Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Bhāgavatapurāṇa
Bhāratamañjarī
Mātṛkābhedatantra
Narmamālā
Rasaratnasamuccaya
Rājanighaṇṭu
Tantrasāra
Āyurvedadīpikā
Abhinavacintāmaṇi
Haribhaktivilāsa
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 20, 4.0 pūrvāṃ lājāhutiṃ hutvā gobhyāṃ sahārṣaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 25.1 athāsyā añjalāv upastīrya tasyāḥ sodaryo dvir lājān āvapati //
BaudhGS, 1, 4, 26.1 tān abhighārya juhoti iyaṃ nāry upabrūte 'gnau lājān āvapantī /
BaudhGS, 1, 6, 17.1 lājairitaratra //
BaudhGS, 3, 10, 4.0 gandhodakair dūrvodakaiś cābhyukṣya citrāḥ sumanasaḥ saṃprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni vājyenekṣurasena vā paktvā pāyasaṃ ghṛtapakvāṃś ca apūpānodanaṃ dhānāḥ saktūn karambhān lājān ity upakiranti namo astu sarpebhyaḥ iti tisṛbhir anucchandasam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 16, 6.1 athāsyā bhrātāñjalināñjalāv upastīrṇābhighāritān lājān āvapati /
BhārGS, 1, 16, 6.2 iyaṃ nāry upabrūte 'gnau lājān āvapantī /
BhārGS, 1, 16, 7.2 imān lājān āvapāmi samṛddhikaraṇān mama /
Gobhilagṛhyasūtra
GobhGS, 2, 1, 15.0 śamīpalāśamiśrāṃś ca lājāṃś caturañjalimātrāñchūrpeṇopasādayanti paścād agneḥ //
GobhGS, 2, 2, 3.0 pūrvā mātā lājān ādāya bhrātā vā vadhūm ākrāmayed aśmānaṃ dakṣiṇena prapadena //
GobhGS, 2, 2, 5.0 sakṛtsaṃgṛhītaṃ lājānām añjaliṃ bhrātā vadhvañjalāvāvapati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 3.1 tāṃ yathāyatanam upaveśyāthāsyā añjalāv ājyenopastīrya lājān dvir āvapati /
HirGS, 1, 20, 3.2 imāṃl lājān āvapāmi samṛddhikaraṇān mama /
HirGS, 1, 20, 4.2 iyaṃ nāry upabrūte 'gnau lājān āvapantī /
HirGS, 1, 20, 5.5 iti pradakṣiṇam agniṃ parikramya tathaiva lājān āvapati //
HirGS, 1, 20, 6.1 dvitīyaṃ parikramya tathaiva lājān āvapati //
HirGS, 2, 16, 3.1 athopakalpayate 'kṣatadhānā akṣatalājānsaktūn kiṃśukānyāñjanābhyañjane ājyamiti //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 8.0 dakṣiṇato 'gneḥ śamīpalāśamiśrān lājāñchūrpe mātā dhārayet //
JaimGS, 1, 21, 8.0 tasyāṃ pratyāvrajitāyāṃ bhrātānyo vā suhṛd abhighāritān lājāñchūrpād añjalinopaghātam añjalāvāvapet //
JaimGS, 1, 21, 10.2 iyaṃ nāryupabrūte 'gnau lājān āvapantī /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 8, 11.3 yathā madhunā lājān prayuyād evam //
Jaiminīyabrāhmaṇa
JB, 1, 322, 7.0 sa yathā madhunā lājān prayuyād evam evaitenākṣareṇa sāman rasaṃ dadhāti //
JB, 1, 336, 7.0 sa yathā madhunā lājān prayuyād evam evaitenākṣareṇa sāman rasaṃ dadhāti //
Kauśikasūtra
KauśS, 4, 5, 18.0 agnis takmānam iti lājān pāyayati //
Khādiragṛhyasūtra
