Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Vasiṣṭhadharmasūtra
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Rasakāmadhenu
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 5, 5, 7.2 apām asi svasā lākṣe vāto hātmā babhūva te //
Kauśikasūtra
KauśS, 4, 4, 14.0 lākṣāliṅgābhir dugdhe phāṇṭān pāyayati //
KauśS, 5, 2, 9.0 prathamasya somadarbhakeśānīkuṣṭhalākṣāmañjiṣṭhībadaraharidraṃ bhūrjaśakalena pariveṣṭya manthaśirasyurvarāmadhye nikhanati //
KauśS, 10, 2, 8.1 iyaṃ vīrud iti madughamaṇiṃ lākṣāraktena sūtreṇa vigrathyānāmikāyāṃ badhnāti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 27.2 sadyaḥ patati māṃsena lākṣayā lavaṇena ca /
Ṛgvedakhilāni
ṚVKh, 4, 7, 7.2 apām asi svasā lākṣe vāto hātmā babhūva te //
Arthaśāstra
ArthaŚ, 4, 1, 19.1 pañcarātrikaṃ tanurāgaṃ ṣaḍrātrikaṃ nīlaṃ puṣpalākṣāmañjiṣṭhāraktaṃ guruparikarma yatnopacāryaṃ jātyaṃ vāsaḥ saptarātrikam //
ArthaŚ, 14, 4, 9.1 priyaṅgumañjiṣṭhātagaralākṣārasamadhukaharidrākṣaudrayogo rajjūdakaviṣaprahārapatananiḥsaṃjñānāṃ punaḥpratyānayanāya //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 2.0 lākṣārocanāṭ ṭhak //
Carakasaṃhitā
Ca, Indr., 5, 10.1 lākṣāraktāmbarābhaṃ yaḥ paśyatyambaramantikāt /
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
Mahābhārata
MBh, 1, 118, 23.2 saralaṃ devadāruṃ ca gugguluṃ lākṣayā saha /
MBh, 1, 132, 10.1 sarpiṣā ca satailena lākṣayā cāpyanalpayā /
Manusmṛti
ManuS, 10, 89.2 madyaṃ nīlīṃ ca lākṣāṃ ca sarvāṃś caikaśaphāṃs tathā //
ManuS, 10, 92.1 sadyaḥ patati māṃsena lākṣayā lavaṇena ca /
Rāmāyaṇa
Rām, Yu, 58, 15.2 lākṣārasasavarṇaṃ ca susrāva rudhiraṃ mukhāt //
Amarakośa
AKośa, 2, 390.1 lākṣā rākṣā jatu klībe yāvo 'lakto drumāmayaḥ /
Amaruśataka
AmaruŚ, 1, 88.1 lākṣālakṣmalalāṭapaṭṭamabhitaḥ keyūramudrā gale vaktre kajjalakālimā nayanayos tāmbūlarāgo ghanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 16.1 śamane śallakī lākṣā pṛthvīkā kamalotpalam /
AHS, Sū., 21, 18.1 daśamūlamanohvālaṃ lākṣā śvetā phalatrayam /
AHS, Śār., 1, 18.1 lākṣārasaśaśāsrābhaṃ dhautaṃ yacca virajyate /
AHS, Cikitsitasthāna, 3, 73.1 urasyantaḥkṣate sadyo lākṣāṃ kṣaudrayutāṃ pibet /
AHS, Cikitsitasthāna, 3, 75.1 lākṣāṃ sarpir madhūcchiṣṭaṃ jīvanīyaṃ gaṇaṃ sitām /
AHS, Cikitsitasthāna, 4, 10.2 haridrāpattram eraṇḍamūlaṃ lākṣāṃ manaḥśilām //
AHS, Cikitsitasthāna, 9, 90.1 lākṣānāgaravaidehīkaṭukādārvivalkalaiḥ /
AHS, Cikitsitasthāna, 9, 117.1 kṣīṇe śleṣmaṇi pūrvoktam amlaṃ lākṣādi ṣaṭpalam /
