Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇusmṛti
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Gheraṇḍasaṃhitā
Haṃsadūta
Haṭhayogapradīpikā
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 105.2 mātrā dravyāṇi mātrāṃ saṃśritya gurulāghavam /
Ca, Sū., 7, 32.1 lāghavaṃ karmasāmarthyaṃ sthairyaṃ duḥkhasahiṣṇutā /
Ca, Sū., 7, 43.1 malabuddhiṃ gurutayā lāghavānmalasaṃkṣayam /
Ca, Sū., 16, 5.1 daurbalyaṃ lāghavaṃ glānivyādhīnāmaṇutā ruciḥ /
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 22, 9.2 yat kiṃcillāghavakaraṃ dehe tallaṅghanaṃ smṛtam //
Ca, Sū., 22, 34.1 vātamūtrapurīṣāṇāṃ visarge gātralāghave /
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Ca, Sū., 26, 57.1 gaurave lāghave caiva so 'varas tūbhayorapi /
Ca, Sū., 27, 69.1 mandavāteṣu śasyante śaityamādhuryalāghavāt /
Ca, Vim., 1, 14.1 tatra tailaṃ snehauṣṇyagauravopapannatvād vātaṃ jayati satatam abhyasyamānaṃ vāto hi raukṣyaśaityalāghavopapanno viruddhaguṇo bhavati viruddhaguṇasaṃnipāte hi bhūyasālpam avajīyate tasmāttailaṃ vātaṃ jayati satatam abhyasyamānam /
Ca, Vim., 1, 17.1 kṣāraḥ punar auṣṇyataikṣṇyalāghavopapannaḥ kledayatyādau paścādviśoṣayati sa pacanadahanabhedanārtham upayujyate so 'tiprayujyamānaḥ keśākṣihṛdayapuṃstvopaghātakaraḥ saṃpadyate /
Ca, Vim., 3, 11.2 pratīkārasya saukarye vidyāllāghavalakṣaṇam //
Ca, Śār., 4, 12.4 tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti //
Ca, Śār., 8, 45.2 tatrāvidāhibhir vātapittapraśamanairabhyaṅgotsādanapariṣekaiḥ sarpirbhiścopakrameta gurulāghavamabhisamīkṣya //
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Cik., 3, 153.1 āhārabhāvāt prāṇāya saratvāllāghavāya ca /
Ca, Cik., 22, 8.2 tṛṣṇānāṃ sarvāsāṃ liṅgānāṃ lāghavamapāyaḥ //
Mahābhārata
MBh, 1, 96, 23.1 tasyāti puruṣān anyāṃllāghavaṃ rathacāriṇaḥ /
MBh, 1, 96, 34.1 lāghavaṃ tasya te dṛṣṭvā saṃyuge sarvapārthivāḥ /
MBh, 1, 122, 47.7 tulyeṣvastraprayogeṣu lāghave sauṣṭhaveṣu ca /
MBh, 1, 123, 14.3 lāghavaṃ cāstrayogaṃ ca nacirāt pratyapadyata //
MBh, 1, 123, 19.2 lāghavaṃ darśayann astre mumoca yugapad yathā /
MBh, 1, 123, 21.1 lāghavaṃ śabdavedhitvaṃ dṛṣṭvā tat paramaṃ tadā /
MBh, 1, 124, 22.18 vivyadhur lāghavotsṛṣṭair gurūṇi ca laghūni ca //
MBh, 1, 124, 24.2 vividhair lāghavotsṛṣṭair uhyanto vājibhir drutam //
MBh, 1, 124, 29.1 lāghavaṃ sauṣṭhavaṃ śobhāṃ sthiratvaṃ dṛḍhamuṣṭitām /
MBh, 1, 125, 18.3 darśayāmāsa bībhatsur ācāryād astralāghavam //
MBh, 1, 125, 25.4 anyeṣāṃ cāpi śikṣāṇāṃ darśayāmāsa lāghavam //
MBh, 1, 179, 8.1 nāvahāsyā bhaviṣyāmo na ca lāghavam āsthitāḥ /
MBh, 1, 181, 11.1 tāvubhāvapyanirdeśyau lāghavājjayatāṃ varau /
MBh, 3, 20, 10.1 te hastalāghavopetaṃ vijñāya nṛpa dārukim /
MBh, 3, 20, 15.2 raukmiṇeyaḥ smitaṃ kṛtvā darśayan hastalāghavam //
MBh, 3, 37, 18.2 ati sarvān dhanurgrāhān sūtaputrasya lāghavam //
