Occurrences

Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasārṇavakalpa

Gautamadharmasūtra
GautDhS, 2, 8, 32.1 kisalayakyākulaśunaniryāsāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 14, 32.1 laśunapalāṇḍukyākugṛñjanaśleṣmāntakavṛkṣaniryāsalohitavraścanaśvakākāvalīḍhaśūdroccheṣaṇabhojaneṣv atikṛcchraḥ //
Carakasaṃhitā
Ca, Sū., 2, 5.1 śirīṣabījaṃ laśunaṃ haridre lavaṇadvayam /
Ca, Sū., 3, 4.1 granthiśca bhaurjo laśunaḥ śirīṣaḥ salomaśo guggulukṛṣṇagandhe /
Ca, Sū., 26, 84.4 na mūlakalaśunakṛṣṇagandhārjakasumukhasurasādīni bhakṣayitvā payaḥ sevyaṃ kuṣṭhābādhabhayāt /
Ca, Sū., 27, 176.2 snigdhaścoṣṇaśca vṛṣyaśca laśunaḥ kaṭuko guruḥ //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 47.5 vacākuṣṭhakṣaumakahiṅgusarṣapātasīlaśunakaṇakaṇikānāṃ rakṣoghnasamākhyātānāṃ cauṣadhīnāṃ poṭṭalikāṃ baddhvā sūtikāgārasyottaradehalyāmavasṛjet tathā sūtikāyāḥ kaṇṭhe saputrāyāḥ sthālyudakakumbhaparyaṅkeṣvapi tathaiva ca dvayordvārapakṣayoḥ /
Ca, Cik., 5, 94.1 sādhayecchuddhaśuṣkasya laśunasya catuṣpalam /
Ca, Cik., 5, 177.2 laśunaṃ madirāṃ tīkṣṇāṃ matsyāṃścāsyai pradāpayet //
Mahābhārata
MBh, 8, 30, 15.1 dhānāgauḍāsave pītvā gomāṃsaṃ laśunaiḥ saha /
MBh, 13, 91, 38.2 hiṅgu dravyeṣu śākeṣu palāṇḍuṃ laśunaṃ tathā //
Manusmṛti
ManuS, 5, 5.1 laśunaṃ gṛñjanaṃ caiva palāṇḍuṃ kavakāni ca /
ManuS, 5, 19.1 chattrākaṃ viḍvarāhaṃ ca laśunaṃ grāmakukkuṭam /
ManuS, 9, 38.2 yathābījaṃ prarohanti laśunānikṣavas tathā //
Amarakośa
AKośa, 2, 197.1 laśunaṃ gṛñjanāriṣṭamahākandarasonakāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 109.2 laśuno bhṛśatīkṣṇoṣṇaḥ kaṭupākarasaḥ saraḥ //
AHS, Cikitsitasthāna, 1, 155.2 prātaḥ satailaṃ laśunaṃ prāgbhaktaṃ vā tathā ghṛtam //
AHS, Cikitsitasthāna, 4, 47.2 laśunasya palāṇḍor vā mūlaṃ gṛñjanakasya vā //
AHS, Cikitsitasthāna, 7, 71.1 sutīvramārutavyādhighātino laśunasya ca /
AHS, Cikitsitasthāna, 7, 112.1 utthito labdhasaṃjñaśca laśunasvarasaṃ pibet /
AHS, Cikitsitasthāna, 14, 22.2 tulāṃ laśunakandānāṃ pṛthak pañcapalāṃśakam //
AHS, Cikitsitasthāna, 14, 40.1 tat triguṇalaśunarasaṃ gulmodaravardhmaśūlaghnam /
AHS, Cikitsitasthāna, 14, 45.2 sādhayecchuddhaśuṣkasya laśunasya catuḥpalam //
AHS, Cikitsitasthāna, 14, 126.2 laśunaṃ madirāṃ tīkṣṇāṃ matsyāṃścāsyai prayojayet //
AHS, Cikitsitasthāna, 22, 71.1 rasāyanavidhānena laśuno hanti śīlitaḥ /
AHS, Utt., 5, 2.1 hiṅguvyoṣālanepālīlaśunārkajaṭājaṭāḥ /