AHS, Cikitsitasthāna, 19, 41.1 lākṣādantīmadhurasavarādvīpipāṭhāviḍaṅgapratyakpuṣpītrikaṭurajanīsaptaparṇāṭarūṣam /
AHS, Cikitsitasthāna, 19, 85.1 lākṣā vyoṣaṃ prāpunāṭaṃ ca bījaṃ saśrīveṣṭaṃ kuṣṭhasiddhārthakāśca /
AHS, Cikitsitasthāna, 19, 87.1 lākṣārasāñjanailāḥ punarnavā ceti kuṣṭhināṃ lepāḥ /
AHS, Utt., 2, 54.2 lākṣārasasamaṃ tailaprasthaṃ mastu caturguṇam //
AHS, Utt., 5, 20.1 natamadhukakarañjalākṣāpaṭolīsamaṅgāvacāpāṭalīhiṅgusiddhārthasiṃhīniśāyuglatārohiṇī /
AHS, Utt., 11, 32.2 vartayo jātimukulalākṣāgairikacandanaiḥ //
AHS, Utt., 14, 27.2 madhukotpalakuṣṭhair vā drākṣālākṣāsitānvitaiḥ //
AHS, Utt., 16, 13.1 mañjiṣṭhārajanīlākṣādrākṣarddhimadhukotpalaiḥ /
AHS, Utt., 16, 57.1 lākṣānirguṇḍībhṛṅgadārvīrasena śreṣṭhaṃ kārpāsaṃ bhāvitaṃ saptakṛtvaḥ /
AHS, Utt., 18, 21.1 mañjiṣṭhālodhralākṣābhiḥ kapitthasya rasena ca /
AHS, Utt., 18, 48.1 lākṣāviḍaṅgasiddhaṃ ca tailam abhyañjane hitam /
AHS, Utt., 20, 21.2 lākṣākarañjamaricavellahiṅgukaṇāguḍaiḥ //
AHS, Utt., 22, 30.2 lākṣāpriyaṅgupattaṅgalavaṇottamagairikaiḥ //
AHS, Utt., 22, 91.2 candanadvayalodhrapuṇḍrāhvayaṣṭyāhvalākṣāñjanadvayam //
AHS, Utt., 24, 27.1 lākṣāśamyākapattraiḍagajadhātrīphalaistathā /
AHS, Utt., 25, 60.2 lākṣāmanohvāmañjiṣṭhāharitālaniśādvayaiḥ //
AHS, Utt., 26, 53.2 kṣīraṃ vā śarkarācitrālākṣāgokṣurakaiḥ śṛtam //
AHS, Utt., 27, 21.2 prātaḥ prātaḥ pibed bhagnaḥ śītalaṃ lākṣayā yutam //
AHS, Utt., 30, 25.1 vacāharītakīlākṣākaṭurohiṇicandanaiḥ /
AHS, Utt., 30, 38.1 ghoṇṭāphalatvak lavaṇaṃ salākṣaṃ būkasya pattraṃ vanitāpayaśca /
AHS, Utt., 32, 27.1 kuṅkumośīrakālīyalākṣāyaṣṭyāhvacandanam /
AHS, Utt., 32, 29.1 lākṣāpattaṅgamañjiṣṭhāyaṣṭīmadhukakuṅkumaiḥ /
AHS, Utt., 32, 31.1 mañjiṣṭhā śabarodbhavastubarikā lākṣā haridrādvayaṃ nepālī haritālakuṅkumagadā gorocanā gairikam /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 162.1 lākṣāvṛtabahucchidrā khaṇḍauṣṭhī śīrṇatālukā /
Daśakumāracarita
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
Harṣacarita
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 5, 23.1 divyastrīṇāṃ sacaraṇalākṣārāgā rāgāyāte nipatitapuṣpāpīḍāḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 125.2 anyacumbanasaṃkrāntalākṣāraktena cakṣuṣā //
Kāvyālaṃkāra
KāvyAl, 6, 51.2 aṇ mahārajanāllākṣārocanābhyāṃ tathā ca ṭhak //
Kūrmapurāṇa
KūPur, 2, 43, 36.1 kecid rāsabhavarṇāstu lākṣārasanibhāstathā /
Meghadūta
