Occurrences

Carakasaṃhitā
Suśrutasaṃhitā
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā

Carakasaṃhitā
Ca, Sū., 26, 20.1 kaṭvādyairamlalavaṇau saṃyuktau sahitau pṛthak /
Suśrutasaṃhitā
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 90.2 kaṭulavaṇau ca syātāṃ miśrarasau tiktalavaṇau ca //
RājNigh, Rogādivarga, 90.2 kaṭulavaṇau ca syātāṃ miśrarasau tiktalavaṇau ca //
Ānandakanda
ĀK, 1, 19, 53.1 atrāmlalavaṇau svādū rasāḥ snigdhā bhavanti hi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 21.1, 2.0 svādulavaṇau sahitau ādisthitau kaṭvādibhiriti kaṭutiktābhyāṃ pṛthagyuktau śeṣair iti tiktakaṣāyābhyāṃ teneha bahuvacanaṃ jātau boddhavyam evaṃ trīṇi //
ĀVDīp zu Ca, Sū., 26, 21.1, 5.0 amlalavaṇau saṃyuktau kaṭunā sahitau śeṣābhyāṃ yogād dve tathāmlalavaṇau tiktayuktau śeṣayogād ekam //
ĀVDīp zu Ca, Sū., 26, 21.1, 5.0 amlalavaṇau saṃyuktau kaṭunā sahitau śeṣābhyāṃ yogād dve tathāmlalavaṇau tiktayuktau śeṣayogād ekam //