Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 38, 64.1 lākṣārevatakuṭajāśvamārakaṭphalaharidrādvayanimbasaptacchadamālatyas trāyamāṇā ceti //
Su, Sū., 39, 6.1 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni /
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Śār., 2, 17.1 śaśāsṛkpratimaṃ yattu yadvā lākṣārasopamam /
Su, Cik., 2, 48.1 śarkarāmadhuyaṣṭibhyāṃ lākṣayā vā śvadaṃṣṭrayā /
Su, Cik., 2, 83.2 mañjiṣṭhośīralākṣāśca kṣīriṇāṃ cāpi pallavān //
Su, Cik., 3, 14.1 śītalaṃ lākṣayā yuktaṃ prātarbhagnaḥ pibennaraḥ /
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 12.1 lākṣā kuṣṭhaṃ sarṣapāḥ śrīniketaṃ rātrir vyoṣaṃ cakramardasya bījam /
Su, Cik., 9, 25.1 āvalgujaṃ bījamagryaṃ nadījaṃ kākāhvānodumbarī yā ca lākṣā /
Su, Cik., 9, 46.2 āriṣṭī tvak sāptaparṇī ca tulyā lākṣā mustaṃ pañcamūlyau haridre //
Su, Cik., 9, 58.2 lākṣā sarjaraso 'rkaśca sāsphotāragvadhau snuhī //
Su, Cik., 17, 34.2 ghoṇṭāphalatvaglavaṇāni lākṣāpūgīphalaṃ cālavaṇaṃ ca patram //
Su, Cik., 17, 37.2 aṅkoṭabījakusumaṃ gatiṣu prayojyaṃ lākṣodakāhṛtamalāsu vikṛtya cūrṇam //
Su, Cik., 18, 18.1 pralipya dārvīmatha lākṣayā vā prataptayā svedanamasya kāryam /
Su, Cik., 20, 22.1 lākṣāraso 'bhayā vāpi kāryaṃ syādraktamokṣaṇam /
Su, Cik., 22, 15.1 rodhrapattaṅgayaṣṭyāhvalākṣācūrṇair madhūttaraiḥ /
Su, Cik., 22, 37.1 lākṣācūrṇair madhuyutaistatastāḥ pratisārayet /
Su, Cik., 25, 21.1 lākṣāviḍaṅgakalkena tailaṃ paktvāvacārayet /
Su, Cik., 25, 26.1 apāmārgāśvagandhe ca tathā lākṣārasaṃ śubham /
Su, Cik., 25, 38.1 lākṣā rodhraṃ dve haridre śilāle kuṣṭhaṃ nāgaṃ gairikā varṇakāśca /
Su, Ka., 3, 17.1 lākṣāharidrātiviṣābhayābdahareṇukailādalavakrakuṣṭham /
Su, Ka., 5, 73.2 lākṣā hareṇurnaladaṃ priyaṅguḥ śigrudvayaṃ yaṣṭikapṛthvikāśca //
Su, Ka., 6, 19.2 śvete haridre sthauṇeyaṃ lākṣāṃ ca lavaṇāni ca //
Su, Utt., 17, 92.2 madhukotpalakuṣṭhair vā drākṣālākṣāsitāyutaiḥ /
Su, Utt., 18, 100.2 lākṣālaśunamañjiṣṭhāsaindhavailāḥ samākṣikāḥ //
Su, Utt., 19, 15.1 vyoṣaṃ palāṇḍu madhukaṃ lavaṇottamaṃ ca lākṣāṃ ca gairikayutāṃ guṭikāñjanaṃ vā /
Su, Utt., 21, 44.2 lākṣā rasāñjanaṃ sarjaścūrṇitaṃ karṇapūraṇam //
Su, Utt., 21, 48.2 mañjiṣṭhālodhralākṣābhiḥ kapitthasya rasena vā //
Su, Utt., 23, 4.1 hiṅgu vyoṣaṃ vatsakākhyaṃ śivāṭī lākṣā bījaṃ saurabhaṃ kaṭphalaṃ ca /
Su, Utt., 39, 256.1 lākṣāviśvaniśāmūrvāmañjiṣṭhāsvarjikāmayaiḥ /
Su, Utt., 40, 104.2 dārvītvakpippalīśuṇṭhīlākṣāśakrayavair ghṛtam //
Su, Utt., 47, 46.1 varṣābhūyaṣṭyāhvamadhūkalākṣātvakkarbudārāṅkurajīrakāṇi /
Su, Utt., 51, 51.1 lākṣorubūkamūlaiśca kṛtvā vartīrvidhānataḥ /