MBh, 4, 53, 57.1 aviśramaṃ ca śikṣāṃ ca lāghavaṃ dūrapātitām /
MBh, 5, 126, 19.2 na ca rocayase rājan kim anyad buddhilāghavāt //
MBh, 5, 157, 7.2 balaṃ vīryaṃ ca śauryaṃ ca paraṃ cāpyastralāghavam /
MBh, 5, 157, 15.1 krodho balaṃ tathā vīryaṃ jñānayogo 'stralāghavam /
MBh, 5, 170, 21.1 te nivṛttāśca bhagnāśca dṛṣṭvā tal lāghavaṃ mama /
MBh, 5, 182, 7.2 tāsāṃ rūpaṃ bhārata nota śakyaṃ tejasvitvāl lāghavāccaiva vaktum //
MBh, 6, BhaGī 2, 35.2 yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam //
MBh, 6, 42, 21.1 lāghavaṃ droṇaśiṣyāṇām apaśyaṃ bharatarṣabha /
MBh, 6, 45, 14.2 tasya lāghavam udvīkṣya tutuṣur devatā api //
MBh, 6, 45, 16.1 tasya lāghavamārgastham alātasadṛśaprabham /
MBh, 6, 48, 53.2 adarśayetāṃ bahudhā sūtasāmarthyalāghavāt //
MBh, 6, 49, 20.1 lāghavād vyaṃsayāmāsa gadāṃ hemavibhūṣitām /
MBh, 6, 49, 32.2 lāghavaṃ cāstrayogaṃ ca balaṃ bāhvośca bhārata //
MBh, 6, 50, 66.2 preṣayāmāsa saṃkruddho darśayan pāṇilāghavam //
MBh, 6, 54, 5.1 tatra tal lāghavaṃ dṛṣṭvā bībhatsor atimānuṣam /
MBh, 6, 55, 21.1 sa nṛtyan vai rathopasthe darśayan pāṇilāghavam /
MBh, 6, 55, 22.2 anekaśatasāhasraṃ samapaśyanta lāghavāt //
MBh, 6, 55, 55.1 tasya tat pūjayāmāsa lāghavaṃ śaṃtanoḥ sutaḥ /
MBh, 6, 57, 3.2 babhūva sadṛśaḥ kārṣṇer nāstre nāpi ca lāghave //
MBh, 6, 57, 7.1 tasya lāghavamārgastham ādityasadṛśaprabham /
MBh, 6, 58, 25.2 ekaikaṃ pañcaviṃśatyā darśayan pāṇilāghavam //
MBh, 6, 70, 2.2 prakāśaṃ laghu citraṃ ca darśayann astralāghavam //
MBh, 6, 70, 9.3 sahasraśo mahārāja darśayan pāṇilāghavam //
MBh, 6, 78, 34.2 cicheda samare drauṇir darśayan pāṇilāghavam /
MBh, 6, 80, 27.2 lāghavaṃ param āsthāya gautamaṃ samupādravat //
MBh, 6, 86, 38.1 irāvān api khaḍgena darśayan pāṇilāghavam /
MBh, 6, 86, 39.1 lāghavenātha carataḥ sarve te subalātmajāḥ /
MBh, 6, 88, 14.2 lāghavād vañcayāmāsa mahākāyo ghaṭotkacaḥ //
MBh, 6, 92, 40.2 lāghavād vyaṃsayāmāsa saubhadraḥ paravīrahā //
MBh, 6, 98, 16.1 tatrādbhutam apaśyāma bībhatsor hastalāghavam /
MBh, 6, 100, 30.2 dhvaṃsayāmāsa vārṣṇeyo lāghavena mahāyaśāḥ //
MBh, 6, 102, 46.1 tasya tat pūjayāmāsa lāghavaṃ śaṃtanoḥ sutaḥ /
MBh, 6, 117, 14.1 iṣvastre bhārasaṃdhāne lāghave 'strabale tathā /
MBh, 7, 13, 74.1 tasya lāghavam ājñāya sattvaṃ cāmitatejasaḥ /
MBh, 7, 37, 6.3 vyadhamal lāghavāt tacca dadṛśe nāsya kaścana //
MBh, 7, 42, 12.1 tasya tal lāghavaṃ jñātvā bhīmo bhallaistribhiḥ punaḥ /
MBh, 7, 47, 35.1 mārgaiḥ sa kaiśikādyaiśca lāghavena balena ca /
MBh, 7, 64, 50.2 lāghavāt pāṇḍuputrasya vyasmayanta pare janāḥ //
MBh, 7, 73, 32.1 hastalāghavam astreṣu darśayantau mahābalau /
MBh, 7, 73, 38.2 lāghavaṃ vāsavasyeva samprekṣya dvijasattamaḥ //
MBh, 7, 79, 28.2 pratyavidhyat sa tān sarvān darśayan pāṇilāghavam //
MBh, 7, 81, 21.2 avārayata dharmātmā darśayan pāṇilāghavam //
MBh, 7, 84, 23.1 balalāghavasampannaḥ sampanno vikrameṇa ca /
