Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 72.1 mārdvīkaṃ lekhanaṃ hṛdyaṃ nātyuṣṇaṃ madhuraṃ saram /
AHS, Sū., 6, 12.1 tṛṇadhānyaṃ pavanakṛl lekhanaṃ kaphapittahṛt /
AHS, Sū., 6, 38.1 dhānā viṣṭambhinī rūkṣā tarpaṇī lekhanī guruḥ /
AHS, Sū., 23, 10.1 lekhanaṃ ropaṇaṃ dṛṣṭiprasādanam iti tridhā /
AHS, Sū., 23, 10.2 añjanaṃ lekhanaṃ tatra kaṣāyāmlapaṭūṣaṇaiḥ //
AHS, Sū., 24, 13.2 sa vāte snehanaḥ śleṣmasahite lekhano hitaḥ //
AHS, Kalpasiddhisthāna, 4, 9.2 samākṣikastailayutaḥ samūtro vastir jayel lekhanadīpano 'sau //
AHS, Utt., 11, 27.2 trīṇyetānyañjanānyāha lekhanāni paraṃ nimiḥ //
AHS, Utt., 11, 28.1 sirājāle sirā yās tu kaṭhinā lekhanauṣadhaiḥ /
AHS, Utt., 11, 32.1 rāgāśruvedanāśāntau paraṃ lekhanam añjanam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 10.2 vayasaḥ sthāpanaṃ śītaṃ lekhanaṃ vātapittajit //
ASaṃ, 1, 12, 11.1 tāmraṃ satiktamadhuraṃ kaṣāyaṃ lekhanaṃ laghu /
ASaṃ, 1, 12, 12.1 kāṃsyaṃ kaṣāyānurasaṃ viśadaṃ lekhanaṃ laghu /
ASaṃ, 1, 12, 13.2 lekhanaṃ pittalaṃ kiṃcittrapu sīsaṃ ca tadguṇam //
ASaṃ, 1, 12, 14.2 lekhanaṃ vātalaṃ śītaṃ kṛmikuṣṭhakaphapraṇut //
ASaṃ, 1, 12, 17.1 maṇiratnaṃ saraṃ śītaṃ kaṣāyaṃ svādu lekhanam /
ASaṃ, 1, 12, 20.1 lekhanaṃ bhedi cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham /
ASaṃ, 1, 12, 21.1 kaphaghnī tiktakaṭukā manohvā lekhanī sarā /
ASaṃ, 1, 12, 22.1 kaṣāyaṃ madhuraṃ śītaṃ lekhanaṃ snigdhamañjanam /
Suśrutasaṃhitā
Su, Sū., 11, 5.1 nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pācano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṃstvasya cātisevitaḥ //
Su, Sū., 42, 10.6 kaṣāyaḥ saṃgrāhako ropaṇaḥ stambhanaḥ śodhano lekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno hṛtpīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhagātrasphuraṇacumucumāyanākuñcanākṣepaṇaprabhṛtīñ janayati //
Su, Sū., 45, 31.1 nādeyaṃ vātalaṃ rūkṣaṃ dīpanaṃ laghu lekhanam /
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 117.2 kaphamedo'nilaharaṃ lekhanaṃ kaṭu dīpanam //
Su, Sū., 45, 125.1 yavatiktātailaṃ sarvadoṣapraśamanam īṣattiktam agnidīpanaṃ lekhanaṃ medhyaṃ pathyaṃ rasāyanaṃ ca //
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 135.2 kṣaudraṃ viśeṣato jñeyaṃ śītalaṃ laghu lekhanam //
Su, Sū., 45, 141.1 medaḥsthaulyāpahaṃ grāhi purāṇamatilekhanam /
Su, Sū., 46, 96.1 virūkṣaṇo lekhanaśca vīryoṣṇaḥ pittadūṣaṇaḥ /
Su, Sū., 46, 203.2 satiktaḥ surabhiḥ śītaḥ karpūro laghulekhanaḥ //
Su, Sū., 46, 320.1 kaphavātakrimiharaṃ lekhanaṃ pittakopanam /
Su, Sū., 46, 327.2 tāmraṃ kaṣāyaṃ madhuraṃ lekhanaṃ śītalaṃ saram //
Su, Sū., 46, 328.1 satiktaṃ lekhanaṃ kāṃsyaṃ cakṣuṣyaṃ kaphavātajit /
Su, Sū., 46, 330.1 cakṣuṣyā maṇayaḥ śītā lekhanā viṣasūdanāḥ /