Megh, Uttarameghaḥ, 12.2 lākṣārāgaṃ caraṇakamalanyāsayogyaṃ ca yasyām ekaḥ sūte sakalam abalāmaṇḍanaṃ kalpavṛkṣaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 57.2 ghṛtaṃ madhu madhūcchiṣṭaṃ lākṣākṣārarasāsavāḥ //
Suśrutasaṃhitā
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 38, 64.1 lākṣārevatakuṭajāśvamārakaṭphalaharidrādvayanimbasaptacchadamālatyas trāyamāṇā ceti //
Su, Sū., 39, 6.1 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni /
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Śār., 2, 17.1 śaśāsṛkpratimaṃ yattu yadvā lākṣārasopamam /
Su, Cik., 2, 48.1 śarkarāmadhuyaṣṭibhyāṃ lākṣayā vā śvadaṃṣṭrayā /
Su, Cik., 2, 83.2 mañjiṣṭhośīralākṣāśca kṣīriṇāṃ cāpi pallavān //
Su, Cik., 3, 14.1 śītalaṃ lākṣayā yuktaṃ prātarbhagnaḥ pibennaraḥ /
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 12.1 lākṣā kuṣṭhaṃ sarṣapāḥ śrīniketaṃ rātrir vyoṣaṃ cakramardasya bījam /
Su, Cik., 9, 25.1 āvalgujaṃ bījamagryaṃ nadījaṃ kākāhvānodumbarī yā ca lākṣā /
Su, Cik., 9, 46.2 āriṣṭī tvak sāptaparṇī ca tulyā lākṣā mustaṃ pañcamūlyau haridre //
Su, Cik., 9, 58.2 lākṣā sarjaraso 'rkaśca sāsphotāragvadhau snuhī //
Su, Cik., 17, 34.2 ghoṇṭāphalatvaglavaṇāni lākṣāpūgīphalaṃ cālavaṇaṃ ca patram //
Su, Cik., 17, 37.2 aṅkoṭabījakusumaṃ gatiṣu prayojyaṃ lākṣodakāhṛtamalāsu vikṛtya cūrṇam //
Su, Cik., 18, 18.1 pralipya dārvīmatha lākṣayā vā prataptayā svedanamasya kāryam /
Su, Cik., 20, 22.1 lākṣāraso 'bhayā vāpi kāryaṃ syādraktamokṣaṇam /
Su, Cik., 22, 15.1 rodhrapattaṅgayaṣṭyāhvalākṣācūrṇair madhūttaraiḥ /
Su, Cik., 22, 37.1 lākṣācūrṇair madhuyutaistatastāḥ pratisārayet /
Su, Cik., 25, 21.1 lākṣāviḍaṅgakalkena tailaṃ paktvāvacārayet /
Su, Cik., 25, 26.1 apāmārgāśvagandhe ca tathā lākṣārasaṃ śubham /
Su, Cik., 25, 38.1 lākṣā rodhraṃ dve haridre śilāle kuṣṭhaṃ nāgaṃ gairikā varṇakāśca /
Su, Ka., 3, 17.1 lākṣāharidrātiviṣābhayābdahareṇukailādalavakrakuṣṭham /
Su, Ka., 5, 73.2 lākṣā hareṇurnaladaṃ priyaṅguḥ śigrudvayaṃ yaṣṭikapṛthvikāśca //
Su, Ka., 6, 19.2 śvete haridre sthauṇeyaṃ lākṣāṃ ca lavaṇāni ca //
Su, Utt., 17, 92.2 madhukotpalakuṣṭhair vā drākṣālākṣāsitāyutaiḥ /
Su, Utt., 18, 100.2 lākṣālaśunamañjiṣṭhāsaindhavailāḥ samākṣikāḥ //
Su, Utt., 19, 15.1 vyoṣaṃ palāṇḍu madhukaṃ lavaṇottamaṃ ca lākṣāṃ ca gairikayutāṃ guṭikāñjanaṃ vā /
Su, Utt., 21, 44.2 lākṣā rasāñjanaṃ sarjaścūrṇitaṃ karṇapūraṇam //
Su, Utt., 21, 48.2 mañjiṣṭhālodhralākṣābhiḥ kapitthasya rasena vā //
Su, Utt., 23, 4.1 hiṅgu vyoṣaṃ vatsakākhyaṃ śivāṭī lākṣā bījaṃ saurabhaṃ kaṭphalaṃ ca /