MBh, 7, 93, 8.2 laghutāṃ yuyudhānasya lāghavena viśeṣayan //
MBh, 7, 93, 11.1 lāghavād dvijamukhyasya sātvatasya ca māriṣa /
MBh, 7, 93, 13.1 lāghavaṃ yuyudhānasya dṛṣṭvā droṇo mahārathaḥ /
MBh, 7, 101, 9.1 tasya tal lāghavaṃ dṛṣṭvā prahasan dvijasattamaḥ /
MBh, 7, 101, 42.1 tasya tal lāghavaṃ dṛṣṭvā droṇaḥ kṣatriyamardanaḥ /
MBh, 7, 104, 18.3 cicheda bahudhā rājan darśayan pāṇilāghavam //
MBh, 7, 116, 6.2 pratīcyāṃ diśi taṃ dṛṣṭvā prācyāṃ paśyāma lāghavāt //
MBh, 7, 118, 45.2 manyadhvaṃ mṛtam ityevam etad vo buddhilāghavam /
MBh, 7, 120, 64.3 tasya tal lāghavaṃ dṛṣṭvā nāmṛṣyata raṇe 'rjunaḥ //
MBh, 7, 134, 23.1 tatrādbhutam apaśyāma sūtaputrasya lāghavam /
MBh, 7, 134, 41.1 tasya tal lāghavaṃ pārtho nāmṛṣyata mahābalaḥ /
MBh, 7, 135, 16.3 sthirībhūtāśca yudhyadhvaṃ darśayanto 'stralāghavam //
MBh, 7, 150, 54.1 so 'yodhayat tadā karṇaṃ māyayā lāghavena ca /
MBh, 7, 150, 97.1 evaṃ sa vai mahāmāyo māyayā lāghavena ca /
MBh, 7, 154, 23.2 adṛśyad vai lāghavāt sūtaputraḥ sarvaṃ bāṇaiśchādayāno 'ntarikṣam //
MBh, 7, 155, 10.2 tathaital lāghavaṃ manye tava karma janārdana //
MBh, 8, 11, 1.3 tvarayā parayā yukto darśayann astralāghavam //
MBh, 8, 15, 27.1 athārer lāghavaṃ dṛṣṭvā maṇḍalīkṛtakārmukaḥ /
MBh, 8, 18, 32.2 darśayaṃl lāghavaṃ yuddhe tārkṣyavīryasamadyutiḥ //
MBh, 8, 22, 35.1 kāyasya mahato bhede lāghave dūrapātane /
MBh, 8, 28, 22.2 prajagādottaraṃ kākaḥ katthano jātilāghavāt //
MBh, 8, 32, 74.1 tatrāstravīryaṃ karṇasya lāghavaṃ ca mahātmanaḥ /
MBh, 8, 39, 8.1 lāghavaṃ droṇaputrasya dṛṣṭvā tatra mahārathāḥ /
MBh, 8, 50, 53.1 tava hy astrāṇi divyāni lāghavaṃ balam eva ca /
MBh, 8, 55, 27.1 tāṃ tu senāṃ tadā bhīmo darśayan pāṇilāghavam /
MBh, 8, 56, 27.1 tatra bhārata karṇasya lāghavena mahātmanaḥ /
MBh, 9, 6, 14.2 lāghavaṃ cāstravīryaṃ ca bhujayośca balaṃ yudhi //
MBh, 9, 6, 25.2 kṛtī ca citrayodhī ca saṃyukto lāghavena ca //
MBh, 9, 12, 42.1 madrarājena balinā lāghavāccharavṛṣṭibhiḥ /
MBh, 9, 14, 6.2 vyacarat samare rājan darśayan hastalāghavam //
MBh, 9, 15, 12.1 tasya tal lāghavaṃ dṛṣṭvā tathaiva ca kṛtāstratām /
MBh, 9, 21, 15.1 lāghavaṃ sauṣṭhavaṃ cāpi vīryaṃ caiva mahātmanaḥ /
MBh, 9, 25, 26.2 avākirad ameyātmā darśayan pāṇilāghavam //
MBh, 9, 56, 43.1 taṃ prahāram asaṃbhrānto lāghavena mahābalaḥ /
MBh, 12, 2, 6.1 sa balaṃ bhīmasenasya phalgunasya ca lāghavam /
MBh, 12, 4, 19.1 lāghavād ākulīkṛtya karṇaḥ praharatāṃ varaḥ /
MBh, 12, 8, 4.2 hatāmitraḥ kathaṃ sarvaṃ tyajethā buddhilāghavāt //
MBh, 12, 112, 84.2 śubhāśubhe mahattvaṃ ca prakartuṃ buddhilāghavāt //
MBh, 12, 150, 31.2 na pūjayasi pūjyaṃ taṃ kim anyad buddhilāghavāt //
MBh, 12, 249, 3.3 lāghavārthaṃ dharaṇyāstu tataḥ saṃhāra iṣyate //
MBh, 12, 258, 6.2 buddhilāghavayuktena janenādīrghadarśinā //
MBh, 14, 36, 10.1 prakāśaṃ sarvabhūteṣu lāghavaṃ śraddadhānatā /