Su, Sū., 46, 519.1 laghustadviparītaḥ syāllekhano ropaṇastathā /
Su, Cik., 38, 82.2 ūṣakādipratīvāpā bastayo lekhanāḥ smṛtāḥ //
Su, Utt., 18, 22.1 hitaḥ snigdho 'tirūkṣasya snigdhasyāpi ca lekhanaḥ /
Su, Utt., 18, 24.1 jāṅgalānāṃ yakṛnmāṃsair lekhanadravyasaṃbhṛtaiḥ /
Su, Utt., 18, 25.2 lekhano vākśataṃ tasya paraṃ dhāraṇam ucyate //
Su, Utt., 18, 26.2 lekhanāttriguṇaṃ dhāryaḥ puṭapākastu ropaṇaḥ //
Su, Utt., 18, 52.2 lekhanaṃ ropaṇaṃ cāpi prasādanamathāpi vā //
Su, Utt., 18, 74.1 lekhanasya viśeṣeṇa kāla eṣa prakīrtitaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 205.1 prapathyā lekhanī laghvī medhyā cakṣurhitā sadā /
DhanvNigh, Candanādivarga, 139.2 lekhanaṃ netrarogāṇāṃ himaṃ viṣavināśanam //
Garuḍapurāṇa
GarPur, 1, 168, 21.2 pittalo lekhanastambhī kaṣāyo grāhiśoṣaṇaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 155.2 tatphalaṃ lekhanaṃ grāhi guru śleṣmānilāpaham /
MPālNigh, Abhayādivarga, 187.2 tasyāḥ phalaṃ himaṃ svādustambhanaṃ guru lekhanam /
MPālNigh, 4, 4.2 kaṣāyaṃ tiktamadhuraṃ suvarṇaṃ guru lekhanam //
MPālNigh, 4, 6.1 lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram /
MPālNigh, 4, 26.1 manaḥśilā kṛcchraharā saroṣṇā lekhanī kaṭuḥ /
MPālNigh, 4, 31.1 tutthakaṃ lekhanaṃ bhedi kaṇḍūkuṣṭhaviṣāpaham /
MPālNigh, 4, 48.2 samudraphenaścakṣuṣyo lekhanaḥ śamanaḥ saraḥ //
MPālNigh, 4, 60.1 cakṣuṣyā lekhanāḥ śītāḥ kaṣāyā madhurāḥ sarāḥ /
MPālNigh, 4, 62.1 cakṣuṣyo lekhanaḥ paktiśūlapittavināśanaḥ /
MPālNigh, 4, 65.3 vālukā lekhanī śītā vraṇoraḥkṣatanāśinī //
MPālNigh, 4, 66.2 cumbako lekhanaḥ śīto medoviṣagarāpahaḥ //
MPālNigh, 4, 67.2 kāco vidāraṇo vraṇyaścakṣuṣyo lekhano laghuḥ //
Rasamañjarī
RMañj, 3, 75.1 kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī parā /
RMañj, 3, 78.2 lekhanaṃ bhedī cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham //
RMañj, 3, 102.1 maṇiratnaṃ kharaṃ śītaṃ kaṣāyaṃ svādu lekhanam /
RMañj, 5, 15.2 kaṣāyatiktamadhuraṃ suvarṇaṃ guru lekhanam //
RMañj, 5, 23.3 āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ param //
Rasaprakāśasudhākara
RPSudh, 6, 26.1 snigdhaṃ svādu kaṣāyakaṃ viṣavamīpittāsranullekhanaṃ /
Rasaratnasamuccaya
RRS, 2, 137.1 capalo lekhanaḥ snigdho dehalohakaro mataḥ /
RRS, 3, 104.1 srotoñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam /
RRS, 5, 46.2 ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
RRS, 5, 207.1 kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam /
Rasendracintāmaṇi
RCint, 6, 79.1 gulmapāṇḍupariṇāmaśūlahṛllekhanaṃ kṛmiharaṃ viśodhanam /
RCint, 6, 80.0 rītikā śleṣmapittaghnī kāṃsyamuṣṇaṃ ca lekhanam //
RCint, 7, 96.0 śilā snigdhā kaṭustiktā kaphaghnī lekhanī sarā //
