Occurrences

Sāṃkhyatattvakaumudī

Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.2 tatra kāryasyodgamane hetur dharmo lāghavaṃ gauravapratidvaṃdvi /
STKau zu SāṃKār, 13.2, 1.3 yato 'gner ūrdhvaṃ jvalanaṃ bhavati tad eva lāghavaṃ kasyacit tiryaggamane hetur yathā vāyoḥ /
STKau zu SāṃKār, 13.2, 1.4 evaṃ karaṇānāṃ vṛttipaṭutve hetur lāghavaṃ gurutve hi mandāni syur iti sattvasya prakāśātmatvam uktam /
STKau zu SāṃKār, 13.2, 1.32 sukhaprakāśalāghavānāṃ caikasmin yugapadudbhūtāvavirodhaḥ /
STKau zu SāṃKār, 13.2, 1.34 tasmāt sukhaduḥkhamohair iva virodhibhir avirodhibhiḥ sukhaprakāśalāghavair na nimittabhedā unnīyanta evaṃ duḥkhopastambhapravartakatvair evaṃ mohagurutvāvaraṇair iti siddhaṃ traiguṇyam iti /