KhādGS, 1, 3, 18.1 pūrvā mātā śamīpalāśamiśrāṃl lājāñchūrpe kṛtvā //
KhādGS, 1, 3, 20.1 sakṛd gṛhītam añjaliṃ lājānāṃ vadhvañjalāv āvaped bhrātā //
Kātyāyanaśrautasūtra
KātyŚS, 20, 4, 32.0 ājyasaktudhānālājānām ekaikaṃ juhoti prāṇāya svāheti pratimantraṃ sarvarātram āvartam //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 29.1 ājyasyāñjalāv upastīryedaṃ havir ity abhimṛśyāthāsyai śamīlājān āvapati bhrātā brahmacārī vā //
KāṭhGS, 25, 34.1 paryayaṇe paryayaṇe lājahomo yājamānaṃ cāśmānaṃ cāsthāpayati //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 2, 21.0 madhu lājair na māsaram //
MS, 3, 11, 4, 8.3 lājair mahasvanto madā māsareṇa parisrutā /
MS, 3, 11, 9, 2.2 lomāni śaṣpair bahudhā na tokmabhis tvag asya māṃsam abhavan na lājāḥ //
Mānavagṛhyasūtra
MānGS, 1, 10, 4.1 dakṣiṇato 'gner brahmaṇe saṃstṛṇāty aparaṃ yajamānāya paścārdhe patnyai aparam aparaṃ śākhodakadhārayor lājādhāryāśca paścād yugadhārasya ca //
MānGS, 1, 11, 2.1 aryamṇe 'gnaye pūṣṇe 'gnaye varuṇāya ca vrīhīn yavān vābhinirupya prokṣya lājā bhṛjjati //
MānGS, 1, 11, 7.1 athaināny upakalpayate śūrpaṃ lājā iṣīkā aśmānam āñjanam //
MānGS, 1, 11, 10.1 lājāḥ paścād agner upasādya śamīparṇaiḥ saṃyujya śūrpe samaṃ caturdhā vibhajyāgreṇāgniṃ paryāhṛtya lājādhāryai prayacchati //
MānGS, 1, 11, 10.1 lājāḥ paścād agner upasādya śamīparṇaiḥ saṃyujya śūrpe samaṃ caturdhā vibhajyāgreṇāgniṃ paryāhṛtya lājādhāryai prayacchati //
MānGS, 1, 11, 11.1 lājā bhrātā brahmacārī vāñjalināñjalyor āvapati //
MānGS, 1, 11, 12.8 iyaṃ nāry upabrūte 'gnau lājān āvapantikā /
MānGS, 1, 11, 17.1 lājāḥ kāmena caturthaṃ sviṣṭakṛtam iti //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
Pāraskaragṛhyasūtra
PārGS, 1, 6, 1.1 kumāryā bhrātā śamīpalāśamiśrāṃl lājān añjalināñjalāv āvapati //
PārGS, 1, 6, 2.3 iyaṃ nāry upabrūte lājān āvapantikā /
PārGS, 1, 6, 2.5 imāṃl lājān āvapāmy agnau samṛddhikaraṇaṃ tava /
PārGS, 1, 7, 4.1 evaṃ dvir aparaṃ lājādi //
PārGS, 1, 7, 5.1 caturthaṃ śūrpakuṣṭhayā sarvāṃl lājān āvapati bhagāya svāheti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 5.0 haviṣāpūpalājasamāyutena mindāhutī hutvāntahomo hūyate //
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
VaikhGS, 3, 3, 5.0 pratyaṅmukha iti vadhūmukhekṣaṇaṃ sarasvatīti pāṇigrahaṇam aghoracakṣur iti visargam imāṃllājān iti lājapūraṇamiyaṃ nārīti homam udāyuṣety agnipraṇāmaṃ kuryādityeke //
VaikhGS, 3, 3, 5.0 pratyaṅmukha iti vadhūmukhekṣaṇaṃ sarasvatīti pāṇigrahaṇam aghoracakṣur iti visargam imāṃllājān iti lājapūraṇamiyaṃ nārīti homam udāyuṣety agnipraṇāmaṃ kuryādityeke //