RCint, 7, 102.0 lekhanaṃ bhedi ca jñeyaṃ tutthaṃ kaṇḍukrimipraṇut //
Rasendracūḍāmaṇi
RCūM, 11, 65.1 sroto'ñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam /
RCūM, 14, 69.2 ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
RCūM, 14, 176.1 kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam /
Rasendrasārasaṃgraha
RSS, 1, 193.1 kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī sarā /
RSS, 1, 201.2 lekhanaṃ bhedi cakṣuṣyaṃ kaṇḍūkrimiviṣāpaham //
RSS, 1, 257.1 kaṣāyatiktamadhuraṃ suvarṇaṃ guru lekhanam /
RSS, 1, 267.3 āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ smṛtam //
Rasārṇava
RArṇ, 7, 27.2 capalo lekhanaḥ snigdho dehalohakaro mataḥ //
Ratnadīpikā
Ratnadīpikā, 1, 21.2 prabhinnaraviraściraṃ vyaktaṃ cāśrayalekhanam //
Rājanighaṇṭu
RājNigh, 13, 26.2 uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam //
RājNigh, 13, 49.1 manaḥśilā kaṭuḥ snigdhā lekhanī viṣanāśanī /
RājNigh, 13, 63.1 tuvarī tiktakaṭukā kaṣāyāmlā ca lekhanī /
RājNigh, Pānīyādivarga, 131.2 dehasthaulyāpahaṃ grāhi purāṇaṃ madhu lekhanam //
Ānandakanda
ĀK, 1, 7, 48.1 vidyutprabhāṃ dehadārḍhyaṃ svacchaṃ snigdhaṃ ca lekhanam /
ĀK, 1, 7, 81.1 hṛdyaṃ kāntipradaṃ śuddhaṃ cakṣuṣyaṃ guru lekhanam /
ĀK, 2, 1, 279.1 kiṃcid uṣṇaṃ kaphaharaṃ chedanaṃ lekhanaṃ laghu /
ĀK, 2, 1, 288.1 sroto'ñjanaṃ himaṃ snigdhaṃ tṛṣṇāhṛtsvādu lekhanam /
ĀK, 2, 2, 47.1 hṛdyaṃ kāntipradaṃ balyaṃ saṃrasanaṃ guru lekhanam /
ĀK, 2, 3, 33.1 vayasaḥ sthāpanaṃ śītaṃ lekhanaṃ vātapittajit /
ĀK, 2, 4, 60.2 ūrdhvādhaḥpariśodhanaṃ ca viṣahṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
ĀK, 2, 5, 80.1 śītalaṃ lekhanaṃ rūkṣaṃ kaphapittāsrapāṇḍujit /
ĀK, 2, 5, 81.2 lekhanaṃ vātahṛcchītaṃ kṛmipittakaphapraṇut //
ĀK, 2, 6, 16.1 lekhanaṃ pittalaṃ kiṃcit trapu sīsaṃ ca tadguṇam /
ĀK, 2, 7, 17.2 kāṃsyaṃ tu laghutiktoṣṇaṃ lekhanaṃ dṛkprasādanam //
ĀK, 2, 8, 48.1 svacchaṃ vidyutprabhaṃ snigdhaṃ sundaraṃ laghu lekhanam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 15.0 avadhamayatīti vilikhatītyarthaḥ anekārthatvād dhātūnāṃ vacanaṃ hi lekhanaḥ śītarasikaḥ iti tathā hārīte 'pyuktaṃ sīdhur avadhamayati vāyvagniprabodhanāt iti //
Bhāvaprakāśa
BhPr, 6, 2, 120.1 samudraphenaścakṣuṣyo lekhanaḥ śītalaśca saḥ /
BhPr, 6, 2, 163.1 madano madhurastikto vīryoṣṇo lekhano laghuḥ /
BhPr, 6, Karpūrādivarga, 2.1 karpūraḥ śītalo vṛṣyaścakṣuṣyo lekhano laghuḥ /
BhPr, 6, 8, 20.2 vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /
BhPr, 6, 8, 26.2 pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //
BhPr, 6, 8, 41.2 rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet //
BhPr, 6, 8, 68.1 lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /
BhPr, 6, 8, 71.1 kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram /
