Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasārṇava
Āyurvedadīpikā
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 24, 13.2 sa vāte snehanaḥ śleṣmasahite lekhano hitaḥ //
Suśrutasaṃhitā
Su, Sū., 11, 5.1 nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pācano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṃstvasya cātisevitaḥ //
Su, Sū., 42, 10.6 kaṣāyaḥ saṃgrāhako ropaṇaḥ stambhanaḥ śodhano lekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno hṛtpīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhagātrasphuraṇacumucumāyanākuñcanākṣepaṇaprabhṛtīñ janayati //
Su, Sū., 46, 96.1 virūkṣaṇo lekhanaśca vīryoṣṇaḥ pittadūṣaṇaḥ /
Su, Sū., 46, 203.2 satiktaḥ surabhiḥ śītaḥ karpūro laghulekhanaḥ //
Su, Sū., 46, 519.1 laghustadviparītaḥ syāllekhano ropaṇastathā /
Su, Utt., 18, 22.1 hitaḥ snigdho 'tirūkṣasya snigdhasyāpi ca lekhanaḥ /
Su, Utt., 18, 25.2 lekhano vākśataṃ tasya paraṃ dhāraṇam ucyate //
Madanapālanighaṇṭu
MPālNigh, 4, 48.2 samudraphenaścakṣuṣyo lekhanaḥ śamanaḥ saraḥ //
MPālNigh, 4, 62.1 cakṣuṣyo lekhanaḥ paktiśūlapittavināśanaḥ /
MPālNigh, 4, 66.2 cumbako lekhanaḥ śīto medoviṣagarāpahaḥ //
MPālNigh, 4, 67.2 kāco vidāraṇo vraṇyaścakṣuṣyo lekhano laghuḥ //
Rasaratnasamuccaya
RRS, 2, 137.1 capalo lekhanaḥ snigdho dehalohakaro mataḥ /
Rasārṇava
RArṇ, 7, 27.2 capalo lekhanaḥ snigdho dehalohakaro mataḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 15.0 avadhamayatīti vilikhatītyarthaḥ anekārthatvād dhātūnāṃ vacanaṃ hi lekhanaḥ śītarasikaḥ iti tathā hārīte 'pyuktaṃ sīdhur avadhamayati vāyvagniprabodhanāt iti //
Bhāvaprakāśa
BhPr, 6, 2, 120.1 samudraphenaścakṣuṣyo lekhanaḥ śītalaśca saḥ /
BhPr, 6, 2, 163.1 madano madhurastikto vīryoṣṇo lekhano laghuḥ /
BhPr, 6, Karpūrādivarga, 2.1 karpūraḥ śītalo vṛṣyaścakṣuṣyo lekhano laghuḥ /
BhPr, 6, 8, 144.2 cumbako lekhanaḥ śīto medoviṣagarāpahaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 37.2 cakṣuṣyo lekhano hanti doṣakuṣṭhaviṣakṣayān //
KaiNigh, 2, 42.1 kramāt tiktoṣaṇaścaiva madhuratve'pi lekhanaḥ /
KaiNigh, 2, 132.2 abdhipheno laghuḥ śītaḥ kaṣāyo lekhano jayet //
KaiNigh, 2, 135.1 cakṣuṣyo lekhanaḥ paktiśūlapittakaphāsrajit /
Yogaratnākara
YRā, Dh., 335.1 samudraphenaścakṣuṣyo lekhanaḥ śītalaḥ saraḥ /