VaikhGS, 3, 4, 1.0 viśvā uta tvayety agniṃ pradakṣiṇaṃ kṛtvātigāhemahi dviṣa ity āsitvā tridhaivaṃ lājahomaṃ juhuyāt //
Vasiṣṭhadharmasūtra
VasDhS, 14, 12.1 edhodakayavasakuśalājābhyudyatayānāvasathaśapharīpriyaṅgusraggandhamadhumāṃsānīty eteṣāṃ pratigṛhṇīyāt //
Vārāhagṛhyasūtra
VārGS, 14, 7.0 taṃ lājāhutīṣu hūyamānāsu bhrātā brahmacārī vodgṛhya dhārayed dakṣiṇataśca //
VārGS, 14, 8.0 lājān saṃskṛtān śamīparṇamiśrān śūrpeṇa dakṣiṇato mātānyā vāvidhavā //
VārGS, 14, 17.0 uparyagnāv añjalau lājān bhrātā brahmacārī vopastīrṇa āvapet //
VārGS, 14, 18.3 iyaṃ nāry upabrūte lājān āvapantikā /
VārGS, 14, 27.3 nāpāṇigrahaṇe lājāḥ /
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 3.1 gārhapatya odanaṃ śrapayitvā lājān saṃsṛjyā tokmaṃ nagnahurlājā māsaram iti //
VārŚS, 3, 2, 7, 3.1 gārhapatya odanaṃ śrapayitvā lājān saṃsṛjyā tokmaṃ nagnahurlājā māsaram iti //
Āpastambagṛhyasūtra
ĀpGS, 5, 3.1 athāsyā añjalāv upastīrya dvir lājān opyābhighārayati //
ĀpGS, 5, 4.1 tasyāḥ sodaryo lājān āvapatīty eke //
ĀpGS, 18, 11.1 tūṣṇīṃ saṃpuṣkā dhānā lājān āñjanābhyañjane sthagarośīram iti //
Āpastambaśrautasūtra
ĀpŚS, 20, 10, 5.2 ājyaṃ madhu taṇḍulān pṛthukāṃl lājān karambhān dhānāḥ saktūn masūsyāni prayaṅgutaṇḍulān iti //
ĀpŚS, 20, 10, 6.2 ājyena juhoti lājair juhoti dhānābhir juhoti saktubhir juhoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 8.1 vadhvañjalā upastīrya bhrātā bhrātṛsthāno vā dvir lājān āvapati //
ĀśvGS, 1, 7, 15.1 opyopya haike lājān pariṇayanti tathottame āhutī na saṃnipatataḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 15.0 lājāñchamīpalāśamiśrān pitā bhrātā vā syād añjalāv āvapati //
ŚāṅkhGS, 1, 14, 1.0 iyaṃ nāry upabrūte lājān āvapantikā śivā jñātibhyo bhūyāsaṃ ciraṃ jīvatu me patiḥ svāheti tiṣṭhantī juhoti patir mantraṃ japati //
ŚāṅkhGS, 4, 15, 3.0 gṛhyam agniṃ bāhyata upasamādhāya lājān akṣatasaktūṃś ca sarpiṣā saṃninīya juhoti //
Arthaśāstra
ArthaŚ, 1, 20, 16.1 lājān madhuneti viṣeṇa paryasya devī kāśirājam viṣadigdhena nūpureṇa vairantyam mekhalāmaṇinā sauvīram jālūtham ādarśena veṇyāṃ gūḍhaṃ śastraṃ kṛtvā devī vidūrathaṃ jaghāna //
ArthaŚ, 2, 15, 37.1 kalāyo dviguṇaḥ lājā bharujāśca //
Carakasaṃhitā
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 17, 75.2 sarpirvarṇaṃ madhurasaṃ lājagandhi prajāyate //
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Śār., 8, 10.3 tatropaviṣṭaḥ pālāśībhir aiṅgudībhir audumbarībhir mādhūkībhir vā samidbhir agnim upasamādhāya kuśaiḥ paristīrya paridhibhiśca paridhāya lājaiḥ śuklābhiśca gandhavatībhiḥ sumanobhirupakiret /
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Cik., 3, 155.2 tatra tarpaṇamevāgre prayojyaṃ lājasaktubhiḥ //