MBh, 14, 36, 10.2 sāttvikaṃ rūpam evaṃ tu lāghavaṃ sādhusaṃmitam //
Rāmāyaṇa
Rām, Ay, 52, 20.1 asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt /
Rām, Ār, 27, 14.2 kharaś cicheda rāmasya darśayan pāṇilāghavam //
Rām, Ki, 7, 5.2 tvadvidhānāṃ na sadṛśam īdṛśaṃ buddhilāghavam //
Rām, Ki, 16, 24.2 vālinaṃ prati sāmarṣo darśayāmāsa lāghavam //
Rām, Ki, 43, 4.1 gatir vegaś ca tejaś ca lāghavaṃ ca mahākape /
Rām, Su, 5, 1.2 vicacāra kapir laṅkāṃ lāghavena samanvitaḥ //
Rām, Yu, 33, 37.1 lāghavena tu saṃyukto vidyunmālī niśācaraḥ /
Rām, Yu, 47, 78.1 rāvaṇo 'pi mahātejāḥ kapilāghavavismitaḥ /
Rām, Yu, 47, 82.2 kape lāghavayukto 'si māyayā parayānayā //
Rām, Yu, 77, 26.2 adṛśyata tayostatra yudhyatoḥ pāṇilāghavāt //
Rām, Yu, 77, 30.2 lāghavād rāghavaḥ śrīmāñ śiraḥ kāyād apāharat //
Rām, Yu, 78, 4.1 sa lakṣmaṇaṃ samuddiśya paraṃ lāghavam āsthitaḥ /
Rām, Yu, 87, 17.2 lakṣmaṇasya pracicheda darśayan pāṇilāghavam //
Amaruśataka
AmaruŚ, 1, 29.1 prātaḥ prātarupāgatena janitā nirnidratā cakṣuṣor mandāyāṃ mayi gauravavyapagamād utpāditaṃ lāghavam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 10.1 lāghavaṃ karmasāmarthyaṃ dīpto 'gnir medasaḥ kṣayaḥ /
AHS, Sū., 6, 26.2 maṇḍapeyāvilepīnām odanasya ca lāghavam //
AHS, Sū., 9, 9.1 raukṣyalāghavavaiśadyavicāraglānikārakam /
AHS, Sū., 9, 10.1 sauṣiryalāghavakaraṃ jagaty evam anauṣadham /
AHS, Sū., 11, 23.2 svamalāyanasaṃśoṣatodaśūnyatvalāghavaiḥ //
AHS, Sū., 14, 2.2 bṛṃhaṇaṃ yad bṛhattvāya laṅghanaṃ lāghavāya yat //
AHS, Sū., 14, 17.1 vimalendriyatā sargo malānāṃ lāghavaṃ ruciḥ /
AHS, Sū., 16, 9.2 tailaṃ lāghavadārḍhyārthikrūrakoṣṭheṣu dehiṣu //
AHS, Sū., 22, 10.1 sukhoṣṇodakagaṇḍūṣair jāyate vaktralāghavam /
AHS, Cikitsitasthāna, 1, 3.1 laṅghanaiḥ kṣapite doṣe dīpte 'gnau lāghave sati /
AHS, Cikitsitasthāna, 7, 7.1 jīrṇāmamadyadoṣasya prakāṅkṣālāghave sati /
AHS, Cikitsitasthāna, 7, 48.1 na cecchāmyet kaphe kṣīṇe jāte daurbalyalāghave /
AHS, Cikitsitasthāna, 10, 4.1 grahaṇīdoṣiṇāṃ takraṃ dīpanagrāhilāghavāt /
AHS, Utt., 1, 32.1 vidhyed daivakṛte chidre sakṛd evarju lāghavāt /
AHS, Utt., 19, 13.1 pakvaliṅgāni teṣvaṅgalāghavaṃ kṣavathoḥ śamaḥ /
Daśakumāracarita
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 7, 21.1 utsaṅge samaviṣame samaṃ mahādreḥ krāntānāṃ viyadabhipātalāghavena /
Kir, 10, 2.1 drutapadam abhiyātum icchatīnāṃ gamanaparikramalāghavena tāsām /
Kir, 11, 38.1 prasādaramyam ojasvi garīyo lāghavānvitam /
Kir, 15, 36.1 parimohayamāṇena śikṣālāghavalīlayā /
Kir, 17, 31.1 citrīyamāṇān atilāghavena pramāthinas tān bhavamārgaṇānām /
Kumārasaṃbhava
KumSaṃ, 2, 23.2 kurute 'sminn amoghe 'pi nirvāṇālātalāghavam //
Kāmasūtra
KāSū, 1, 2, 33.1 tathā pramādaṃ lāghavam apratyayam agrāhyatāṃ ca /
KāSū, 6, 4, 17.13 calacittatayā vā lāghavam enam āpādayiṣyāmīti //
Liṅgapurāṇa