Su, Utt., 39, 256.1 lākṣāviśvaniśāmūrvāmañjiṣṭhāsvarjikāmayaiḥ /
Su, Utt., 40, 104.2 dārvītvakpippalīśuṇṭhīlākṣāśakrayavair ghṛtam //
Su, Utt., 47, 46.1 varṣābhūyaṣṭyāhvamadhūkalākṣātvakkarbudārāṅkurajīrakāṇi /
Su, Utt., 51, 51.1 lākṣorubūkamūlaiśca kṛtvā vartīrvidhānataḥ /
Viṣṇupurāṇa
ViPur, 2, 6, 20.1 lākṣāmāṃsarasānāṃ ca tilānāṃ lavaṇasya ca /
ViPur, 2, 12, 23.2 palāladhūmavarṇābhā lākṣārasanibhāruṇāḥ //
ViPur, 6, 3, 33.1 kecid rāsabhavarṇābhā lākṣārasanibhās tathā /
Viṣṇusmṛti
ViSmṛ, 54, 21.1 māṃsalavaṇalākṣākṣīravikrayī cāndrāyaṇaṃ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 37.1 śastrāsavamadhūcchiṣṭaṃ madhu lākṣā ca barhiṣaḥ /
YāSmṛ, 3, 40.1 lākṣālavaṇamāṃsāni patanīyāni vikraye /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 5.1 nitāntalākṣārasarāgarañjitair nitambinīnāṃ caraṇaiḥ sanūpuraiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 15.1 gurūṇi vāsāṃsi vihāya tūrṇaṃ tanūni lākṣārasarañjitāni /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 297.1 lākṣā dīptirdrumavyādhiḥ krimijā lohitā jatu /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 6.3 bhrātur yaviṣṭhasya sutān vibandhūn praveśya lākṣābhavane dadāha //
Bhāratamañjarī
BhāMañj, 1, 749.2 lākṣāghṛtaśilāmodaśaṅkite duḥkhite jane //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 81.1 lākṣā palaṅkaṣā raktā dīptiśca kṛmijā jatu /
DhanvNigh, Candanādivarga, 82.1 lākṣā tiktakaṣāyā syātsnigdhā śoṇitapittanut /
Garuḍapurāṇa
GarPur, 1, 58, 31.1 palāladhūmavarṇābhā lākṣārasanibhāruṇāḥ /
GarPur, 1, 65, 43.2 karaiḥ karatalaiścaiva lākṣābhir īśvarāstalaiḥ //
GarPur, 1, 70, 8.1 khindurapadmotpalakuṅkumānāṃ lākṣārasasyāpi samānavarṇaḥ /
GarPur, 1, 106, 23.2 tilaudanarasakṣāramadhu lākṣā śṛtaṃ haviḥ //
Kathāsaritsāgara
KSS, 2, 1, 47.1 sa cecchāṃ pūrayan rājñyā lākṣādirasanirbharām /
KSS, 2, 1, 48.1 tasyāṃ snāntīmakasmācca lākṣāliptāṃ nipatya tām /
Mātṛkābhedatantra
MBhT, 12, 17.2 gaṅgāyāṃ ca lakṣaguṇaṃ lākṣāyāṃ rogavān bhavet //
Rasahṛdayatantra
RHT, 8, 12.2 triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam //
RHT, 10, 14.1 ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ /
RHT, 12, 3.1 guḍapuraṭaṅkaṇalākṣāsarjarasair dhātakīsamāyuktaiḥ /
RHT, 16, 4.2 mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam //
RHT, 18, 6.1 dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā /
Rasamañjarī
RMañj, 2, 38.1 ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ /
RMañj, 3, 62.1 guḍapurastathā lākṣā piṇyākaṃ ṭaṃkaṇaṃ tathā /
Rasaprakāśasudhākara
RPSudh, 5, 37.2 lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam //
RPSudh, 6, 33.1 lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate /
Rasaratnasamuccaya
RRS, 1, 15.2 pādeṣu dhāturāgeṇa lākṣākṛtyamanuṣṭhitam //
RRS, 2, 67.1 tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam /
RRS, 2, 136.1 śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau /
RRS, 2, 155.1 lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ /
RRS, 10, 88.1 kusumbhaṃ khadiro lākṣā mañjiṣṭhā raktacandanam /
Rasaratnākara
RRĀ, R.kh., 2, 16.2 viṣamuṣṭyarkalākṣāśca gokṣuraḥ kākatuṇḍikā //
RRĀ, R.kh., 7, 43.1 gugguluṃ ṭaṅkaṇaṃ lākṣā majjā sarjarasaṃ punaḥ /
RRĀ, R.kh., 7, 48.1 lākṣā ājyaṃ tilāḥ śigruḥ ṭaṃkaṇaṃ lavaṇaṃ guḍam /
RRĀ, V.kh., 2, 12.2 mañjiṣṭhā kuṅkumaṃ lākṣā dāḍimaṃ raktacandanam //
RRĀ, V.kh., 3, 13.1 badarī lajjarī lākṣā caṇā vartulapatrakā /
RRĀ, V.kh., 10, 24.1 sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam /
RRĀ, V.kh., 13, 5.1 guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam /
RRĀ, V.kh., 13, 36.2 pūrvavaddhamanenaiva sattvaṃ lākṣānibhaṃ bhavet //
RRĀ, V.kh., 13, 47.1 lākṣā rājī guḍaṃ śigruṣṭaṃkaṇaṃ lavaṇaṃ tilāḥ /
RRĀ, V.kh., 13, 51.1 lākṣābhayā ca bhūnāgaṃ gṛhadhūmaṃ jaṭākaṇā /
RRĀ, V.kh., 13, 58.1 rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā /
RRĀ, V.kh., 13, 65.1 lākṣā śikhiśikhātulyaṃ vaikrāṃtaṃ sarvatulyakam /
RRĀ, V.kh., 15, 91.2 anena kramayogena bhavellākṣānibho rasaḥ //
RRĀ, V.kh., 19, 2.1 caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ /
RRĀ, V.kh., 19, 125.1 lākṣāguḍaṃ sarjarasaṃ sitākarpūrasaṃyutam /
Rasendracintāmaṇi
RCint, 3, 116.3 kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //
RCint, 3, 117.2 etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ //
RCint, 3, 129.1 anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /
RCint, 4, 43.1 guḍaḥ purastathā lākṣā piṇyākaṃ ṭaṅkaṇaṃ tathā /
RCint, 7, 78.1 lākṣārājī tilāḥ śigruṣṭaṅkaṇaṃ lavaṇaṃ guḍam /
RCint, 7, 84.1 ūrṇā lākṣā guḍaśceti puraṭaṅkaṇakaiḥ saha /
Rasendracūḍāmaṇi
RCūM, 9, 22.2 kusumbhakhadiro lākṣā mañjiṣṭhā raktacandanam //
RCūM, 16, 12.1 kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca /
Rasendrasārasaṃgraha
RSS, 1, 73.1 ṭaṅkaṇaṃ madhu lākṣā ca ūrṇāguñjāyuto rasaḥ /
RSS, 1, 95.1 viṣamuṣṭivajravallyau lajjā lākṣā ca devadālī ca /
Rasārṇava
RArṇ, 5, 39.1 mañjiṣṭhā kuṅkumaṃ lākṣā khadiraścāsanaṃ tathā /