Ca, Cik., 3, 179.1 yavāgvodanalājārthe jvaritānāṃ jvarāpahāḥ /
Ca, Cik., 3, 179.2 lājapeyāṃ sukhajarāṃ pippalīnāgaraiḥ śṛtām //
Ca, Cik., 4, 34.1 tarpaṇaṃ saghṛtakṣaudraṃ lājacūrṇaiḥ pradāpayet /
Ca, Cik., 4, 71.1 śṛṅgāṭakānāṃ lājānāṃ mustakharjūrayorapi /
Ca, Cik., 4, 78.1 mudgāḥ salājāḥ sayavāḥ sakṛṣṇāḥ sośīramustāḥ saha candanena /
Mahābhārata
MBh, 1, 67, 17.12 tasmād ājyaṃ havir lājāḥ sikatā brāhmaṇāstava /
MBh, 1, 126, 36.2 tatastasmin kṣaṇe karṇaḥ salājakusumair ghaṭaiḥ /
MBh, 1, 148, 5.15 srajaścitrāstilān piṇḍāṃl lājāpūpasurāsavān /
MBh, 1, 165, 9.7 ikṣūn madhu ca lājāṃśca maireyāṃśca varāsavān /
MBh, 1, 186, 3.4 susnāpitāḥ sākṣatalājadhānair varair ghaṭaiścandanavāripūrṇaiḥ /
MBh, 3, 243, 2.1 lājaiś candanacūrṇaiś cāpyavakīrya janās tadā /
MBh, 3, 263, 30.1 drakṣyantyāryasya dhanyā ye kuśalājaśamīlavaiḥ /
MBh, 5, 192, 21.2 lājollāpikadhūmāḍhyam uccaprākāratoraṇam //
MBh, 5, 193, 32.1 lājaiśca gandhaiśca tathā vitānair abhyarcitaṃ dhūpanadhūpitaṃ ca /
MBh, 6, 116, 3.1 kanyāścandanacūrṇaiśca lājair mālyaiśca sarvaśaḥ /
MBh, 7, 56, 2.1 tato mālyena vidhival lājair gandhaiḥ sumaṅgalaiḥ /
MBh, 7, 87, 63.2 lājair gandhaistathā mālyaiḥ kanyābhiścābhinanditaḥ //
MBh, 12, 40, 10.2 pūrṇakumbhāḥ sumanaso lājā barhīṃṣi gorasāḥ //
MBh, 13, 44, 42.2 lājāntaram upāsīta prāptaśulkā patiṃ vṛtam //
MBh, 13, 101, 60.2 surāsavapuraskārā lājollepanabhūṣitāḥ //
MBh, 13, 102, 7.2 balayaścānnalājābhir dhūpanaṃ dīpakarma ca //
MBh, 14, 64, 5.1 sumanobhiśca citrābhir lājair uccāvacair api /
MBh, 15, 21, 5.1 tato lājaiḥ sumanobhiśca rājā vicitrābhistad gṛhaṃ pūjayitvā /
Rāmāyaṇa
Rām, Bā, 52, 2.1 ikṣūn madhūṃs tathā lājān maireyāṃś ca varāsavān /
Rām, Ay, 13, 7.1 kṣaudraṃ dadhighṛtaṃ lājā darbhāḥ sumanasaḥ payaḥ /
Rām, Ay, 13, 7.2 salājāḥ kṣīribhiś channā ghaṭāḥ kāñcanarājatāḥ /
Rām, Ay, 38, 13.2 lājair avakariṣyanti praviśantāv ariṃdamau //
Rām, Yu, 100, 16.1 akṣatānmodakāṃllājān divyāḥ sumanasastathā /
Rām, Yu, 115, 6.2 tato 'bhyavakiraṃstvanye lājaiḥ puṣpaiśca sarvataḥ //
Rām, Utt, 40, 10.2 lājākṣataiśca puṣpaiśca gandhaiśca susugandhibhiḥ //
Saundarānanda
SaundĀ, 1, 12.2 salājairmādhavīpuṣpairupahārāḥ kṛtā iva //
Amarakośa
AKośa, 2, 633.2 āpakvaṃ paulirabhyūṣo lājāḥ puṃbhūmni cākṣatāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 36.2 lājās tṛṭchardyatīsāramehamedaḥkaphacchidaḥ //
AHS, Śār., 6, 31.1 dūrvārdramatsyamāṃsānāṃ lājānāṃ phalabhakṣayoḥ /
AHS, Cikitsitasthāna, 1, 26.2 prāg lājapeyāṃ sujarāṃ saśuṇṭhīdhānyapippalīm //
AHS, Cikitsitasthāna, 1, 36.2 jvarāpahaiḥ phalarasair adbhir vā lājatarpaṇāt //
