Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Rasendracintāmaṇi
Tantrāloka
Caurapañcaśikā
Haribhaktivilāsa

Buddhacarita
BCar, 6, 31.1 tannārhasi mahābāho vihātuṃ putralālasam /
BCar, 8, 86.2 na hi mama hṛdayaṃ prayāti śāntiṃ vanaśakuneriva putralālasasya //
BCar, 9, 82.2 rājānaṃ priyasutalālasaṃ nu gatvā drakṣyāvaḥ kathamiti jagmatuḥ kathaṃcit //
Mahābhārata
MBh, 1, 2, 143.2 manastāpānvito rājā śrāvitaḥ śokalālasaḥ //
MBh, 1, 77, 6.5 ādarśe mukham udvīkṣya bhartṛdarśanalālasā /
MBh, 1, 113, 28.2 yathāham anavadyāṅgi putradarśanalālasaḥ //
MBh, 2, 2, 2.1 gamanāya matiṃ cakre pitur darśanalālasaḥ /
MBh, 3, 6, 5.1 viduras tvapi pāṇḍūnāṃ tadā darśanalālasaḥ /
MBh, 3, 61, 79.2 damayantīti vikhyātāṃ bhartṛdarśanalālasām //
MBh, 3, 61, 118.3 nṛpasnuṣāṃ rājabhāryāṃ bhartṛdarśanalālasām //
MBh, 3, 62, 1.3 agacchat tena vai sārdhaṃ bhartṛdarśanalālasā //
MBh, 3, 65, 24.2 samāśvāsayituṃ bhāryāṃ patidarśanalālasām //
MBh, 3, 141, 14.2 sarve lālasabhūtāḥ sma tasmād yāsyāmahe saha //
MBh, 3, 261, 34.2 anvayād bhrātaraṃ rāmaṃ vinivartanalālasaḥ //
MBh, 3, 266, 58.2 upavāsatapaḥśīlā bhartṛdarśanalālasā /
MBh, 3, 273, 27.1 aśokavanikāsthāṃ tāṃ rāmadarśanalālasām /
MBh, 3, 292, 23.2 dhātryā saha pṛthā rājan putradarśanalālasā //
MBh, 7, 151, 5.2 duryodhanam idaṃ vākyam abravīd yuddhalālasaḥ //
MBh, 8, 55, 23.2 babhūva paramaprītaḥ pārthadarśanalālasaḥ //
MBh, 12, 31, 40.1 sa mayaitāni vākyāni śrāvitaḥ śokalālasaḥ /
MBh, 12, 117, 17.2 dvīpinaṃ lelihadvaktro vyāghro rudhiralālasaḥ //
MBh, 12, 326, 11.2 imaṃ deśam anuprāptā mama darśanalālasāḥ //
MBh, 12, 329, 33.1 atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣabhayagṛhītā bṛhaspatim upāgacchat /
MBh, 12, 349, 13.2 āgato 'haṃ mahābhāga tava darśanalālasaḥ /
MBh, 13, 84, 22.1 tataḥ saṃjātasaṃtrāsān agner darśanalālasān /
MBh, 13, 154, 18.2 utthāya salilāt tasmād rudatī śokalālasā //
Rāmāyaṇa
Rām, Ay, 18, 16.2 uvāca rāmaṃ kausalyā rudantī śokalālasā //
Rām, Ay, 18, 23.1 yadi tvaṃ yāsyasi vanaṃ tyaktvā māṃ śokalālasām /
Rām, Ay, 51, 28.1 sā tathoktvā mahārājaṃ kausalyā śokalālasā /
Rām, Ay, 81, 7.2 paripapraccha bharataṃ rudantī śokalālasā //
Rām, Ay, 86, 9.1 iti pṛṣṭas tu bharataṃ bhrātṛdarśanalālasam /
Rām, Ār, 58, 3.1 tvaramāṇo jagāmātha sītādarśanalālasaḥ /
Rām, Ār, 59, 11.1 itīva vilapan rāmaḥ sītādarśanalālasaḥ /
Rām, Su, 12, 41.1 ito drakṣyāmi vaidehīṃ rāmadarśanalālasām /
Rām, Su, 18, 7.2 praṇayasva ca tattvena maivaṃ bhūḥ śokalālasā //
Rām, Su, 28, 10.2 samāśvāsayituṃ nyāyyaḥ sītādarśanalālasaḥ //
Rām, Su, 38, 8.2 ataḥ paraṃ na śakṣyāmi jīvituṃ śokalālasā //
Rām, Su, 51, 26.1 yadi māṃ vṛttasampannāṃ tatsamāgamalālasām /
Rām, Su, 55, 27.2 ekaveṇīdharā bālā rāmadarśanalālasā /
Rām, Yu, 23, 25.2 pariprakṣyati kausalyā lakṣmaṇaṃ śokalālasā //
Rām, Yu, 39, 8.2 katham ambāṃ sumitrāṃ ca putradarśanalālasām //
Rām, Yu, 71, 3.1 so 'bhigamya mahātmānaṃ rāghavaṃ śokalālasam /
Rām, Utt, 32, 20.2 rāvaṇo 'rjuna ityuktvā uttasthau yuddhalālasaḥ //
Saundarānanda
SaundĀ, 8, 15.1 kṛpaṇaṃ bata yūthalālaso mahato vyādhabhayād viniḥsṛtaḥ /
SaundĀ, 9, 42.2 dravatphalebhyo dhṛtiraśmibhirmano nigṛhyatāṃ gauriva śasyalālasā //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 117.1 nivāritāś ca yad yūyaṃ tadāliṅganalālasāḥ /
Daśakumāracarita