LiPur, 1, 83, 12.2 haviṣyabhojanaṃ snānaṃ satyamāhāralāghavam //
LiPur, 1, 89, 25.1 akrodho guruśuśrūṣā śaucamāhāralāghavam /
Matsyapurāṇa
MPur, 150, 157.2 matvā surānsvakāneva jaghne ghorāstralāghavāt //
MPur, 150, 229.2 cicheda tilaśaḥ kruddho darśayanpāṇilāghavam //
MPur, 151, 14.1 tasya tallāghavaṃ dṛṣṭvā dānavāḥ krodhamūrchitāḥ /
MPur, 153, 63.2 lāghavātkṣipramutthāya tato'maramahāgajaḥ //
MPur, 153, 175.1 cicheda puṅkhadeśeṣu svake sthāne ca lāghavāt /
MPur, 154, 44.1 hantākṛtopakaraṇairmitrāṇi gurulāghavaiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 39.1 akrodho guruśuśrūṣā śaucam āhāralāghavam /
PABh zu PāśupSūtra, 1, 9, 274.0 tathā āhāralāghavaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 299.0 ityevamāhāralāghavaṃ tantre siddham //
PABh zu PāśupSūtra, 5, 17, 17.0 aśnīyāditi yogakriyānuparodhenāhāralāghavamaryādām adhikurute //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
Suśrutasaṃhitā
Su, Sū., 11, 26.1 tatra samyagdagdhe vikāropaśamo lāghavam anāsrāvaś ca /
Su, Sū., 14, 33.1 lāghavaṃ vedanāśāntirvyādhervegaparikṣayaḥ /
Su, Sū., 40, 6.3 raukṣyalāghavaśaityāni na te hanyuḥ samīraṇam //
Su, Sū., 41, 4.4 sūkṣmarūkṣakharaśiśiralaghuviśadaṃ sparśabahulam īṣattiktaṃ viśeṣataḥ kaṣāyamiti vāyavīyaṃ tadvaiśadyalāghavaglapanavirūkṣaṇavicāraṇakaram iti /
Su, Sū., 41, 4.5 ślakṣṇasūkṣmamṛduvyavāyiviśadaviviktamavyaktarasaṃ śabdabahulamākāśīyaṃ tan mārdavaśauṣiryalāghavakaram iti //
Su, Sū., 42, 8.1 tatra śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ kaṣāyo rasaḥ so 'sya śaityācchaityaṃ vardhayati raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyaṃ vaiṣṭambhyādvaiṣṭambhyam iti /
Su, Sū., 42, 8.1 tatra śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ kaṣāyo rasaḥ so 'sya śaityācchaityaṃ vardhayati raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyaṃ vaiṣṭambhyādvaiṣṭambhyam iti /
Su, Sū., 42, 8.1 tatra śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ kaṣāyo rasaḥ so 'sya śaityācchaityaṃ vardhayati raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyaṃ vaiṣṭambhyādvaiṣṭambhyam iti /
Su, Sū., 42, 8.2 auṣṇyataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayoniḥ kaṭuko rasaḥ so 'syauṣṇyādauṣṇyaṃ vardhayati taikṣṇyāttaikṣṇyaṃ raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyam iti /
Su, Sū., 42, 8.2 auṣṇyataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayoniḥ kaṭuko rasaḥ so 'syauṣṇyādauṣṇyaṃ vardhayati taikṣṇyāttaikṣṇyaṃ raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyam iti /
Su, Sū., 42, 8.2 auṣṇyataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayoniḥ kaṭuko rasaḥ so 'syauṣṇyādauṣṇyaṃ vardhayati taikṣṇyāttaikṣṇyaṃ raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyam iti /
Su, Sū., 42, 8.4 tasya punar anyayoniḥ kaṭuko rasaḥ sa śleṣmaṇaḥ pratyanīkatvāt kaṭukatvānmādhuryamabhibhavati raukṣyāt snehaṃ lāghavādgauravamauṣṇyācchaityaṃ vaiśadyātpaicchilyam iti /
