḥ //
ViPur, 6, 5, 37.2 muhur glāniḥ paravaśo muhur jñānalavānvitaḥ //
Śatakatraya
ŚTr, 1, 3.2 jñānalavadurvidagdhaṃ brahmāpi taṃ naraṃ na rañjayati //
ŚTr, 1, 38.2 śaurye vairiṇi vajram āśu nipatatv artho 'stu naḥ kevalaṃ yenaikena vinā guṇas tṛṇalavaprāyāḥ samastā ime //
ŚTr, 2, 60.2 yacchantīṣu manoharaṃ nijavapulakṣmīlavaśraddhayā paṇyastrīṣu vivekakalpalatikāśastrīṣu rājyeta kaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 50.1 aṣṭādaśa nimeṣāstu kāṣṭhā kāṣṭhādvayaṃ lavaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 96.2 darbhaḥ kuśo lavaḥ sthūlaḥ sūkṣmo vedapavitrakaḥ //
AṣṭNigh, 1, 287.2 stanyākhyo dugdhapāṣāṇaḥ saudhaḥ pāṣāṇako lavaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 13.1 tulayāma lavenāpi na svargaṃ nāpunarbhavam /
BhāgPur, 3, 9, 7.2 kurvanti kāmasukhaleśalavāya dīnā lobhābhibhūtamanaso 'kuśalāni śaśvat //
BhāgPur, 3, 11, 6.2 śatabhāgas tu vedhaḥ syāt tais tribhis tu lavaḥ smṛtaḥ //
BhāgPur, 3, 11, 7.1 nimeṣas trilavo jñeya āmnātas te trayaḥ kṣaṇaḥ /
BhāgPur, 3, 13, 50.1 tasmin prasanne sakalāśiṣāṃ prabhau kiṃ durlabhaṃ tābhir alaṃ lavātmabhiḥ /
BhāgPur, 3, 16, 7.2 na śrīr viraktam api māṃ vijahāti yasyāḥ prekṣālavārtha itare niyamān vahanti //
BhāgPur, 3, 21, 14.2 upāsate kāmalavāya teṣāṃ rāsīśa kāmān niraye 'pi ye syuḥ //
BhāgPur, 11, 2, 53.2 na calati bhagavatpadāravindāl lavanimiṣārdham api yaḥ sa vaiṣṇavāgryaḥ //
Bhāratamañjarī
BhāMañj, 8, 143.1 etadgirā dadau khaḍge kruddhaḥ sāśrulavā dṛśaḥ /
BhāMañj, 13, 57.2 śīrṇaparṇalavāhāraḥ samaḥ śāntapriyāpriyaḥ //
BhāMañj, 13, 835.2 jantavaḥ saṃtatimayāḥ klinnacarmalavā iva //
BhāMañj, 13, 844.2 avadhānalavādeva bhidyate bhavavibhramaḥ //
BhāMañj, 14, 204.2 bhrāntasyāpi na saṃjātaḥ ko 'pi kānto lavastanau //
Garuḍapurāṇa
GarPur, 1, 117, 8.1 lavagārā tathāṣaḍhi umāmadati śāsanaḥ /
GarPur, 1, 138, 39.1 rāmātkuśalavau jātau bharatāttārkṣapuṣkarau /
GarPur, 1, 143, 49.2 putrau kuśalavau dṛṣṭvā tau ca rājye 'bhyaṣecayat //
Gītagovinda
GītGov, 11, 38.2 asya aṅgam tat alaṃkuru kṣaṇam iha bhrūkṣepalakṣmīlavakrīte dāse iva upasevitapadāmbhoje kutaḥ sambhramaḥ //
Hitopadeśa
Hitop, 4, 108.2 jñānalavadurvidagdhaṃ brahmāpi naraṃ na rañjayati //
Kathāsaritsāgara
KSS, 6, 1, 47.1 vaṇikputro 'pi sa bhayād rakṣaṃstailalavacyutim /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 1.0 truṭilavanimeṣamuhūrtādeḥ pratyayasya jñānasyārtho nimittaṃ yaḥ sa kālaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 23.0 taddhi tadā syādyadi svabhāvata eva na kiṃcitkālalavam utpādyate //
Rasaratnasamuccaya
RRS, 12, 93.1 brahmadvāri vikīrṇalohitalave guñjaikamātraṃ daded dattvā sampuṭabaddhatandrikadhanurvāte saśākhāhime /
Rasārṇava
RArṇ, 12, 367.1 jaladalavavapuṣmān kuñcitānīlakeśaḥ suragururiva śuddhaḥ satkaviścitrakārī /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 163.0 lāvā tu lāvakaḥ prokto lāvaḥ sa ca lavaḥ smṛtaḥ //
Ānandakanda
ĀK, 1, 19, 7.1 sa kālo lava ityuktastruṭī triṃśallavair bhavet /
ĀK, 1, 19, 7.1 sa kālo lava ityuktastruṭī triṃśallavair bhavet /
ĀK, 1, 19, 132.2 sūkṣmair jalalavaiḥ siktaḥ savayobhiḥ samanvitaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
Śukasaptati
Śusa, 23, 1.2 yatra svedalavairalaṃ vilulitairvyālupyate candanaṃ sacchedairmaṇitaiśca yatra raṇitaṃ na śrūyate nūpuram /
Haṃsadūta
Haṃsadūta, 1, 78.2 yadarthaṃ duḥkhāgnir dahati na tamadyāpi hṛdayān na yasmāddurmedhā lavamapi bhavantaṃ davayati //
Kokilasaṃdeśa
KokSam, 2, 7.2 itthaṃ yasyāṃ smitalavajuṣo hrepayante navoḍhāṃ sakhyastasyāstanumanupamāṃ bimbitāṃ darśayantyaḥ //
KokSam, 2, 28.2 narmālāpasmitalavasudhāsecanair mucyamānas tāmyatyuṣṇaśvasitapavanaiḥ so 'ti bimbādharo 'syāḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 82.2 nirantaraṃ yadā nāḍī lavenaikena saṃcaret /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 32.1 atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 1, 116.1 tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthitena aniñjamānena cittena //
SDhPS, 1, 131.1 atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt /
SDhPS, 4, 49.1 atha khalu bhagavan sa puruṣaḥ putratṛṣṇāsaṃpīḍitastasmin kṣaṇalavamuhūrte javanān puruṣān saṃpreṣayet /
SDhPS, 7, 192.2 atha tasminneva kṣaṇalavamuhūrte ṣaṣṭeḥ prāṇikoṭīnayutaśatasahasrāṇām anupādāya āsravebhyaścittāni vimuktāni //
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
SDhPS, 17, 21.1 śrutvā ca ekakṣaṇena ekamuhūrtena ekalavena sarve srotaāpannāḥ syuḥ sakṛdāgāmino 'nāgāmino 'nāgāmiphalaṃ prāpnuyur yāvad arhanto bhaveyuḥ kṣīṇāsravā dhyāyino mahādhyāyino 'ṣṭavimokṣadhyāyinaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 39, 13.2 tvaṃ lavastvaṃ truṭiścaiva muhūrtaṃ lakṣameva ca //
SkPur (Rkh), Revākhaṇḍa, 97, 8.1 vyāsatīrthaṃ viśeṣeṇa lavamātraṃ bravīmyataḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 95.2 turaṃgamedhakratuyāṭ śrīmatkuśalavātmajaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 127.1 navanītaviliptāṅgo navanītalavapriyaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 127.2 navanītalavāhārī navanītānutaskaraḥ //