Occurrences

Carakasaṃhitā
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Yājñavalkyasmṛti
Rasamañjarī
Rasaratnākara
Sarvāṅgasundarā
Ānandakanda
Parāśaradharmasaṃhitā

Carakasaṃhitā
Ca, Sū., 2, 5.1 śirīṣabījaṃ laśunaṃ haridre lavaṇadvayam /
Ca, Cik., 5, 177.2 laśunaṃ madirāṃ tīkṣṇāṃ matsyāṃścāsyai pradāpayet //
Manusmṛti
ManuS, 5, 5.1 laśunaṃ gṛñjanaṃ caiva palāṇḍuṃ kavakāni ca /
ManuS, 5, 19.1 chattrākaṃ viḍvarāhaṃ ca laśunaṃ grāmakukkuṭam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 14, 126.2 laśunaṃ madirāṃ tīkṣṇāṃ matsyāṃścāsyai prayojayet //
AHS, Utt., 6, 39.1 rāsnāṃ viṣaghnāṃ laśunaṃ viśalyāṃ surasāṃ vacām /
AHS, Utt., 7, 34.1 śīlayet tailalaśunaṃ payasā vā śatāvarīm /
AHS, Utt., 39, 113.1 śīlayellaśunaṃ śīte vasante 'pi kapholbaṇaḥ /
Suśrutasaṃhitā
Su, Utt., 62, 30.2 viṣaghnīṃ laśunaṃ rāsnāṃ viśalyāṃ surasāṃ vacām //
Yājñavalkyasmṛti
YāSmṛ, 1, 176.2 laśunaṃ gṛñjanaṃ caiva jagdhvā cāndrāyaṇaṃ caret //
Rasamañjarī
RMañj, 9, 52.2 laśunaṃ kṣīrasaṃyuktaṃ nasye pāne pradāpayet //
Rasaratnākara
RRĀ, R.kh., 5, 35.1 sūraṇaṃ lasunaṃ śaṅkhaṃ samaṃ peṣyaṃ manaḥśilām /
RRĀ, Ras.kh., 1, 16.2 mūlakaṃ laśunaṃ tīkṣṇaṃ śītam uṣṇaṃ ca varjayet //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 114.2, 1.0 śīte hemantaśiśirayoḥ laśunaṃ śīlayet //
Ānandakanda
ĀK, 2, 8, 72.1 sūraṇaṃ laśunaṃ śaṃkhaṃ śilāyāṃ peṣayetsamam /
ĀK, 2, 8, 74.1 sūraṇaṃ laśunaṃ śaṅkhaṃ śilāṃ saṃpeṣayetsamam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 9.1 pīyūṣaṃ śvetalaśunaṃ vṛntākaphalagṛñjane /