Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Āpastambagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Kṛṣiparāśara
Madanapālanighaṇṭu
Parāśarasmṛtiṭīkā
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 8, 21, 12.0 etena ha vā aindreṇa mahābhiṣekeṇa saṃvarta āṅgiraso maruttam avikṣitam abhiṣiṣeca tasmād u marutta āvikṣitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 20, 1.0 śvo mahāvratam ity upakalpayate 'parimitān rathān aparimitān dundubhīṃs tāvata uv evājisṛtaś carma ceḍasaṃvartaṃ ca bhūmidundubhim ārṣabhaṃ carma salāṅgūlaṃ brāhmaṇaṃ ca śūdraṃ cārdraṃ ca carmakartam //
BaudhŚS, 16, 21, 1.0 tasmā agreṇāgnīdhram iḍasaṃvarte carmakartaṃ vyavāsyati //
Bhāradvājagṛhyasūtra
BhārGS, 2, 30, 4.1 yady enaṃ saṃvartavāta āgacchet tad anumantrayate namo 'ntarikṣasade rudrāya vāteṣave rudrāya namo rudrāyāntarikṣasada iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 11.1 namo 'ntarikṣasade vāteṣave rudrāya namo rudrāyāntarikṣasada iti japed yady enaṃ saṃvartavāta āgacchet //
Kauśikasūtra
KauśS, 4, 6, 18.0 aparedyuḥ sahasrākṣāyāpsu balīṃstrīn puroḍāśasaṃvartāṃścatuṣpathe 'vakṣipyāvakirati //
Pañcaviṃśabrāhmaṇa
PB, 14, 12, 7.0 devānāṃ vai yajñaṃ rakṣāṃsyajighāṃsaṃs tānyetena indraḥ saṃvartam apāvapad yat saṃvartam apāvapat tasmāt sāṃvartaṃ pāpmā vāva sa tān asacata taṃ sāṃvartenāpāghnatāpa pāpmānaṃ hate sāṃvartena tuṣṭuvānaḥ //
PB, 14, 12, 7.0 devānāṃ vai yajñaṃ rakṣāṃsyajighāṃsaṃs tānyetena indraḥ saṃvartam apāvapad yat saṃvartam apāvapat tasmāt sāṃvartaṃ pāpmā vāva sa tān asacata taṃ sāṃvartenāpāghnatāpa pāpmānaṃ hate sāṃvartena tuṣṭuvānaḥ //
Vaitānasūtra
VaitS, 3, 12, 21.1 havirdhāne yathācamasaṃ dakṣiṇataḥ svebhya upāsanebhyas trīṃstrīn puroḍāśasaṃvartān etat te pratatāmaheti nipṛṇanti //
Āpastambagṛhyasūtra
ĀpGS, 9, 10.1 yakṣmagṛhītām anyāṃ vā brahmacaryayuktaḥ puṣkarasaṃvartamūlair uttarair yathāliṅgam aṅgāni saṃmṛśya pratīcīnaṃ nirasyet //
Ṛgveda
ṚV, 8, 54, 2.2 yathā saṃvarte amado yathā kṛśa evāsme indra matsva //
Ṛgvedakhilāni
ṚVKh, 3, 6, 2.2 yathā saṃvarte amado yathā kṛśa evāsme indra matsva //
Mahābhārata
MBh, 1, 60, 5.2 bṛhaspatir utathyaśca saṃvartaśca dhṛtavratāḥ //
MBh, 2, 7, 16.6 saṃvarto devahavyaśca viṣvaksenaśca vīryavān /
MBh, 2, 11, 16.6 jamadagnir bharadvājaḥ saṃvartaścyavanastathā /
MBh, 3, 83, 28.1 saṃvartasya tu viprarṣer vāpīm āsādya durlabhām /
MBh, 3, 129, 16.2 āste devarṣimukhyena saṃvartenābhipālitaḥ //
MBh, 9, 56, 18.2 parāvartanasaṃvartam avaplutam athāplutam /
MBh, 12, 29, 17.3 saṃvarto yājayāmāsa yaṃ pīḍārthaṃ bṛhaspateḥ //
MBh, 12, 271, 42.1 gatīḥ sahasrāṇi ca pañca tasya catvāri saṃvartakṛtāni caiva /
MBh, 13, 27, 5.1 viśvāmitraḥ sthūlaśirāḥ saṃvartaḥ pramatir damaḥ /
MBh, 13, 85, 39.1 ghoro virūpaḥ saṃvartaḥ sudhanvā cāṣṭamaḥ smṛtaḥ /
MBh, 14, 5, 4.2 bṛhaspatir bṛhattejāḥ saṃvartaśca tapodhanaḥ //