AHS, Utt., 5, 19.2 sitalaśunaphalatrayośīratiktāvacātutthayaṣṭībalālohitailāśilāpadmakaiḥ /
AHS, Utt., 5, 31.1 nasyāñjanaṃ vacāhiṅgulaśunaṃ bastavāriṇā /
AHS, Utt., 5, 36.2 harītakī haridre dve laśuno maricaṃ vacā //
AHS, Utt., 5, 39.2 sanimbapattralaśunaiḥ kuḍavān sapta sarpiṣaḥ //
AHS, Utt., 5, 42.2 hiṅgvindrayavasiddhārthalaśunāmalakīphalam //
AHS, Utt., 5, 46.1 hiṅgupriyaṅgutrikaṭulaśunatriphalā vacā /
AHS, Utt., 6, 39.1 rāsnāṃ viṣaghnāṃ laśunaṃ viśalyāṃ surasāṃ vacām /
AHS, Utt., 7, 34.1 śīlayet tailalaśunaṃ payasā vā śatāvarīm /
AHS, Utt., 9, 33.2 elālaśunakatakaśaṅkhoṣaṇaphaṇijjakaiḥ //
AHS, Utt., 11, 36.2 karañjabījaṃ laśuno vraṇasādi ca bheṣajam //
AHS, Utt., 18, 12.1 laśunārdrakaśigrūṇāṃ muraṅgyā mūlakasya ca /
AHS, Utt., 39, 111.2 amṛtasya kaṇā bhūmau te laśunatvam āgatāḥ //
AHS, Utt., 39, 113.1 śīlayellaśunaṃ śīte vasante 'pi kapholbaṇaḥ /
AHS, Utt., 39, 127.2 śuddhe vā vidyate vāyau na dravyaṃ laśunāt param //
AHS, Utt., 39, 128.2 atitikṣor ajīrṇaṃ ca laśuno vyāpade dhruvam //
AHS, Utt., 40, 52.1 māṃsaṃ kārśyaṃ laśunaḥ prabhañjanaṃ stabdhagātratāṃ svedaḥ /
Kāmasūtra
KāSū, 4, 1, 28.1 mūlakālukapālaṅkīdamanakāmrātakairvārukatrapusavārtākakūṣmāṇḍālābusūraṇaśukanāsāsvayaṃguptātilaparṇikāgnimanthalaśunapalāṇḍuprabhṛtīnāṃ sarvauṣadhīnāṃ ca bījagrahaṇaṃ kāle vāpaśca //
Kūrmapurāṇa
KūPur, 2, 17, 19.2 palāṇḍuṃ laśunaṃ śuktaṃ niryāsaṃ caiva varjayet //
KūPur, 2, 33, 18.1 palāṇḍuṃ laśunaṃ caiva bhuktvā cāndrāyaṇaṃ caret /
KūPur, 2, 33, 71.2 palāṇḍuṃ laśunaṃ caiva ghṛtaṃ prāśya tataḥ śuciḥ //
Suśrutasaṃhitā
Su, Sū., 39, 6.1 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni /
Su, Sū., 46, 221.1 pippalīmaricaśṛṅgaverārdrakahiṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇasugandhakakāsamardakakālamālakuṭherakakṣavakakharapuṣpaśigrumadhuśigruphaṇijjhakasarṣaparājikākulāhalāvagutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapalāṇḍukalāyaprabhṛtīni //
Su, Śār., 10, 30.2 athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 29, 23.2 kadalyākārakandastu muñjavāṃllaśunacchadaḥ //
Su, Utt., 11, 9.2 rasāñjanaṃ saindhavacandanaṃ ca manaḥśilāle laśunaṃ ca tulyam //
Su, Utt., 12, 25.2 kukkuṭāṇḍakapālāni laśunaṃ kaṭukatrayam //
Su, Utt., 18, 100.2 lākṣālaśunamañjiṣṭhāsaindhavailāḥ samākṣikāḥ //
Su, Utt., 21, 15.2 laśunaṃ śṛṅgaveraṃ ca tathā vaṃśāvalekhanam //
Su, Utt., 21, 17.1 laśunārdrakaśigrūṇāṃ muraṅgyā mūlakasya ca /
Su, Utt., 21, 32.2 mātuluṅgarasaḥ śuktaṃ laśunārdrakayo rasaḥ //
