Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bījanighaṇṭu
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 2, 8, 4.1 namas te lāṅgalebhyo nama īṣāyugebhyaḥ /
AVŚ, 3, 17, 3.1 lāṅgalaṃ pavīravat suśīmaṃ somasatsaru /
AVŚ, 3, 17, 6.1 śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅgalam /
Kauśikasūtra
KauśS, 3, 3, 1.0 sīrā yuñjanti iti yugalāṅgalaṃ pratanoti //
KauśS, 4, 3, 1.0 namas te lāṅgalebhya iti sīrayogam adhiśiro 'vasiñcati //
KauśS, 13, 1, 14.0 lāṅgalayoḥ saṃsarge //
KauśS, 13, 14, 1.1 atha yatraitallāṅgale saṃsṛjataḥ puroḍāśaṃ śrapayitvā //
Kāṭhakagṛhyasūtra
KāṭhGS, 71, 6.0 lāṅgalaṃ pavīravam ity apare dve //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 12, 9.1 lāṅgalaṃ pavīravaṃ suśevaṃ somapitsaru /
MS, 2, 7, 12, 11.1 śunaṃ naro lāṅgalenānaḍudbhir bhagaḥ phālaiḥ sīrapatir marudbhiḥ /
Pāraskaragṛhyasūtra
PārGS, 2, 13, 1.0 puṇyāhe lāṅgalayojanaṃ jyeṣṭhayā vendradaivatyam //
Taittirīyasaṃhitā
TS, 6, 6, 7, 4.2 yathā vai lāṅgalenorvarāṃ prabhindanty evam ṛksāme yajñam prabhintto yan maitrāvaruṇīṃ vaśām ālabhate yajñāyaiva prabhinnāya matyam anvavāsyati śāntyai /
Vaitānasūtra
VaitS, 5, 1, 31.1 lāṅgalaṃ pavīravad iti karṣamāṇam //
Vasiṣṭhadharmasūtra
VasDhS, 2, 34.1 lāṅgalaṃ pavīravatsuśevaṃ somapitsaru /
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //
VasDhS, 2, 36.1 kathaṃ hi lāṅgalam udvaped anyatra dhānyavikrayāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 71.1 lāṅgalaṃ pavīravat suśevaṃ somapitsaru /
Vārāhaśrautasūtra
VārŚS, 2, 1, 5, 3.1 lāṅgalaṃ pavīravam iti kṛṣati //
Āpastambaśrautasūtra
ĀpŚS, 16, 18, 4.2 aṣṭrāṃ tālaṃ pratīnāham ubhe maṇḍūkyau yujāv iti yugalāṅgalaṃ samprasārayati //
ĀpŚS, 16, 18, 6.3 ekacakreṇa savitā rathenorjo bhāgaṃ pṛthivīm etv āpṛṇann iti lāṅgalam ucchrayati //
ĀpŚS, 16, 19, 2.1 lāṅgalaṃ pavīravam iti dvābhyāṃ kṛṣati //
Ṛgveda
ṚV, 4, 57, 4.1 śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅgalam /
Mahābhārata
MBh, 3, 10, 10.2 pratodenābhinighnantaṃ lāṅgalena nipīḍitam //
MBh, 3, 16, 7.2 samittṛṇakuśā rājan saśataghnīkalāṅgalā //
MBh, 3, 33, 45.1 pṛthivīṃ lāṅgalenaiva bhittvā bījaṃ vapatyuta /
MBh, 3, 199, 19.2 karṣanto lāṅgalaiḥ puṃso ghnanti bhūmiśayān bahūn /
MBh, 3, 241, 30.1 tena te kriyatām adya lāṅgalaṃ nṛpasattama /
MBh, 3, 242, 2.2 sauvarṇaṃ ca kṛtaṃ divyaṃ lāṅgalaṃ sumahādhanam //
MBh, 5, 129, 9.2 śaṅkhacakragadāśaktiśārṅgalāṅgalanandakāḥ //
MBh, 9, 59, 7.2 tato lāṅgalam udyamya bhīmam abhyadravad balī //
MBh, 12, 148, 20.2 lāṅgalāśanikalpo vā bhavatyanyaḥ paraṃtapa //
Rāmāyaṇa
Rām, Bā, 65, 14.1 atha me kṛṣataḥ kṣetraṃ lāṅgalād utthitā mama /
Rām, Ay, 110, 27.1 tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam /
Rām, Su, 1, 57.1 lāṅgalaṃ ca samāviddhaṃ plavamānasya śobhate /
Rām, Yu, 77, 15.2 vānarendrā jahṛṣire lāṅgalāni ca vivyadhuḥ //
