Occurrences

Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Bhāratamañjarī
Garuḍapurāṇa

Mahābhārata
MBh, 6, 86, 39.1 lāghavenātha carataḥ sarve te subalātmajāḥ /
MBh, 6, 100, 30.2 dhvaṃsayāmāsa vārṣṇeyo lāghavena mahāyaśāḥ //
MBh, 7, 47, 35.1 mārgaiḥ sa kaiśikādyaiśca lāghavena balena ca /
MBh, 7, 93, 8.2 laghutāṃ yuyudhānasya lāghavena viśeṣayan //
MBh, 7, 150, 54.1 so 'yodhayat tadā karṇaṃ māyayā lāghavena ca /
MBh, 7, 150, 97.1 evaṃ sa vai mahāmāyo māyayā lāghavena ca /
MBh, 8, 56, 27.1 tatra bhārata karṇasya lāghavena mahātmanaḥ /
MBh, 9, 6, 25.2 kṛtī ca citrayodhī ca saṃyukto lāghavena ca //
MBh, 9, 56, 43.1 taṃ prahāram asaṃbhrānto lāghavena mahābalaḥ /
Rāmāyaṇa
Rām, Su, 5, 1.2 vicacāra kapir laṅkāṃ lāghavena samanvitaḥ //
Rām, Yu, 33, 37.1 lāghavena tu saṃyukto vidyunmālī niśācaraḥ /
Kirātārjunīya
Kir, 7, 21.1 utsaṅge samaviṣame samaṃ mahādreḥ krāntānāṃ viyadabhipātalāghavena /
Kir, 10, 2.1 drutapadam abhiyātum icchatīnāṃ gamanaparikramalāghavena tāsām /
Kir, 17, 31.1 citrīyamāṇān atilāghavena pramāthinas tān bhavamārgaṇānām /
Bhāratamañjarī
BhāMañj, 1, 654.1 praviśya rājaputrāste lāghavenāstravidyayā /
Garuḍapurāṇa
GarPur, 1, 71, 21.2 lāghavenaiva kācasya śakyā kartuṃ vibhāvanā //