Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 14, 30.1 kaṭvamlalavaṇāstyājyā vyāyāmoṣṇātapādayaḥ /
ĀK, 1, 15, 32.1 bhuñjīta śulbapātre ca lavaṇāmlādivarjitam /
ĀK, 1, 15, 144.1 harītakyāṃ rasāḥ pañca vidyante lavaṇojjhitāḥ /
ĀK, 1, 15, 504.1 stokoṣṇalavaṇāmlāṃ tāṃ na spṛśecchītalaṃ jalam /
ĀK, 1, 19, 53.1 atrāmlalavaṇau svādū rasāḥ snigdhā bhavanti hi /
ĀK, 1, 19, 56.2 tasmāddhimāgame sevyo madhuro lavaṇāmlakaḥ //
ĀK, 1, 19, 95.2 atiśītagurusnigdhasvādvamlalavaṇāni ca //
ĀK, 1, 19, 145.1 saktukaṭvamlalavaṇarūkṣāyāsātapāṃstyajet /
ĀK, 1, 19, 157.2 atyantavātavarṣe'hni prāyeṇa lavaṇāmlakam //
ĀK, 1, 19, 175.2 svādvamlalavaṇānprāyo himavarṣāgame bhajet //
ĀK, 1, 20, 81.1 kṣīrāhārī mitānnāśī kaṭvamlalavaṇaṃ tyajet /
ĀK, 1, 21, 87.2 vamanādiviśuddhāṅgo lavaṇāmlavivarjitaḥ //
ĀK, 2, 1, 332.1 kṣāraṃ lavaṇam īṣacca vātagulmādiśūlanut /
ĀK, 2, 1, 337.1 saindhavaṃ lavaṇaṃ vṛṣyaṃ cakṣuṣyaṃ dīpanaṃ ruci /
ĀK, 2, 1, 343.1 biḍam uṣṇaṃ salavaṇaṃ dīpanaṃ vātanāśanam /
ĀK, 2, 6, 15.2 himaṃ kaṣāyalavaṇaṃ pāṇḍudāhaharaṃ saram //
ĀK, 2, 7, 8.2 rītikāyugalaṃ rūkṣaṃ satiktaṃ lavaṇaṃ saram //