Su, Sū., 46, 130.1 sthānādikṛtaṃ māṃsasya gurulāghavam upadekṣyāmaḥ /
Su, Cik., 6, 6.1 tatra vātānulomyamannaruciragnidīptirlāghavaṃ balavarṇotpattirmanastuṣṭiriti samyagdagdhaliṅgāni atidagdhe tu gudāvadaraṇaṃ dāho mūrcchā jvaraḥ pipāsā śoṇitātipravṛttistannimittāścopadravā bhavanti dhyāmālpavraṇatā kaṇḍūr anilavaiguṇyam indriyāṇām aprasādo vikārasya cāśāntir hīnadagdhe //
Su, Cik., 24, 39.2 dīptāgnitvamanālasyaṃ sthiratvaṃ lāghavaṃ mṛjā //
Su, Cik., 24, 54.1 praharṣasaubhāgyamṛjālāghavādiguṇānvitam /
Su, Cik., 24, 55.1 ūrvoḥ saṃjanayatyāśu phenakaḥ sthairyalāghave /
Su, Cik., 24, 74.1 harṣalāghavasaubhāgyakaram utsāhavardhanam /
Su, Cik., 31, 53.2 glānirlāghavamaṅgānāmadhastāt snehadarśanam /
Su, Cik., 38, 11.1 lāghavaṃ copajāyeta sunirūḍhaṃ tamādiśet /
Su, Cik., 40, 33.1 lāghavaṃ śiraso yoge sukhasvapnaprabodhanam /
Su, Cik., 40, 38.1 lāghavaṃ śirasaḥ śuddhiḥ srotasāṃ vyādhinirjayaḥ /
Su, Cik., 40, 65.1 vyādherapacayastuṣṭirvaiśadyaṃ vaktralāghavam /
Su, Ka., 2, 23.1 vaiśadyādatiricyeta duścikitsyaṃ ca lāghavāt /
Su, Utt., 18, 13.2 nirvṛtirvyādhividhvaṃsaḥ kriyālāghavam eva ca //
Su, Utt., 39, 104.1 jvaraghnaṃ dīpanaṃ kāṅkṣārucilāghavakārakam /
Su, Utt., 40, 18.2 lāghavaṃ ca manuṣyasya tasya pakvaṃ vinirdiśet //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.2 tatra kāryasyodgamane hetur dharmo lāghavaṃ gauravapratidvaṃdvi /
STKau zu SāṃKār, 13.2, 1.3 yato 'gner ūrdhvaṃ jvalanaṃ bhavati tad eva lāghavaṃ kasyacit tiryaggamane hetur yathā vāyoḥ /
STKau zu SāṃKār, 13.2, 1.4 evaṃ karaṇānāṃ vṛttipaṭutve hetur lāghavaṃ gurutve hi mandāni syur iti sattvasya prakāśātmatvam uktam /
STKau zu SāṃKār, 13.2, 1.32 sukhaprakāśalāghavānāṃ caikasmin yugapadudbhūtāvavirodhaḥ /
STKau zu SāṃKār, 13.2, 1.34 tasmāt sukhaduḥkhamohair iva virodhibhir avirodhibhiḥ sukhaprakāśalāghavair na nimittabhedā unnīyanta evaṃ duḥkhopastambhapravartakatvair evaṃ mohagurutvāvaraṇair iti siddhaṃ traiguṇyam iti /
Tantrākhyāyikā
TAkhy, 2, 180.2 mūrtaṃ lāghavam āspadaṃ ca vipadāṃ tejoharaṃ māninām arthitvaṃ hi manasvināṃ na narakāt paśyāmi vastvantaram //
Viṣṇusmṛti
ViSmṛ, 42, 2.1 prakīrṇapātake jñātvā gurutvam atha lāghavam /
Yājñavalkyasmṛti
YāSmṛ, 3, 76.1 ākāśāl lāghavaṃ saukṣmyaṃ śabdaṃ śrotraṃ balādikam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 25.0 āmalakaṃ pittaṃ śītavīryatvāt svādupākitayā ca kaphaṃ raukṣyāl lāghavāc ca śaityaraukṣyalāghavais tu na vātam //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 25.0 āmalakaṃ pittaṃ śītavīryatvāt svādupākitayā ca kaphaṃ raukṣyāl lāghavāc ca śaityaraukṣyalāghavais tu na vātam //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 26.0 lavaṇaṃ saindhavaṃ svādupākatayā pittaṃ jayati lāghavāt kapham //
Bhāratamañjarī