Su, Utt., 50, 23.1 sapūtikīṭaṃ laśunogragandhāhiṅgvabjam ācūrṇya subhāvitaṃ tat /
Su, Utt., 60, 43.1 śirīṣabījaṃ laśunaṃ śuṇṭhīṃ siddhārthakaṃ vacām /
Su, Utt., 60, 46.2 purāṇasarpirlaśunaṃ hiṅgu siddhārthakaṃ vacā //
Su, Utt., 62, 30.2 viṣaghnīṃ laśunaṃ rāsnāṃ viśalyāṃ surasāṃ vacām //
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.3 audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati /
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Viṣṇusmṛti
ViSmṛ, 51, 3.1 laśunapalāṇḍugṛñjanaitadgandhiviḍvarāhagrāmakukkuṭavānaragomāṃsabhakṣaṇe ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 176.2 laśunaṃ gṛñjanaṃ caiva jagdhvā cāndrāyaṇaṃ caret //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 27.0 kaṭukāpi śuṇṭhī snehauṣṇyasvādupākatayā vātaṃ jayati pippalī ca laśuno 'pi snehauṣṇyagauravaiḥ palāṇḍuś ca //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 5.3 laśuno vātakaphakṛnna tu tair eva yadguṇaiḥ //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 12.0 haridrāmūlakalaśunanāgarakandapattrāṇi //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 265.2 rasono laśuno jñeyaḥ palāṇḍur mukhadūṣaṇaḥ //
Bhāratamañjarī
BhāMañj, 13, 1582.2 ajājīhiṅgusauvīrapalāṇḍulaśunāni ca //
Garuḍapurāṇa
GarPur, 1, 96, 72.1 palāṇḍulaśunādīni jagdhvā cāndrāyaṇaṃ caret /
Rasamañjarī
RMañj, 2, 44.1 meghanādavacāhiṅgulaśunair mardayed rasam /
RMañj, 9, 52.2 laśunaṃ kṣīrasaṃyuktaṃ nasye pāne pradāpayet //
Rasaprakāśasudhākara
RPSudh, 2, 51.2 śarkarālaśunābhyāṃ ca rāmaṭhena ca saṃyutam //
Rasaratnasamuccaya
RRS, 12, 51.1 sinduvārarasenāpi laśunasya rasena ca /
Rasaratnākara
RRĀ, R.kh., 5, 35.1 sūraṇaṃ lasunaṃ śaṅkhaṃ samaṃ peṣyaṃ manaḥśilām /
RRĀ, Ras.kh., 1, 16.2 mūlakaṃ laśunaṃ tīkṣṇaṃ śītam uṣṇaṃ ca varjayet //
RRĀ, V.kh., 3, 78.2 dhattūrastulasī kṛṣṇā laśunaṃ devadālikā //
RRĀ, V.kh., 7, 39.2 ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgumākṣikam //
RRĀ, V.kh., 18, 9.1 kṛṣṇāguru śvetahiṃgu sitā laśunanābhayaḥ /
RRĀ, V.kh., 18, 10.1 aśvalālārdrakaṃ nimbapatrāṇi laśunaṃ samam /
RRĀ, V.kh., 19, 60.1 hiṅgunāgaramekaikaṃ laśunasya paladvayam /
Rasendracintāmaṇi
RCint, 5, 11.1 dhūstūrastulasīkṛṣṇā laśunaṃ devadālikā /
Rasendracūḍāmaṇi
RCūM, 5, 72.2 jīrṇagandhakasūtaṃ ca bhāvayellaśunadravaiḥ //
RCūM, 8, 42.1 vajralaśunadaṇḍaśca lohadaṇḍaśca te trayaḥ /
Rasārṇava
RArṇ, 6, 105.1 kaṇḍūlasūraṇenaiva śilayā laśunena ca /
RArṇ, 13, 20.1 aśvasya lālā laśunamārdrakaṃ nimbapallavam /