AHS, Cikitsitasthāna, 1, 57.2 yukto madhusitālājair jayatyanilapittajam //
AHS, Cikitsitasthāna, 2, 15.1 mantho vā pañcasāreṇa saghṛtair lājasaktubhiḥ /
AHS, Cikitsitasthāna, 2, 31.2 candanośīrajaladalājamudgakaṇāyavaiḥ //
AHS, Cikitsitasthāna, 3, 31.2 lājamustāśaṭhīrāsnādhātrīphalavibhītakaiḥ //
AHS, Cikitsitasthāna, 3, 50.2 lājāḥ sitopalā sarpiḥ śṛṅgī dhātrīphalodbhavā //
AHS, Cikitsitasthāna, 3, 112.2 tvakkṣīrīśarkarālājacūrṇaiḥ styānāni yojayet //
AHS, Cikitsitasthāna, 4, 42.1 kolalājāmaladrākṣāpippalīnāgarāṇi vā /
AHS, Cikitsitasthāna, 6, 12.1 piben manthaṃ yavāgūṃ vā lājaiḥ samadhuśarkarām /
AHS, Cikitsitasthāna, 6, 16.2 kolamajjasitālājāmakṣikāviṭkaṇāñjanam //
AHS, Cikitsitasthāna, 6, 62.2 darbhapūrveṇa manthaśca praśasto lājasaktubhiḥ //
AHS, Cikitsitasthāna, 7, 28.2 mustadāḍimalājāmbu jalaṃ vā parṇinīśṛtam //
AHS, Cikitsitasthāna, 8, 39.1 sāyaṃ vā lājasaktūnāṃ dadyāt takrāvalehikām /
AHS, Kalpasiddhisthāna, 3, 26.2 lājacūrṇaiḥ pibenmantham atiyogaharaṃ param //
AHS, Utt., 1, 38.1 priyālamajjamadhukamadhulājasitopalaiḥ /
AHS, Utt., 1, 39.1 dīpano bālabilvailāśarkarālājasaktubhiḥ /
AHS, Utt., 1, 39.2 saṃgrāhī dhātakīpuṣpaśarkarālājatarpaṇaiḥ //
AHS, Utt., 5, 32.1 nāgānāṃ sumanolājaguḍāpūpaguḍaudanaiḥ /
AHS, Utt., 31, 11.2 pittād bhavanti piṭikāḥ sūkṣmā lājopamā ghanāḥ //
AHS, Utt., 40, 48.1 mustā parpaṭakaṃ jvare tṛṣi jalaṃ mṛdbhṛṣṭaloṣṭodbhavaṃ lājāśchardiṣu vastijeṣu girijaṃ meheṣu dhātrīniśe /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 31.2 puṣpapallavalājādyām ākrāmaṃ paritaḥ purīm //
BKŚS, 12, 77.1 tubhyaṃ kārye ca saṃsiddhe śamīlājasugandhinā /
Harṣacarita
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kumārasaṃbhava
KumSaṃ, 7, 69.2 keyūracūrṇīkṛtalājamuṣṭiṃ himālayasyālayam āsasāda //
KumSaṃ, 7, 80.2 tāṃ kārayāmāsa vadhūṃ purodhās tasmin samiddhārciṣi lājamokṣam //
KumSaṃ, 7, 81.1 sā lājadhūmāñjalim iṣṭagandhaṃ gurūpadeśād vadanaṃ nināya /
Kūrmapurāṇa
KūPur, 1, 25, 36.2 lājādibhiḥ purīṃ ramyāṃ bhūṣayāṃcakrire tadā //
KūPur, 2, 20, 39.1 lājān madhuyutān dadyāt saktūn śarkarayā saha /
Liṅgapurāṇa
LiPur, 1, 103, 60.2 yathoktavidhinā hutvā lājānapi yathākramam //
LiPur, 2, 5, 80.2 maṇḍayāmāsa puṣpaiśca lājaiścaiva samantataḥ //
LiPur, 2, 21, 52.2 samidājyacarūṃl lājān sarṣapāṃś ca yavāṃs tilān //
Nāṭyaśāstra
NāṭŚ, 3, 20.1 yavaiḥ siddhārthakairlājairakṣataiḥ śālitaṇḍulaiḥ /
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 19, 25.2 tasmāt satatamatandrito janaparivṛto nityaṃ dīpodakaśastrasragdāmapuṣpalājādyalaṃkṛte veśmani saṃpanmaṅgalamano'nukūlāḥ kathāḥ śṛṇvannāsīta //
Su, Sū., 28, 10.1 lājātasītailasamāḥ kiṃcidvisrāś ca gandhataḥ /