Rām, Utt, 7, 48.2 lāṅgalaglapitagrīvā musalair bhinnamastakāḥ //
Agnipurāṇa
AgniPur, 9, 20.2 dīpayāmāsa lāṅgalaṃ dīptapucchaḥ sa mārutiḥ //
Amarakośa
AKośa, 2, 600.1 nirīṣaṃ kuṭakaṃ phālaḥ kṛṣako lāṅgalaṃ halam /
AKośa, 2, 601.1 īṣā lāṅgaladaṇḍaḥ syāt sītā lāṅgalapaddhatiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 28, 30.2 gotīrthasarvatobhadradalalāṅgalalāṅgalān //
AHS, Utt., 36, 4.2 rathāṅgalāṅgalacchattrasvastikāṅkuśadhāriṇaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 47.1 dṛṣṭavān paritaś cāhaṃ kvacid utsṛṣṭalāṅgalān /
Divyāvadāna
Divyāv, 6, 36.0 tasmiṃśca pradeśe brāhmaṇo lāṅgalaṃ vāhayati //
Divyāv, 10, 57.1 tasyaitadabhavat kasyāpyanena mahātmanā ṛddhimahālāṅgalairdāridryamūlānyutpāṭitāni //
Kūrmapurāṇa
KūPur, 2, 41, 22.2 cakarṣa lāṅgalenorvīṃ bhittvādṛśyata śobhanaḥ //
Matsyapurāṇa
MPur, 93, 71.2 lāṅgalādyāyudhādīni tasmācchāntiṃ prayaccha me //
Nāṭyaśāstra
NāṭŚ, 2, 29.1 prathamaṃ śodhanaṃ kṛtvā lāṅgalena samutkṛṣet /
NāṭŚ, 2, 74.1 lāṅgalena samutkṛṣya nirloṣṭatṛṇaśarkaram /
NāṭŚ, 2, 74.2 lāṅgale śuddhavarṇau tu dhuryau yojyau prayatnataḥ //
Suśrutasaṃhitā
Su, Cik., 9, 55.1 viṣalāṅgalavajrākhyakāsīsālamanaḥśilāḥ /
Su, Ka., 4, 22.1 rathāṅgalāṅgalacchatrasvastikāṅkuśadhāriṇaḥ /
Viṣṇupurāṇa
ViPur, 2, 5, 18.1 lāṅgalāsaktahastāgro bibhranmusalam uttamam /
ViPur, 4, 1, 72.1 uccapramāṇām iti tām avekṣya svalāṅgalāgreṇa ca tālaketuḥ /
ViPur, 5, 33, 30.1 ākṛṣya lāṅgalāgreṇa musalenāvapothitam /
Śatakatraya
ŚTr, 1, 100.1 sthālyāṃ vaidūryamayyāṃ pacati tilakaṇāṃś candanair indhanaughaiḥ sauvarṇair lāṅgalāgrair vilikhati vasudhām arkamūlasya hetoḥ /
Bījanighaṇṭu
BījaN, 1, 59.2 kālabhairave 'marasarvāsu bhūtalāṅgalavarāsu ca //
Garuḍapurāṇa
GarPur, 1, 64, 14.2 matsyāṅkuśābjacihnau ca cakralāṅgalalakṣitau //
Kālikāpurāṇa
KālPur, 54, 19.2 naivedyamuttamaṃ devyā lāṅgalaṃ modakaṃ sitām //
Kṛṣiparāśara
KṛṣiPar, 1, 145.2 lāṅgalaṃ bhidyate vāpi prabhustatra vinaśyati //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 9.1, 2.0 lohasahitena lāṅgalamukhena prāṇināṃ citravadho bhavatīti matsyavadhāt pāpādhikyamuktam //
Skandapurāṇa
SkPur, 20, 27.2 yiyakṣuryajñabhūmiṃ svāṃ lāṅgalena cakarṣa tām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 65.2 mṛtyulāṅgalajāpyena samo yo 'pyadhiko guṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 66.2 tathā lāṅgalamantro 'pi na tiṣṭhati gatāyuṣi //
SkPur (Rkh), Revākhaṇḍa, 49, 47.1 sayoktraṃ lāṅgalaṃ dadyāt kṛṣṭāṃ caiva vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 51, 53.1 sayoktraṃ lāṅgalaṃ dadyādyuvānau tu dhuraṃdharau /
Sātvatatantra
SātT, 2, 29.1 trailokyaduḥkhadalanāya nṛsiṃharūpaṃ kṛtvā svabhaktam avituṃ kila lāṅgalāgraiḥ /
SātT, 2, 47.2 yal lāṅgalāgrakalanāt kururājadhānī dhāneva dhāmasahitā calitātibhītā //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 106.2 muṣṭikāriṣṭahanano lāṅgalākṛṣṭayāmunaḥ //