Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Āyurvedadīpikā
Śyainikaśāstra
Gheraṇḍasaṃhitā
Rasaratnasamuccayabodhinī

Carakasaṃhitā
Ca, Sū., 5, 105.2 mātrā dravyāṇi mātrāṃ saṃśritya gurulāghavam /
Ca, Sū., 7, 32.1 lāghavaṃ karmasāmarthyaṃ sthairyaṃ duḥkhasahiṣṇutā /
Ca, Sū., 16, 5.1 daurbalyaṃ lāghavaṃ glānivyādhīnāmaṇutā ruciḥ /
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Śār., 4, 12.4 tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti //
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Cik., 22, 8.2 tṛṣṇānāṃ sarvāsāṃ liṅgānāṃ lāghavamapāyaḥ //
Mahābhārata
MBh, 1, 96, 23.1 tasyāti puruṣān anyāṃllāghavaṃ rathacāriṇaḥ /
MBh, 5, 157, 15.1 krodho balaṃ tathā vīryaṃ jñānayogo 'stralāghavam /
MBh, 7, 118, 45.2 manyadhvaṃ mṛtam ityevam etad vo buddhilāghavam /
MBh, 8, 50, 53.1 tava hy astrāṇi divyāni lāghavaṃ balam eva ca /
MBh, 14, 36, 10.1 prakāśaṃ sarvabhūteṣu lāghavaṃ śraddadhānatā /
MBh, 14, 36, 10.2 sāttvikaṃ rūpam evaṃ tu lāghavaṃ sādhusaṃmitam //
Rāmāyaṇa
Rām, Ki, 7, 5.2 tvadvidhānāṃ na sadṛśam īdṛśaṃ buddhilāghavam //
Rām, Ki, 43, 4.1 gatir vegaś ca tejaś ca lāghavaṃ ca mahākape /
Amaruśataka
AmaruŚ, 1, 29.1 prātaḥ prātarupāgatena janitā nirnidratā cakṣuṣor mandāyāṃ mayi gauravavyapagamād utpāditaṃ lāghavam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 10.1 lāghavaṃ karmasāmarthyaṃ dīpto 'gnir medasaḥ kṣayaḥ /
AHS, Sū., 6, 26.2 maṇḍapeyāvilepīnām odanasya ca lāghavam //
AHS, Sū., 14, 17.1 vimalendriyatā sargo malānāṃ lāghavaṃ ruciḥ /
AHS, Sū., 22, 10.1 sukhoṣṇodakagaṇḍūṣair jāyate vaktralāghavam /
AHS, Utt., 19, 13.1 pakvaliṅgāni teṣvaṅgalāghavaṃ kṣavathoḥ śamaḥ /
Liṅgapurāṇa
LiPur, 1, 83, 12.2 haviṣyabhojanaṃ snānaṃ satyamāhāralāghavam //
LiPur, 1, 89, 25.1 akrodho guruśuśrūṣā śaucamāhāralāghavam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 39.1 akrodho guruśuśrūṣā śaucam āhāralāghavam /
PABh zu PāśupSūtra, 1, 9, 274.0 tathā āhāralāghavaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 299.0 ityevamāhāralāghavaṃ tantre siddham //
Suśrutasaṃhitā
Su, Sū., 11, 26.1 tatra samyagdagdhe vikāropaśamo lāghavam anāsrāvaś ca /
Su, Sū., 14, 33.1 lāghavaṃ vedanāśāntirvyādhervegaparikṣayaḥ /
Su, Cik., 6, 6.1 tatra vātānulomyamannaruciragnidīptirlāghavaṃ balavarṇotpattirmanastuṣṭiriti samyagdagdhaliṅgāni atidagdhe tu gudāvadaraṇaṃ dāho mūrcchā jvaraḥ pipāsā śoṇitātipravṛttistannimittāścopadravā bhavanti dhyāmālpavraṇatā kaṇḍūr anilavaiguṇyam indriyāṇām aprasādo vikārasya cāśāntir hīnadagdhe //
Su, Cik., 24, 39.2 dīptāgnitvamanālasyaṃ sthiratvaṃ lāghavaṃ mṛjā //
Su, Cik., 31, 53.2 glānirlāghavamaṅgānāmadhastāt snehadarśanam /
Su, Cik., 38, 11.1 lāghavaṃ copajāyeta sunirūḍhaṃ tamādiśet /
Su, Cik., 40, 33.1 lāghavaṃ śiraso yoge sukhasvapnaprabodhanam /
Su, Cik., 40, 38.1 lāghavaṃ śirasaḥ śuddhiḥ srotasāṃ vyādhinirjayaḥ /
Su, Cik., 40, 65.1 vyādherapacayastuṣṭirvaiśadyaṃ vaktralāghavam /