BhāMañj, 1, 638.1 kasyedaṃ lāghavamiti svayamanviṣya te tataḥ /
BhāMañj, 1, 654.1 praviśya rājaputrāste lāghavenāstravidyayā /
BhāMañj, 6, 239.1 lāghavādabhitastasya sāyakāścitrayodhinaḥ /
BhāMañj, 7, 154.2 lāghave sauṣṭhave citre yātamekamanekatām //
BhāMañj, 7, 167.1 hemacāpasahasrāṇi dadṛśustasya lāghavāt /
BhāMañj, 7, 280.1 lāghavāddroṇamutsṛjya praviṣṭe śvetavāhane /
Garuḍapurāṇa
GarPur, 1, 71, 21.2 lāghavenaiva kācasya śakyā kartuṃ vibhāvanā //
GarPur, 1, 115, 79.2 kānyo 'dhikatarastasya yo 'rtho yāti na lāghavam //
Hitopadeśa
Hitop, 3, 80.3 gauravaṃ lāghavaṃ vāpi dhanādhananibandhanam //
Kathāsaritsāgara
KSS, 2, 4, 3.1 kanyā hi tatra na preṣyā bhavedevaṃ hi lāghavam /
KSS, 2, 5, 5.2 apauruṣakṛtaṃ loke naiva syāllāghavaṃ ca vaḥ //
KSS, 6, 1, 176.1 tatrāgre sthāpayitvā tāṃ śākhāṃ tiryak sulāghavāt /
Kṛṣiparāśara
KṛṣiPar, 1, 2.2 alakṣmyā gṛhyate so'pi prārthanālāghavānvitaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 5.2, 2.0 kalāśabdenoddeśasūtre niyatirapi lāghavādupakṣiptā //
Rasamañjarī
RMañj, 6, 136.1 grahaṇīdoṣiṇāṃ takraṃ dīpanaṃ grāhilāghavam /
Rasaratnasamuccaya
RRS, 4, 22.1 kapilaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ ca lāghavam /
RRS, 16, 56.1 pācano dīpano hṛdyo gātralāghavakārakaḥ /
Rasendracintāmaṇi
RCint, 8, 80.1 śarīralāghavakaramārogyaṃ puṣṭivardhanam /
RCint, 8, 102.1 kāle malapravṛttirlāghavamudare viśuddhir udgāre /
Rasendracūḍāmaṇi
RCūM, 12, 15.1 kapiśaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ salāghavam /
Ratnadīpikā
Ratnadīpikā, 1, 32.2 lāghave uttamaṃ mūlyamuttamādhamamadhyamāḥ //
Rājanighaṇṭu
RājNigh, 12, 52.1 svāde tiktā piñjarā ketakīnāṃ gandhaṃ dhatte lāghavaṃ tolane ca /
RājNigh, 13, 197.2 lāghavamatha komalatā sādhāraṇadoṣa eva vijñeyaḥ //
RājNigh, Pānīyādivarga, 39.2 deśe deśe tadguṇānāṃ viśeṣādeṣā dhatte gauravaṃ lāghavaṃ ca //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 9.1, 1.0 vāyavyaṃ dravyaṃ rūkṣādiguṇolbaṇaṃ raukṣyalāghavādikaram //
SarvSund zu AHS, Sū., 16, 9.2, 2.0 lāghavadārḍhyārthiṣu krūrakoṣṭheṣu prāṇiṣu ca śasyate //
Tantrāloka
TĀ, 20, 15.1 bhāvilāghavamantreṇa śiṣyaṃ dhyātvā samutplutam /
Āryāsaptaśatī
Āsapt, 2, 79.2 tava lāghavadoṣo 'yaṃ saudhapatākeva yaccalasi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 49.0 karmaśabdeneha gauravalāghavādikārakā gurutvādayo rasaraktādijananādayaś cāpi boddhavyāḥ //
ĀVDīp zu Ca, Sū., 26, 57.1, 9.0 etena gaurave lāghave cāvaratvaṃ lavaṇasya svīkurvan gaurave 'vara ityanenāmlakaṭutiktebhyo gurutvaṃ svīkaroti lavaṇasya lāghave cāvara ityanenāmlādapi laghuno 'lpaṃ lāghavaṃ lavaṇasya svīkaroti //
ĀVDīp zu Ca, Sū., 26, 57.1, 9.0 etena gaurave lāghave cāvaratvaṃ lavaṇasya svīkurvan gaurave 'vara ityanenāmlakaṭutiktebhyo gurutvaṃ svīkaroti lavaṇasya lāghave cāvara ityanenāmlādapi laghuno 'lpaṃ lāghavaṃ lavaṇasya svīkaroti //
