Occurrences
Vaikhānasagṛhyasūtra
Mahābhārata
Liṅgapurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Gṛhastharatnākara
Parāśarasmṛtiṭīkā
Skandapurāṇa
Parāśaradharmasaṃhitā
Vaikhānasagṛhyasūtra
VaikhGṛS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
Mahābhārata
MBh, 1, 60, 25.3 śaṅkhaśca likhitaścaiva sarvaśāstraviśāradau //
MBh, 2, 7, 9.3 śaṅkhaśca likhitaścaiva tathā gauraśirā muniḥ //
MBh, 12, 24, 2.3 śaṅkhaśca likhitaścāstāṃ bhrātarau saṃyatavratau //
MBh, 12, 24, 4.1 tataḥ kadācillikhitaḥ śaṅkhasyāśramam āgamat /
MBh, 12, 24, 5.1 so 'bhigamyāśramaṃ bhrātuḥ śaṅkhasya likhitastadā /
MBh, 12, 24, 11.2 abhyagacchanmahābāho likhitaḥ saṃśitavrataḥ //
MBh, 12, 24, 12.1 sudyumnastvantapālebhyaḥ śrutvā likhitam āgatam /
MBh, 12, 24, 19.1 tataḥ sa pṛthivīpālo likhitasya mahātmanaḥ /
MBh, 12, 24, 23.2 tasya tad vacanaṃ śrutvā śaṅkhasya likhitastadā /
MBh, 12, 24, 26.1 likhita uvāca /
MBh, 13, 65, 11.1 āpastambaśca medhāvī śaṅkhaśca likhitastathā /
Liṅgapurāṇa
LiPur, 1, 39, 65.2 parāśaravyāsaśaṅkhalikhitā dakṣagautamau //
Yājñavalkyasmṛti
YāSmṛ, 1, 5.1 parāśaravyāsaśaṅkhalikhitā dakṣagautamau /
Bhāratamañjarī
BhāMañj, 13, 98.1 abhūtāṃ śaṅkhalikhitāvācāraniśitavratau /
BhāMañj, 13, 99.1 phalāni likhito mohādbhuktavānpraṇayādiva /
BhāMañj, 13, 101.1 ityukto likhitastena sudyumnaṃ vasudhādhipam /
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 22.1 śaṅkhalikhitau /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 136.1 yathoktanāmakaraṇasya phalamāhatuḥ śaṅkhalikhitau /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.1 agniparicaryā hārītaśaṅkhalikhitayamair nirūpitā /
Skandapurāṇa
SkPur, 11, 34.3 tasyāpi śaṅkhalikhitau smṛtau putrāv ayonijau //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 14.2 āpastambakṛtā dharmāḥ śaṅkhasya likhitasya ca //