RArṇ, 6, 134.2 vajrakandaśiphākalkalākṣāṭaṅkaṇasaṃyutam //
RArṇ, 7, 24.1 śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau /
RArṇ, 7, 35.2 ūrṇālākṣāniśāpathyābhūlatādhūmasaṃyutam //
RArṇ, 7, 75.2 tilasarṣapaśigrūṇi lākṣā ca lavaṇaṃ guḍaḥ /
RArṇ, 7, 91.1 lākṣālavaṇasaubhāgyadhūmasārakaṭutrayam /
RArṇ, 8, 45.2 kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam //
RArṇ, 8, 81.1 anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /
RArṇ, 11, 168.1 prasārya lākṣāpaṭalaṃ romāṇi tadanantaram /
RArṇ, 11, 169.1 gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt /
RArṇ, 15, 48.1 raktavarṇamayaskāntaṃ lākṣārasasamaprabham /
RArṇ, 15, 63.3 lākṣābho badhyate sūto gajeneva mahāgajaḥ /
RArṇ, 17, 81.1 bālavatsapurīṣaṃ ca lākṣāgairikacandanam /
Ratnadīpikā
Ratnadīpikā, 3, 8.1 japālākṣārasaprāye vaiśyaṃ saugandhikaṃ matam /
Rājanighaṇṭu
RājNigh, Pipp., 8.1 lākṣā cālaktako lodhro dhātaky abdhiphalaṃ tathā /
RājNigh, Pipp., 203.1 lākṣā khadirakā raktā raṅgamātā palaṅkaṣā /
RājNigh, Pipp., 205.1 lākṣā tiktakaṣāyā syāt śleṣmapittārtidoṣanut /
RājNigh, Miśrakādivarga, 66.1 dāḍimaṃ kiṃśukaṃ lākṣā bandhūkaṃ ca niśāhvayam /
RājNigh, Ekārthādivarga, Ekārthavarga, 26.2 raṅgamātā tu lākṣāyām agnijvālā tu dhātakī //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 1.2 palāśike śaṭī lākṣā kitavaś corake śaṭhe //
Ānandakanda
ĀK, 1, 4, 438.2 anyāni raktapuṣpāṇi lākṣātoyena mardayet //
ĀK, 1, 7, 98.2 lākṣāgugguluguñjābhir ūrṇājyamadhusikthakaiḥ //
ĀK, 1, 9, 14.1 khajīrṇasūtaṃ tulyāṃśaṃ lākṣorṇāmadhuṭaṅkaṇam /
ĀK, 1, 12, 149.2 gate paśyettatra kuṇḍaṃ tatra lākṣāsamaṃ rasam //
ĀK, 1, 16, 45.1 hareṇustagaraṃ lākṣā nakhaṃ sthauṇeyakaṃ murā /
ĀK, 1, 24, 38.1 raktavarṇamayaskāntaṃ lākṣārasasamaprabham /
ĀK, 1, 24, 54.1 lākṣābho badhyate sūto'ṅkuśeneva mahāgajaḥ /
ĀK, 2, 1, 8.1 sarjaguggululākṣāśca kṣārāśca lavaṇāni ca /
ĀK, 2, 1, 59.1 lākṣā rājī tilāḥ śigru ṭaṅkaṇaṃ lavaṇaṃ guḍam /
ĀK, 2, 1, 61.2 lākṣā rājī guḍaṃ śigru ṭaṅkaṇaṃ lavaṇaṃ tilāḥ //
ĀK, 2, 1, 122.2 pūrvavadvidhamettena sattvaṃ lākṣānibhaṃ bhavet //
ĀK, 2, 1, 227.1 lākṣāsarjarasaḥ sarjī guggulurmitrapañcakam /
ĀK, 2, 7, 34.2 lākṣāgugguludagdhorṇāsarjasarjarasaṃ paṭu //
Āryāsaptaśatī
Āsapt, 1, 8.1 praṇayakupitapriyāpadalākṣāsandhyānubandhamadhurenduḥ /
Āsapt, 2, 284.1 dayitasparśonmīlitadharmajalaskhalitacaraṇakhalākṣe /