RArṇ, 16, 6.1 ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam /
RArṇ, 17, 22.2 ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam //
Rājanighaṇṭu
RājNigh, Mūl., 49.1 rasono laśuno 'riṣṭo mlecchakando mahauṣadham /
RājNigh, Mūl., 49.2 bhūtaghnaś cogragandhaś ca laśunaḥ śītamardakaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 15.1 tagaraṃ daṇḍahastī syādrasono laśune smṛtaḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 24.2 golomyāṃ gṛñjanaṃ proktaṃ laśune vṛttamūlake //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 112.2, 1.0 svarbhānor amṛtāpaharaṇāparādhena kaṇṭhācchinnādye 'mṛtasya bindavo dharitryāṃ patitās te laśunatvaṃ prāptāḥ yato 'smāddhetor daityadehotthaṃ laśunam ato dvijā na bhakṣayanti sākṣāccāmṛtasambhūtatvāddhetor asau rasono rasāyanaṃ grāmaṇīḥ śreṣṭhaḥ //
SarvSund zu AHS, Utt., 39, 112.2, 1.0 svarbhānor amṛtāpaharaṇāparādhena kaṇṭhācchinnādye 'mṛtasya bindavo dharitryāṃ patitās te laśunatvaṃ prāptāḥ yato 'smāddhetor daityadehotthaṃ laśunam ato dvijā na bhakṣayanti sākṣāccāmṛtasambhūtatvāddhetor asau rasono rasāyanaṃ grāmaṇīḥ śreṣṭhaḥ //
SarvSund zu AHS, Utt., 39, 114.2, 1.0 śīte hemantaśiśirayoḥ laśunaṃ śīlayet //
SarvSund zu AHS, Utt., 39, 114.2, 7.0 tathā tasya laśunasya śekharakarṇapūrābhyāṃ maṇḍitā anucarāḥ sevakāḥ aṅgaṇe yasya sa tathā //
SarvSund zu AHS, Utt., 39, 119.1, 1.0 tasya laśunasya kandān vasantaṛtujāṃs tathā himavaddeśajāṃś śakadeśajān vā uddhṛtatvaco rātrau madirābījapūrarasādibhis timayet kledayet //
Ānandakanda
ĀK, 1, 4, 430.2 nārīpuṣpaṃ viṣaṃ hiṃgu laśunaṃ ṭaṅkaṇaṃ niśā //
ĀK, 1, 6, 103.2 palāṇḍuhiṅgulaśunarājikābṛhatīdvayam //
ĀK, 1, 15, 534.1 laśunacchadanaḥ puṇyo muñjavāngaruḍāhṛtaḥ /
ĀK, 1, 17, 50.2 palāṇḍu laśunaṃ sarvakandaṃ siddhārthakaṃ tathā //
ĀK, 1, 23, 212.2 meghanādavacāhiṅgulaśunair mardayedrasam //
ĀK, 1, 24, 179.2 bāhlīkaṃ saindhavaṃ kanyā dhūśaro laśunaṃ vacā //
ĀK, 1, 26, 71.1 ṭaṅkagandhakasūtaṃ ca bhāvayellaśunadravaiḥ /
ĀK, 2, 1, 33.2 dhuttūratulasīkṛṣṇalaśunaṃ devadālikā //
ĀK, 2, 8, 72.1 sūraṇaṃ laśunaṃ śaṃkhaṃ śilāyāṃ peṣayetsamam /
ĀK, 2, 8, 74.1 sūraṇaṃ laśunaṃ śaṅkhaṃ śilāṃ saṃpeṣayetsamam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 103.2, 3.0 etacca vairodhikakathanaṃ viśeṣavacanena bādhyate tena laśunasya kṣīreṇa pānaṃ kvacin na virodhi yaduktaṃ sādhayecchuddhaśuṣkasya laśunasya catuṣpalam //
