Occurrences

Kauśikasūtra
Arthaśāstra
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Rasamañjarī
Rasendrasārasaṃgraha
Rasādhyāya
Rasaratnasamuccayabodhinī
Rasataraṅgiṇī

Kauśikasūtra
KauśS, 8, 9, 11.1 tatra ced upādhimātrāyāṃ nakhena na lavaṇasya kuryāt tenaivāsya tad vṛthānnaṃ sampadyate //
Arthaśāstra
ArthaŚ, 2, 15, 43.1 taṇḍulānāṃ prasthaḥ caturbhāgaḥ sūpaḥ sūpaṣoḍaśo lavaṇasyāṃśaḥ caturbhāgaḥ sarpiṣastailasya vaikam āryabhaktaṃ puṃsaḥ //
ArthaŚ, 2, 15, 47.1 māṃsapalaviṃśatyā snehārdhakuḍubaḥ paliko lavaṇasyāṃśaḥ kṣārapalayogo dvidharaṇikaḥ kaṭukayogo dadhnaś cārdhaprasthaḥ //
ArthaŚ, 2, 15, 64.2 mṛtkāṣṭhakoṣṭhāḥ snehasya pṛthivī lavaṇasya ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 1, 45.1 sarṣapāṇāṃ madhūkānāṃ toyena lavaṇasya vā /
Kātyāyanasmṛti
KātySmṛ, 1, 511.2 vṛddhir aṣṭaguṇā jñeyā guḍasya lavaṇasya ca //
Nāradasmṛti
NāSmṛ, 2, 1, 95.2 vṛddhir aṣṭaguṇā jñeyā guḍasya lavaṇasya ca //
Suśrutasaṃhitā
Su, Utt., 15, 12.1 yāvanālasya cūrṇena trikaṭor lavaṇasya ca /
Viṣṇupurāṇa
ViPur, 2, 6, 20.1 lākṣāmāṃsarasānāṃ ca tilānāṃ lavaṇasya ca /
Viṣṇusmṛti
ViSmṛ, 90, 1.1 mārgaśīrṣaśuklapañcadaśyāṃ mṛgaśirasā yuktāyāṃ cūrṇitalavaṇasya suvarṇanābhaṃ prastham ekaṃ candrodaye brāhmaṇāya pradāpayet //
Rasamañjarī
RMañj, 2, 42.3 antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //
Rasendrasārasaṃgraha
RSS, 1, 74.2 antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahniṃ dṛḍhaṃ ghasraṃ grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //
Rasādhyāya
RAdhy, 1, 226.1 citrakūṭasya ṣaḍbhāgaṃ bhāgaikaṃ lavaṇasya ca /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 30.2, 3.0 loṇasya lavaṇasya loṇasya ityatra lohasya iti pāṭhāntaraṃ na yuktaṃ lavaṇārdhamṛdambubhiḥ iti vakṣyamāṇavākyavirodhāt //
Rasataraṅgiṇī
RTar, 4, 32.1 lavaṇasya ca nikṣepādevaṃ lavaṇayantrakam /