BhPr, 6, 8, 75.2 śodhanaṃ pāṇḍurogaghnaṃ kṛmighnaṃ nātilekhanam //
BhPr, 6, 8, 133.1 manaḥśilā gururvarṇyā saroṣṇā lekhanī kaṭuḥ /
BhPr, 6, 8, 138.1 kaṣāyaṃ lekhanaṃ snigdhaṃ grāhi chardiviṣāpaham /
BhPr, 6, 8, 144.2 cumbako lekhanaḥ śīto medoviṣagarāpahaḥ //
BhPr, 6, 8, 149.2 vālukā lekhanī śītā vraṇoraḥkṣatanāśinī //
BhPr, 7, 3, 52.2 vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /
BhPr, 7, 3, 68.2 pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //
BhPr, 7, 3, 102.2 rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet //
BhPr, 7, 3, 119.1 lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /
BhPr, 7, 3, 124.1 kāṃsyaṃ kaṣāyaṃ tīkṣṇoṣṇaṃ lekhanaṃ viśadaṃ saram /
BhPr, 7, 3, 125.2 śodhinī pāṇḍurogaghnī kṛmihṛnnātilekhanī //
BhPr, 7, 3, 232.1 gurvī manaḥśilā varṇyā saroṣṇā lekhanī kaṭuḥ /
BhPr, 7, 3, 234.2 lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /
BhPr, 7, 3, 249.2 cakṣuṣyā lekhanāścāpi sārakā viṣahārakāḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 5.3 vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 14.2 pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghulekhanaṃ vā //
Kaiyadevanighaṇṭu
KaiNigh, 2, 4.1 suvarṇaṃ bṛṃhaṇaṃ vṛṣyaṃ kaṣāyaṃ lekhanaṃ himam /
KaiNigh, 2, 9.1 vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /
KaiNigh, 2, 12.1 lekhanaṃ kaṭukaṃ pāke ropaṇaṃ kaphapittajit /
KaiNigh, 2, 13.2 kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram //
KaiNigh, 2, 20.2 trapukaṃ tiktakaṃ bhedi laghūṣṇaṃ lekhanaṃ paṭu //
KaiNigh, 2, 25.1 rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet /
KaiNigh, 2, 37.2 cakṣuṣyo lekhano hanti doṣakuṣṭhaviṣakṣayān //
KaiNigh, 2, 42.1 kramāt tiktoṣaṇaścaiva madhuratve'pi lekhanaḥ /
KaiNigh, 2, 45.1 manaḥśilā kaṭustiktā lekhanyuṣṇā guruḥ sarā /
KaiNigh, 2, 54.2 lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphajantujit //
KaiNigh, 2, 72.2 sauvīraṃ madhuraṃ snigdhaṃ kaṣāyaṃ lekhanaṃ himam //
KaiNigh, 2, 116.1 kaphavātakṛmidhvaṃsi lekhanaṃ pācanaṃ matam /
KaiNigh, 2, 132.2 abdhipheno laghuḥ śītaḥ kaṣāyo lekhano jayet //
KaiNigh, 2, 135.1 cakṣuṣyo lekhanaḥ paktiśūlapittakaphāsrajit /
KaiNigh, 2, 144.1 kaṣāyā madhurāḥ śītāścakṣuṣyā lekhanāḥ sarāḥ /
Yogaratnākara
YRā, Dh., 48.3 śodhanaṃ pāṇḍurogaghnaṃ krimighnaṃ lekhanaṃ himam //
YRā, Dh., 49.1 kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram /
YRā, Dh., 186.1 manaḥśilā gururvarṇyā saroṣṇā lekhanī kaṭuḥ /
YRā, Dh., 191.2 lekhanaṃ bhedi cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham /
YRā, Dh., 193.2 lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittanut /
YRā, Dh., 335.1 samudraphenaścakṣuṣyo lekhanaḥ śītalaḥ saraḥ /