ĀVDīp zu Ca, Sū., 26, 103.2, 3.0 etacca vairodhikakathanaṃ viśeṣavacanena bādhyate tena laśunasya kṣīreṇa pānaṃ kvacin na virodhi yaduktaṃ sādhayecchuddhaśuṣkasya laśunasya catuṣpalam //
ĀVDīp zu Ca, Sū., 26, 103.2, 7.0 laśunādīnāṃ tu dravyāntarāsaṃyoge satyeva melako viruddha iti śāstravacanādunnīyate //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 25.1 calaṃ laśunamadhyasthaṃ vaidūryaṃ rasakarmaṇi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 45.0 rājī rājikā rasonaḥ lasuna iti prasiddhaḥ mukhyaśca navasādara iti navasādaraś culikālavaṇaḥ mukhyaḥ śreṣṭho grāhya ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 102.3 tryūṣaṇaṃ lasunaṃ caiva mātuluṅgarasaplutam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 23.2, 3.0 rasona iti laśunaḥ navasāraścūlikālavaṇaḥ śigruḥ śobhāñjanam etatsakalaṃ samamātreṇa kṛtvā pāradasāmyaṃ grāhyam //
Bhāvaprakāśa
BhPr, 6, 2, 220.1 laśunastu rasonaḥ syādugragandho mahauṣadham /
BhPr, 6, 2, 227.1 madyaṃ māṃsaṃ tathāmlaṃ ca hitaṃ laśunasevinām /
Gheraṇḍasaṃhitā
GherS, 5, 25.1 kadambaṃ jambīraṃ bimbaṃ lakucaṃ laśunaṃ viṣam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 13.1, 2.0 rājikā rasono lasunaḥ etayor mūṣāyāṃ rasaṃ pāradaṃ vibandhayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 23.2, 2.0 kṣāraḥ svarjīyavakṣārau rājī rājikā rasonaṃ laśunaṃ navasāro navasāgaraḥ śigruḥ śobhāñjanam //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 63.2 ājādimāṃsadadhitakrakulatthakolapiṇyākahiṅgulaśunādyam apathyam āhuḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 17.2, 3.0 kasmāt phaṇīlaśunāmbujamārkavakarkoṭīciñcikāsvedāt phaṇī tāmbūlaṃ laśunaṃ rasonaḥ ambujaṃ lavaṇaṃ mārkavaḥ bhṛṅgarājaḥ karkoṭīti pratītā vandhyā ciñcikā amlikā etābhiḥ saha yaḥ svedaḥ yantre agnitāpaḥ tasmāt //
MuA zu RHT, 2, 17.2, 3.0 kasmāt phaṇīlaśunāmbujamārkavakarkoṭīciñcikāsvedāt phaṇī tāmbūlaṃ laśunaṃ rasonaḥ ambujaṃ lavaṇaṃ mārkavaḥ bhṛṅgarājaḥ karkoṭīti pratītā vandhyā ciñcikā amlikā etābhiḥ saha yaḥ svedaḥ yantre agnitāpaḥ tasmāt //
MuA zu RHT, 15, 12.2, 4.0 kṛṣṇāgarukastūrikāghanasāraiḥ kṛtvā na kevalametaiḥ rasonasitarāmaṭhaiśca laśunaśarkarāhiṅgubhiḥ punaḥ strīkusumapalāśabījarasaiḥ strīkusumaṃ ca palāśasya bījāni ca rasaśceti dvaṃdvaḥ etaistribhiryogaiḥ pṛthagbhūtairmilanti sarvaiśceti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 9.1 pīyūṣaṃ śvetalaśunaṃ vṛntākaphalagṛñjane /
Rasārṇavakalpa
RAK, 1, 354.2 kanyāyāśca palaṃ trīṇi laśunasya palatrayam //