ĀVDīp zu Ca, Sū., 26, 57.1, 9.0 etena gaurave lāghave cāvaratvaṃ lavaṇasya svīkurvan gaurave 'vara ityanenāmlakaṭutiktebhyo gurutvaṃ svīkaroti lavaṇasya lāghave cāvara ityanenāmlādapi laghuno 'lpaṃ lāghavaṃ lavaṇasya svīkaroti //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 27, 49.2, 8.0 vārtikā svalpapramāṇā jātyantarameva kecit tu vartakastriyaṃ vartikāṃ vadanti asyāśca grahaṇaṃ strīliṅgabhede'pi viśeṣalāghavapratiṣedhārtham anyathā strītvena vartikādvartikāyā lāghavaṃ syāt //
ĀVDīp zu Ca, Sū., 27, 49.2, 8.0 vārtikā svalpapramāṇā jātyantarameva kecit tu vartakastriyaṃ vartikāṃ vadanti asyāśca grahaṇaṃ strīliṅgabhede'pi viśeṣalāghavapratiṣedhārtham anyathā strītvena vartikādvartikāyā lāghavaṃ syāt //
ĀVDīp zu Ca, Vim., 1, 14.4, 7.0 amadhuramiti raukṣyalāghavāvṛṣyatvādinā madhuraviparītaṃ kaṭurasam ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.4, 2.0 tacca prākṛtaguṇopamardenaiva kriyate yathā toyāgnisaṃnikarṣaśaucais taṇḍulasthaṃ gauravam upahatya lāghavam anne kriyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 4.0 tathā raktaśālyāderlaghor apyagnisaṃyogādinā lāghavaṃ vardhate //
ĀVDīp zu Ca, Vim., 1, 22.9, 5.0 pracāreṇa laghu bhakṣyāṇāṃ prāṇināṃ tathā dhanvapracāriṇāṃ bahukriyāṇāṃ ca lāghavaṃ viparyaye ca gauravaṃ gṛhyate //
ĀVDīp zu Ca, Vim., 1, 23, 2.0 tatra prakṛtyā lāghavādiḥ śubhaphalaḥ gurvādiś cāśubhaphalaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 4.0 punaḥ prakṛtaṃ prāgrūpam āha liṅgānāṃ lāghavamapāya iti //
ĀVDīp zu Ca, Cik., 22, 8.2, 5.0 liṅgānāṃ vakṣyamāṇavātādijatṛṣṇāliṅgānāṃ lāghavam alpatvaṃ keṣāṃcic cābhāvaḥ pūrvarūpaṃ tṛṣṇānām ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 12.0 kaiścit tu liṅgānāṃ lāghavam āśūtpādaḥ sa ca apāyo maraṇam iti kṛtvā tṛṣṇānāmasādhyatālakṣaṇamidamucyate tannātimanoharam //
Śyainikaśāstra
Śyainikaśāstra, 2, 33.1 itthamatra paricintya lāghavaṃ gauravaṃ ca guṇayogataḥ pṛthak /
Śyainikaśāstra, 3, 19.1 tasyāḥ susevanānmedaśchedo vapuṣi lāghavam /
Gheraṇḍasaṃhitā
GherS, 1, 10.1 śodhanaṃ dṛḍhatā caiva sthairyaṃ dhairyaṃ ca lāghavam /
GherS, 1, 12.1 prāṇāyāmāl lāghavaṃ ca dhyānāt pratyakṣam ātmani /
Haṃsadūta
Haṃsadūta, 1, 76.1 taraṃgaiḥ kurvāṇā śamanabhaginīlāghavamasau nadīṃ kāṃcid goṣṭhe nayanajalapūrairajanayat /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 20.1 kuryāt tad āsanaṃ sthairyam ārogyaṃ cāṅgalāghavam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 83.2, 5.0 laghutā svābhāvikagurutvamapekṣya lāghavam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 16.2 kurute 'sminn amogho 'pi nirvāṇālātalāghavam //
SkPur (Rkh), Revākhaṇḍa, 159, 35.2 ākāśāllāghavaṃ saukṣmyaṃ śabdaṃ śrotrabalādikam /
SkPur (Rkh), Revākhaṇḍa, 192, 42.2 guṇairlāghavamabhyeti yasyāḥ saṃdarśanādanu //
SkPur (Rkh), Revākhaṇḍa, 209, 99.2 yathā durjanasaṃsargāt sujano yāti lāghavam //