Su, Utt., 18, 13.2 nirvṛtirvyādhividhvaṃsaḥ kriyālāghavam eva ca //
Su, Utt., 40, 18.2 lāghavaṃ ca manuṣyasya tasya pakvaṃ vinirdiśet //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.2 tatra kāryasyodgamane hetur dharmo lāghavaṃ gauravapratidvaṃdvi /
STKau zu SāṃKār, 13.2, 1.3 yato 'gner ūrdhvaṃ jvalanaṃ bhavati tad eva lāghavaṃ kasyacit tiryaggamane hetur yathā vāyoḥ /
STKau zu SāṃKār, 13.2, 1.4 evaṃ karaṇānāṃ vṛttipaṭutve hetur lāghavaṃ gurutve hi mandāni syur iti sattvasya prakāśātmatvam uktam /
Tantrākhyāyikā
TAkhy, 2, 180.2 mūrtaṃ lāghavam āspadaṃ ca vipadāṃ tejoharaṃ māninām arthitvaṃ hi manasvināṃ na narakāt paśyāmi vastvantaram //
Bhāratamañjarī
BhāMañj, 1, 638.1 kasyedaṃ lāghavamiti svayamanviṣya te tataḥ /
Hitopadeśa
Hitop, 3, 80.3 gauravaṃ lāghavaṃ vāpi dhanādhananibandhanam //
Kathāsaritsāgara
KSS, 2, 4, 3.1 kanyā hi tatra na preṣyā bhavedevaṃ hi lāghavam /
KSS, 2, 5, 5.2 apauruṣakṛtaṃ loke naiva syāllāghavaṃ ca vaḥ //
Rasamañjarī
RMañj, 6, 136.1 grahaṇīdoṣiṇāṃ takraṃ dīpanaṃ grāhilāghavam /
Rasaratnasamuccaya
RRS, 4, 22.1 kapilaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ ca lāghavam /
Rasendracintāmaṇi
RCint, 8, 102.1 kāle malapravṛttirlāghavamudare viśuddhir udgāre /
Rasendracūḍāmaṇi
RCūM, 12, 15.1 kapiśaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ salāghavam /
Rājanighaṇṭu
RājNigh, 13, 197.2 lāghavamatha komalatā sādhāraṇadoṣa eva vijñeyaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 27, 49.2, 8.0 vārtikā svalpapramāṇā jātyantarameva kecit tu vartakastriyaṃ vartikāṃ vadanti asyāśca grahaṇaṃ strīliṅgabhede'pi viśeṣalāghavapratiṣedhārtham anyathā strītvena vartikādvartikāyā lāghavaṃ syāt //
ĀVDīp zu Ca, Vim., 1, 22.4, 2.0 tacca prākṛtaguṇopamardenaiva kriyate yathā toyāgnisaṃnikarṣaśaucais taṇḍulasthaṃ gauravam upahatya lāghavam anne kriyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 4.0 tathā raktaśālyāderlaghor apyagnisaṃyogādinā lāghavaṃ vardhate //
ĀVDīp zu Ca, Vim., 1, 22.9, 5.0 pracāreṇa laghu bhakṣyāṇāṃ prāṇināṃ tathā dhanvapracāriṇāṃ bahukriyāṇāṃ ca lāghavaṃ viparyaye ca gauravaṃ gṛhyate //
ĀVDīp zu Ca, Cik., 22, 8.2, 4.0 punaḥ prakṛtaṃ prāgrūpam āha liṅgānāṃ lāghavamapāya iti //
ĀVDīp zu Ca, Cik., 22, 8.2, 5.0 liṅgānāṃ vakṣyamāṇavātādijatṛṣṇāliṅgānāṃ lāghavam alpatvaṃ keṣāṃcic cābhāvaḥ pūrvarūpaṃ tṛṣṇānām ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 12.0 kaiścit tu liṅgānāṃ lāghavam āśūtpādaḥ sa ca apāyo maraṇam iti kṛtvā tṛṣṇānāmasādhyatālakṣaṇamidamucyate tannātimanoharam //
Śyainikaśāstra
Śyainikaśāstra, 3, 19.1 tasyāḥ susevanānmedaśchedo vapuṣi lāghavam /
Gheraṇḍasaṃhitā
GherS, 1, 10.1 śodhanaṃ dṛḍhatā caiva sthairyaṃ dhairyaṃ ca lāghavam /
GherS, 1, 12.1 prāṇāyāmāl lāghavaṃ ca dhyānāt pratyakṣam ātmani /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 83.2, 5.0 laghutā svābhāvikagurutvamapekṣya lāghavam //