Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 19, 25.2 tasmāt satatamatandrito janaparivṛto nityaṃ dīpodakaśastrasragdāmapuṣpalājādyalaṃkṛte veśmani saṃpanmaṅgalamano'nukūlāḥ kathāḥ śṛṇvannāsīta //
Su, Sū., 28, 10.1 lājātasītailasamāḥ kiṃcidvisrāś ca gandhataḥ /
Su, Sū., 46, 413.1 lājāśchardyatisāraghnā dīpanāḥ kaphanāśanāḥ /
Su, Cik., 16, 10.1 paittikaṃ śarkarālājāmadhukaiḥ sārivāyutaiḥ /
Su, Cik., 28, 13.1 hutvā bisānāṃ kvāthaṃ tu madhulājaiś ca saṃyutam /
Su, Cik., 28, 14.1 suvarṇaṃ padmabījāni madhu lājāḥ priyaṅgavaḥ /
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Utt., 31, 8.2 śuklāḥ sumanaso lājāḥ payaḥ śālyodanaṃ tathā //
Su, Utt., 39, 135.2 tṛṭchardidāhagharmārtaṃ madyapaṃ lājatarpaṇam //
Su, Utt., 39, 140.2 sitākṣaudrayutaṃ lājatarpaṇaṃ pāyayeta ca //
Su, Utt., 40, 126.1 kośakāraṃ ghṛte bhṛṣṭaṃ lājacūrṇaṃ sitā madhu /
Su, Utt., 45, 32.1 lihyācca lājāñjanacūrṇamekamevaṃ sitākṣaudrayutāṃ tugākhyām /
Su, Utt., 48, 24.1 lājotpalośīrakucandanāni dattvā pravāte niśi vāsayettu /
Su, Utt., 49, 32.1 sarpiḥ kṣaudrayutān vāpi lājaśaktūn pibettathā /
Su, Utt., 49, 34.1 sakṣaudrāṃ śālilājānāṃ yavāgūṃ vā pibennaraḥ /
Su, Utt., 50, 26.2 kolāsthimajjāñjanalājacūrṇaṃ hikkā nihanyānmadhunāvalīḍham //
Su, Utt., 52, 16.1 pathyāṃ sitāmāmalakāni lājāṃ samāgadhīṃ cāpi vicūrṇya śuṇṭhīm /