Su, Sū., 46, 413.1 lājāśchardyatisāraghnā dīpanāḥ kaphanāśanāḥ /
Su, Cik., 16, 10.1 paittikaṃ śarkarālājāmadhukaiḥ sārivāyutaiḥ /
Su, Cik., 28, 13.1 hutvā bisānāṃ kvāthaṃ tu madhulājaiś ca saṃyutam /
Su, Cik., 28, 14.1 suvarṇaṃ padmabījāni madhu lājāḥ priyaṅgavaḥ /
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Utt., 31, 8.2 śuklāḥ sumanaso lājāḥ payaḥ śālyodanaṃ tathā //
Su, Utt., 39, 135.2 tṛṭchardidāhagharmārtaṃ madyapaṃ lājatarpaṇam //
Su, Utt., 39, 140.2 sitākṣaudrayutaṃ lājatarpaṇaṃ pāyayeta ca //
Su, Utt., 40, 126.1 kośakāraṃ ghṛte bhṛṣṭaṃ lājacūrṇaṃ sitā madhu /
Su, Utt., 45, 32.1 lihyācca lājāñjanacūrṇamekamevaṃ sitākṣaudrayutāṃ tugākhyām /
Su, Utt., 48, 24.1 lājotpalośīrakucandanāni dattvā pravāte niśi vāsayettu /
Su, Utt., 49, 32.1 sarpiḥ kṣaudrayutān vāpi lājaśaktūn pibettathā /
Su, Utt., 49, 34.1 sakṣaudrāṃ śālilājānāṃ yavāgūṃ vā pibennaraḥ /
Su, Utt., 50, 26.2 kolāsthimajjāñjanalājacūrṇaṃ hikkā nihanyānmadhunāvalīḍham //
Su, Utt., 52, 16.1 pathyāṃ sitāmāmalakāni lājāṃ samāgadhīṃ cāpi vicūrṇya śuṇṭhīm /
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 57.2 lājākṣataiḥ puṣpaphalais taṇḍulair balibhir yutam //
BhāgPur, 4, 21, 2.2 puṣpākṣataphalaistokmairlājairarcirbhirarcitam //
Bhāratamañjarī
BhāMañj, 1, 678.1 uktveti taṃ ratnaghaṭaiḥ salājakusumāmbubhiḥ /
Mātṛkābhedatantra
MBhT, 1, 18.3 vahniyogena girije lājarūpaṃ cakāra ha //
Narmamālā
KṣNarm, 3, 5.1 sruksruvau samidho darbhā lājāḥ siddhārthakā ghṛtam /
Rasaratnasamuccaya
RRS, 13, 18.0 navanītaṃ sitā lājā drākṣayā saha bhakṣayet //
RRS, 13, 21.1 vāsārasaṃ sitākṣaudrairlājānvā śarkarāsamān /
RRS, 14, 73.1 mātuluṅgasya mūlāni lājacūrṇaṃ sasaindhavam /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 139.0 ye ke ca vrīhayo bhṛṣṭāste lājā iti kīrtitāḥ //
RājNigh, Śālyādivarga, 141.1 lājā ca yavadhānā ca tarpaṇī pittanāśinī /
RājNigh, Miśrakādivarga, 64.2 lājācūrṇaṃ samadhvājyaṃ saṃtarpaṇam udāhṛtam //
Tantrasāra
TantraS, Trayodaśam āhnikam, 46.0 tata uktāstrajaptāni yathāsambhavaṃ siddhārthadhānyākṣatalājādīni tejorūpāṇi vikīrya aiśānyāṃ diśi krameṇa saṃghaṭṭayet iti bhūparigrahaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Vim., 1, 22.4, 19.0 yatra tu saṃskāreṇa vrīherlājalakṣaṇaṃ dravyāntarameva janyate tatra guṇāntarotpādaḥ suṣṭhveva //
Abhinavacintāmaṇi
ACint, 1, 33.1 kiñca lājāpāyasanārikelasalilaṃ mūtraṃ jalaṃ kāñjikam /
Haribhaktivilāsa
HBhVil, 2, 104.2 dadhi prasṛtimātraṃ syāt lājāḥ syuḥ muṣṭisaṃmitāḥ //
HBhVil, 5, 50.1 ghṛtasyālābhe suśroṇi lājaiś ca saha miśrayet /
Yogaratnākara
YRā, Dh., 283.2 taṇḍulīyakavārtākapaṭolaṃ lājasādhitam //