Āsapt, 2, 395.1 bahuyoṣiti lākṣāruṇaśirasi vayasyena dayita upahasite /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 76.2 lākṣā mīnāḥ payaśchāgaṃ ṭaṅkaṇaṃ mṛgaśṛṅgakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 2.0 lākṣā prasiddhā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 2.0 jaturlākṣā tatprakāśavat śilābhyaḥ prasrutaṃ dravaviśeṣaṃ tat śilājatuśabdavācyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 6.2 śuddhaḥ syāddaradaḥ saptakṛtvo lākṣāmbubhāvitaḥ /
Abhinavacintāmaṇi
ACint, 1, 37.1 palaiḥ ṣoḍaśabhiḥ prasthaṃ lākṣā karpūragugguluḥ /
Bhāvaprakāśa
BhPr, 6, 2, 195.1 lākṣā palaṃkaṣālakto yāvo vṛkṣāmayo jatuḥ /
BhPr, 6, 2, 195.2 lākṣā varṇyā himā balyā snigdhā ca tuvarā laghuḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 2.0 dhamanadravyāt lākṣādayaḥ pratyekamaṣṭamāṃśāḥ ṭaṅkaṇaṃ caturthāṃśamiti granthāntarāt //
Haribhaktivilāsa
HBhVil, 4, 77.2 kusumbhakuṅkumāraktās tathā lākṣārasena ca /
HBhVil, 5, 324.1 sthūlaṃ cakradvayaṃ madhye guḍalākṣāsavarṇakam /
Haṃsadūta
Haṃsadūta, 1, 36.1 asavyaṃ bibhrāṇā padamadhṛtalākṣārasamasau prayātāhaṃ mugdhe virama mama veśaiḥ kimadhunā /
Mugdhāvabodhinī
MuA zu RHT, 5, 7.2, 9.3 samāñjiṣṭho haridrādyo lākṣārasasamanvitaḥ /
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
MuA zu RHT, 12, 3.2, 4.0 guḍaḥ pratītaḥ puro gugguluḥ ṭaṅkaṇaṃ saubhāgyaṃ lākṣā jatu sarjaraso rālā etaiḥ dhātakīsamāyuktaiḥ dhātakī pratītā tatsamāyuktaiḥ punaḥ strīstanyena nārīdugdhena piṣṭairmarditaiḥ etairdvandvamelāpakaiḥ kṛtvā //
MuA zu RHT, 16, 5.2, 9.0 kiṃviśiṣṭo'yaṃ raktavargaḥ mañjiṣṭhālākṣārasacandanasahitaḥ mañjiṣṭhā pratītā lākṣārasaḥ alaktakaḥ candanaṃ raktacandanam //
MuA zu RHT, 16, 5.2, 9.0 kiṃviśiṣṭo'yaṃ raktavargaḥ mañjiṣṭhālākṣārasacandanasahitaḥ mañjiṣṭhā pratītā lākṣārasaḥ alaktakaḥ candanaṃ raktacandanam //
MuA zu RHT, 18, 6.2, 2.0 ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ //
MuA zu RHT, 18, 6.2, 2.0 ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
Rasakāmadhenu
RKDh, 1, 1, 207.2 lākṣāmṛccūrṇalavaṇaguḍamāṣajalādibhiḥ //
RKDh, 1, 1, 257.1 audumbarākhyavaṭadugdhapalaṃ palaṃ ca lākṣāpalamṛṣipalaṃ tvatha cumbakasya /
RKDh, 1, 5, 37.2 kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //
Uḍḍāmareśvaratantra
UḍḍT, 11, 6.1 saubhāgyapippalī lākṣā viṣaṃ ca kramavardhitam /
Yogaratnākara
YRā, Dh., 74.2 raktikāghṛtaṃ lākṣayā yutaṃ kṣaudramiśritaṃ ṭaṅkaṇānvitam /
YRā, Dh., 345.2 puralākṣorṇanābhiḥ syānmatsyapiṇyākaṭaṅkaṇaiḥ //
YRā, Dh., 403.1 lākṣārājitilāñśigru ṭaṅkaṇaṃ lavaṇaṃ guḍam /