MBh, 14, 5, 5.2 bṛhaspatiśca saṃvartaṃ bādhate sma punaḥ punaḥ //
MBh, 14, 6, 18.1 rājann aṅgirasaḥ putraḥ saṃvarto nāma dhārmikaḥ /
MBh, 14, 6, 19.2 prasannastvāṃ mahārāja saṃvarto yājayiṣyati //
MBh, 14, 6, 20.3 paśyeyaṃ kva nu saṃvartaṃ śaṃsa me vadatāṃ vara //
MBh, 14, 6, 23.2 taṃ dṛṣṭvā yo nivarteta sa saṃvarto mahīpate //
MBh, 14, 6, 30.2 āvikṣito mahīpālaḥ saṃvartam upaśikṣitum //
MBh, 14, 6, 32.1 sa tathā bādhyamāno 'pi saṃvartena mahīpatiḥ /
MBh, 14, 6, 33.1 tato nivṛtya saṃvartaḥ pariśrānta upāviśat /
MBh, 14, 7, 1.1 saṃvarta uvāca /
MBh, 14, 7, 4.1 saṃvarta uvāca /
MBh, 14, 7, 6.2 śrutvā tu pārthivasyaitat saṃvartaḥ parayā mudā /
MBh, 14, 7, 13.2 bṛhaspatiṃ gataḥ pūrvam ahaṃ saṃvarta tacchṛṇu /
MBh, 14, 7, 19.1 saṃvarta uvāca /
MBh, 14, 7, 24.1 saṃvarta uvāca /
MBh, 14, 8, 1.1 saṃvarta uvāca /
MBh, 14, 8, 34.2 bhaviṣyati hi me śatruḥ saṃvarto vasumān iti //
MBh, 14, 9, 4.3 taṃ saṃvarto yājayiteti me śrutaṃ tad icchāmi na sa taṃ yājayeta //
MBh, 14, 9, 5.3 ubhau ca te janmamṛtyū vyatītau kiṃ saṃvartastava kartādya vipra //
MBh, 14, 9, 7.2 sarvopāyair maghavan saṃniyaccha saṃvartaṃ vā pārthivaṃ vā maruttam //
MBh, 14, 9, 16.2 saṃvarto 'yaṃ yājayitā dvijo me bṛhaspater añjalir eṣa tasya /
MBh, 14, 9, 19.1 saṃvarta uvāca /
MBh, 14, 9, 22.3 saṃvarto māṃ yājayitetyabhīkṣṇaṃ punaḥ punaḥ sa mayā procyamānaḥ //
MBh, 14, 9, 25.3 saṃrabdho mām abravīt tīkṣṇaroṣaḥ saṃvarto vākyaṃ caritabrahmacaryaḥ //
MBh, 14, 9, 37.2 so 'haṃ jānan brahmatejo yathāvan na saṃvartaṃ gantum icchāmi śakra //
MBh, 14, 10, 2.1 dhṛtarāṣṭra prahito gaccha maruttaṃ saṃvartena sahitaṃ taṃ vadasva /
MBh, 14, 10, 6.2 saṃvarto māṃ yājayitādya rājan na te vākyaṃ tasya vā rocayāmi //
MBh, 14, 10, 8.3 taponityaṃ dharmavidāṃ variṣṭhaṃ saṃvartaṃ taṃ jñāpayāmāsa kāryam //
MBh, 14, 10, 11.1 saṃvarta uvāca /
MBh, 14, 10, 16.1 saṃvarta uvāca /
MBh, 14, 10, 18.1 saṃvarta uvāca /
MBh, 14, 10, 21.1 saṃvarta uvāca /
MBh, 14, 10, 24.1 saṃvarta uvāca /
MBh, 14, 10, 31.1 tataḥ saṃvartaś cityagato mahātmā yathā vahniḥ prajvalito dvitīyaḥ /
Rāmāyaṇa
Rām, Bā, 26, 17.2 saṃvartaṃ caiva durdharṣaṃ mausalaṃ ca nṛpātmaja //
Rām, Yu, 91, 6.1 dadṛśuste tadā yuddhaṃ lokasaṃvartasaṃsthitam /
Rām, Utt, 18, 3.1 saṃvarto nāma brahmarṣir bhrātā sākṣād bṛhaspateḥ /
Rām, Utt, 18, 13.2 raṇāya niryayau kruddhaḥ saṃvarto mārgam āvṛṇot //
Rām, Utt, 22, 16.1 saṃvarta iva lokānām abhavad yudhyatostayoḥ /
Rām, Utt, 81, 4.2 saṃvartaṃ paramodāram ājuhāva mahāyaśāḥ //
Rām, Utt, 81, 14.1 saṃvartasya tu rājarṣiḥ śiṣyaḥ parapuraṃjayaḥ /
Rām, Utt, 91, 6.2 saṃvartaṃ nāma bharato gandharveṣvabhyayojayat //
Rām, Utt, 91, 7.1 te baddhāḥ kālapāśena saṃvartena vidāritāḥ /
Amarakośa
AKośa, 1, 149.1 saṃvartaḥ pralayaḥ kalpaḥ kṣayaḥ kalpānta ityapi /
Harivaṃśa
HV, 23, 126.1 dakṣiṇārthaṃ hi sā dattā saṃvartāya mahātmane /