DKCar, 1, 1, 21.1 ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho yatir dvāradeśam adhyāsta iti //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
Kumārasaṃbhava
KumSaṃ, 7, 56.1 tasmin muhūrte purasundarīṇām īśānasaṃdarśanalālasānām /
Kāmasūtra
KāSū, 2, 8, 22.1 yathāśīlā bhaven nārī yathā ca ratilālasā /
KāSū, 5, 3, 17.2 sāpi tatkṣaṇasiddheti vijñeyā ratilālasā //
Kūrmapurāṇa
KūPur, 1, 11, 21.1 yā sā māheśvarī śaktirjñānarūpātilālasā /
KūPur, 1, 11, 22.2 ekānekavibhāgasthā jñānarūpātilālasā //
KūPur, 1, 11, 58.2 kapardinīṃ caturvaktrāṃ trinetrāmatilālasām //
KūPur, 1, 15, 147.2 praṇemurādarād devyo gāyanti smātilālasāḥ //
KūPur, 1, 22, 30.1 sa tasya tīre subhagāṃ carantīmatilālasām /
KūPur, 1, 46, 45.2 vasanti tatrāpsaraso rambhādyā ratilālasāḥ //
KūPur, 2, 31, 99.2 athāsthāyāparaṃ rūpaṃ nṛtyadarśanalālasaḥ //
Liṅgapurāṇa
LiPur, 1, 71, 36.3 mayena rakṣitaiḥ sarvaiḥ śikṣitairyuddhalālasaiḥ //
Matsyapurāṇa
MPur, 135, 15.1 tena nādena tripurāddānavā yuddhalālasāḥ /
MPur, 136, 28.2 nyapatannasurāstūrṇaṃ tripurādyuddhalālasāḥ //
MPur, 154, 65.1 virahotkaṇṭhitā gāḍhaṃ harasaṃgamalālasā /
MPur, 154, 390.3 te 'bruvandevakāryeṇa tava darśanalālasāḥ //
Suśrutasaṃhitā
Su, Sū., 45, 207.1 sāttvike śaucadākṣiṇyaharṣamaṇḍanalālasaḥ /
Viṣṇupurāṇa
ViPur, 5, 7, 18.2 gopā vrajamupāgamya cukruśuḥ śokalālasāḥ //
ViPur, 5, 7, 22.2 tvaritaṃ yamunāṃ jagmuḥ kṛṣṇadarśanalālasāḥ //
ViPur, 5, 10, 17.1 kṛṣṇastānutsukāndṛṣṭvā gopānutsavalālasān /
Śatakatraya
ŚTr, 2, 40.2 abhinavamadalīlālālasaṃ sundarīṇāṃ stanabharaparikhinnaṃ yauvanaṃ vā vanaṃ vā //
ŚTr, 3, 36.2 līlā yauvanalālasās tanubhṛtām ity ākalayya drutaṃ yoge dhairyasamādhisiddhisulabhe buddhiṃ vidadhvaṃ budhāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 76.2 nirvikalpo bahiryatnād antarviṣayalālasaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 3.2 pratyudyayuḥ prajāḥ sarvā bhartṛdarśanalālasāḥ //
BhāgPur, 3, 23, 46.2 śataṃ vyatīyuḥ śaradaḥ kāmalālasayor manāk //
BhāgPur, 4, 7, 44.3 kṣipto 'py asadviṣayalālasa ātmamohaṃ yuṣmatkathāmṛtaniṣevaka udvyudasyet //
BhāgPur, 4, 20, 27.1 athābhaje tvākhilapūruṣottamaṃ guṇālayaṃ padmakareva lālasaḥ /
BhāgPur, 4, 24, 66.1 pramattamuccairiti kṛtyacintayā pravṛddhalobhaṃ viṣayeṣu lālasam /
BhāgPur, 4, 26, 4.2 vihāya jāyāmatadarhāṃ mṛgavyasanalālasaḥ //
BhāgPur, 11, 2, 1.3 avātsīn nārado 'bhīkṣṇaṃ kṛṣṇopāsanalālasaḥ //
Bhāratamañjarī
BhāMañj, 5, 312.1 lakṣmīpatikṣaṇanirīkṣaṇalālasāni prāpurmukhāni valabhīṣu bhujaṅgamānām /
BhāMañj, 10, 66.1 surairāpūrite vyomni yuddhadarśanalālasaiḥ /
BhāMañj, 13, 1733.1 tatra pṛṣṭo bahuvidhāḥ kathāḥ praṇayalālasaḥ /
BhāMañj, 15, 11.2 vidhāyāśrutavatsarvamabhūtsaṃnyāsalālasaḥ //
Gītagovinda
GītGov, 1, 44.1 anekanārīparirambhasambhramasphuranmanohārivilāsalālasam /
Kathāsaritsāgara
KSS, 3, 1, 126.2 krīḍaikalālasaścakre gantuṃ lāvāṇake matim //
Rasendracintāmaṇi
RCint, 3, 59.1 viḍe sakāñjike kṣipto rasaḥ syād grāsalālasaḥ /
Tantrāloka
TĀ, 1, 204.1 pradhvastāvaraṇā śāntā vastumātrātilālasā /
Caurapañcaśikā
CauP, 1, 1.2 suptotthitāṃ madanavihvalalālasāṅgīṃ vidyāṃ pramādaguṇitām iva cintayāmi //
Haribhaktivilāsa
HBhVil, 1, 65.3 daridrā rogiṇo ruṣṭā rāgiṇo bhogalālasāḥ //
HBhVil, 5, 195.1 tadatisubhagakamrarūpaśobhāmṛtarasapānavidhānalālasābhyām /