Occurrences

Rasaratnasamuccayaṭīkā

Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 23.0 sauvarṇaṃ rājataṃ patraṃ ca lavaṇakṣārāmlaravisnuhīkṣīrair liptaṃ dhmātaṃ paścānnirguṇḍīrase bahuvāraṃ niṣecitaṃ sacchudhyati //
RRSṬīkā zu RRS, 8, 62.2, 12.2 tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalādravam /
RRSṬīkā zu RRS, 8, 65.2, 2.0 svedaḥ kāñjikayā kṣārāmlalavaṇaiśca dolāyantre svedanam //
RRSṬīkā zu RRS, 8, 70.2, 5.0 ādyaśabdena kṣāralavaṇodakādi grāhyam //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 39.2, 3.0 mṛdbhāṇḍe kharparasamāne viśālamukhe'ntastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ vā pacet //