Kūrmapurāṇa
KūPur, 2, 11, 126.1 sanatkumāro bhagavān saṃvartāya mahāmuniḥ /
KūPur, 2, 37, 124.2 marīciḥ kaśyapaścāpi saṃvartaśca mahātapāḥ /
Liṅgapurāṇa
LiPur, 1, 33, 21.2 marīciḥ kaśyapaḥ kaṇvaḥ saṃvartaś ca mahātapāḥ //
LiPur, 1, 39, 65.1 yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī /
LiPur, 1, 92, 58.1 saṃvarto bhavitā yaś ca so'pi bhakto mamaiva tu /
LiPur, 2, 27, 109.2 saṃvarto lakulīśaśca vāḍavo hastir eva ca //
Matsyapurāṇa
MPur, 2, 8.1 saṃvarto bhīmanādaśca droṇaścaṇḍo balāhakaḥ /
Tantrākhyāyikā
TAkhy, 1, 415.1 anyedyuś cāpayāte 'nāgatavidhātari matsyabandhair antaḥsroto nirudhya prakṣiptaṃ saṃvartajālam //
Yājñavalkyasmṛti
YāSmṛ, 1, 4.2 yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī //
Abhidhānacintāmaṇi
AbhCint, 2, 75.2 saṃvartaḥ parivartaśca samasuptirjihānakaḥ //
Bhāratamañjarī
BhāMañj, 13, 134.2 abhūdbṛhaspatibhrātā saṃvarto yasya yājakaḥ //
BhāMañj, 14, 23.2 saṃvartākhyo nidhirdhāmnāmanujo 'sti bṛhaspateḥ //
BhāMañj, 14, 24.2 saṃvartaḥ sa parijñeyo vrajethāḥ śaraṇaṃ tu tam //
BhāMañj, 14, 36.2 preritaḥ pāvako 'vādītsaṃvartabhayakampitaḥ //
BhāMañj, 14, 44.1 prabhāvenātha mahatā saṃvartasyogratejasaḥ /
BhāMañj, 14, 48.1 evaṃ tasyendrajayino rājñaḥ saṃvartatejasā /
Garuḍapurāṇa
GarPur, 1, 15, 71.2 saṃvartaḥ kālakartā ca gautamo bhṛguraṅgirāḥ //
GarPur, 1, 83, 76.2 saṃvartasya naro vāpyāṃ subhagaḥ syāttu piṇḍadaḥ //
GarPur, 1, 93, 5.1 vasiṣṭhadakṣasaṃvartaśātātapaparāśarāḥ /
Gṛhastharatnākara
Kṛṣiparāśara
KṛṣiPar, 1, 24.1 āvartaṃścaiva saṃvartaḥ puṣkaro droṇa eva ca /
KṛṣiPar, 1, 25.1 ekadeśena cāvartaḥ saṃvartaḥ sarvato jalam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 30.2 vāsanto 'kṣo vindhyajātaḥ saṃvartastilapuṣpakaḥ //
Parāśarasmṛtiṭīkā
Tantrāloka
TĀ, 8, 132.2 ūrdhvaṃ ca rogāmbumucaḥ saṃvartāstadanantare //
TĀ, 8, 236.1 krodheśāṣṭakamānīlaṃ saṃvartādyaṃ tato viduḥ /
TĀ, 8, 272.2 krodheśacaṇḍasaṃvartā jyotiḥpiṅgalasūrakau //
TĀ, 8, 448.1 saṃvarto jyotiratho kalāniyatyāṃ ca sūrapañcāntau /
TĀ, 16, 119.1 saṃvartajyotiṣorevaṃ kalātattvagayoḥ kramāt /
Ānandakanda
ĀK, 1, 10, 118.2 hālāhalādisaṃvartakhecaratvapradāyinī //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 79.1 tataḥ karmavaśād eva saṃvartasyāśrame śubhe /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 13.2 atrer viṣṇoś ca saṃvartād dakṣād aṅgirasas tathā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 19.1 padmaṃ ca tāmasaṃ caiva saṃvartodvartameva ca /
SkPur (Rkh), Revākhaṇḍa, 15, 32.1 rudravaktrātsamudbhūtaḥ saṃvarto nāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 23.2 tathā tatprājvalatsarvaṃ saṃvartāgnipradīpitam //
SkPur (Rkh), Revākhaṇḍa, 97, 91.2 yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī //
SkPur (Rkh), Revākhaṇḍa, 97, 136.1 vātsyāyano mahātejāḥ saṃvartaḥ śaktireva ca /