Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 3, 11.2 mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ //
RRĀ, R.kh., 4, 23.2 ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet //
RRĀ, R.kh., 7, 38.2 āsāmekarasenaiva trikṣārairlavaṇair yutam //
RRĀ, R.kh., 7, 48.1 lākṣā ājyaṃ tilāḥ śigruḥ ṭaṃkaṇaṃ lavaṇaṃ guḍam /
RRĀ, R.kh., 8, 47.1 snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā /
RRĀ, R.kh., 8, 48.2 khaṭikā lavaṇaṃ takrair āranālaiśca peṣayet //
RRĀ, Ras.kh., 3, 63.2 lohasampuṭagaṃ ruddhvā saṃdhiṃ mṛllavaṇair dṛḍham //
RRĀ, Ras.kh., 3, 67.2 tat tāmrasampuṭe ruddhvā lavaṇena mṛdā dṛḍham //
RRĀ, V.kh., 1, 61.2 viḍakāñjikayantrāṇi kṣāramṛllavaṇāni ca //
RRĀ, V.kh., 5, 36.2 iṣṭikā tuvarī caiva khaṭikā lavaṇaṃ tathā //
RRĀ, V.kh., 7, 21.1 ūrdhvādho lavaṇaṃ dattvā ruddhvā lepyā ca pūrvavat /
RRĀ, V.kh., 8, 98.1 suśuddhaṃ tālakaṃ sūtaṃ sāmudralavaṇaṃ samam /
RRĀ, V.kh., 8, 100.2 cūrṇitaṃ mṛṇmaye yantre lavaṇārdhamatho kṣipet //
RRĀ, V.kh., 8, 101.1 tatpṛṣṭhe pūrvatritayaṃ tanmadhye lavaṇārdhakam /
RRĀ, V.kh., 8, 120.1 bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam /
RRĀ, V.kh., 8, 135.1 śoṣitaṃ lavaṇaṃ tasmātsamādāya prayatnataḥ /
RRĀ, V.kh., 8, 140.1 piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet /
RRĀ, V.kh., 8, 141.1 gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet /
RRĀ, V.kh., 9, 75.1 ūrdhvādho lavaṇaṃ dattvā ruddhvā mūṣāṃ viśoṣayet /
RRĀ, V.kh., 11, 8.1 tryūṣaṇaṃ lavaṇaṃ rājī citrakaṃ triphalārdrakam /
RRĀ, V.kh., 11, 12.1 gṛhadhūmeṣṭikācūrṇaṃ dagdhorṇā lavaṇaṃ guḍam /
RRĀ, V.kh., 11, 26.1 triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam /
RRĀ, V.kh., 11, 28.1 triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam /
RRĀ, V.kh., 11, 30.1 lavaṇenāmbupiṣṭena haṇḍikāntargataṃ rasam /
RRĀ, V.kh., 13, 45.1 tilasarṣapaśigrūṇi lavaṇaṃ mitrapaṃcakam /
RRĀ, V.kh., 13, 47.1 lākṣā rājī guḍaṃ śigruṣṭaṃkaṇaṃ lavaṇaṃ tilāḥ /
RRĀ, V.kh., 15, 6.2 kaṇṭavedhīkṛtaṃ patraṃ gaṃdhena lavaṇena ca //
RRĀ, V.kh., 16, 9.1 gomūtraṃ rajanī rājī lavaṇaṃ kalkayetsamam /
RRĀ, V.kh., 16, 87.2 mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet //
RRĀ, V.kh., 16, 88.1 punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet /
RRĀ, V.kh., 17, 57.1 gaṃdhakaṃ raktalavaṇaṃ tulyaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 19, 55.1 navabhāṇḍe palaśataṃ sāmudralavaṇaṃ kṣipet /
RRĀ, V.kh., 19, 57.0 svabhāvaśītalaṃ grāhyaṃ sindhūtthaṃ lavaṇaṃ bhavet //
RRĀ, V.kh., 19, 62.1 babbūlavṛkṣaniryāsaṃ sāmudralavaṇaṃ tathā /