Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 1, 13.71 viraktaliṅgāni /
KāSū, 2, 1, 1.1 śaśo vṛṣo 'śva iti liṅgato nāyakaviśeṣāḥ /
KāSū, 2, 2, 6.1 tatrāsamāgatayoḥ prītiliṅgadyotanārtham āliṅganacatuṣṭayam /
KāSū, 2, 8, 5.3 sthiraliṅgaśca tatra tatraināṃ parispṛśet /
KāSū, 2, 8, 12.3 hastena liṅgaṃ sarvato bhrāmayet iti manthanam /
KāSū, 2, 8, 12.6 liṅgena samāhatya pīḍayaṃściram avatiṣṭhed iti pīḍitakam /
KāSū, 2, 8, 15.1 vāḍavena liṅgam avagṛhya niṣkarṣantyāḥ pīḍayantyā vā cirāvasthānaṃ saṃdaṃśaḥ //
KāSū, 2, 9, 5.4 tatra sthiraliṅgatām upalabhya cāsya pāṇimanthena parighaṭṭayet /
KāSū, 5, 1, 5.1 cakṣuḥprītir manaḥsaṅgaḥ saṃkalpotpattir nidrācchedastanutā viṣayebhyo vyāvṛttir lajjāpraṇāśa unmādo mūrchā maraṇam iti teṣāṃ liṅgāni //
KāSū, 5, 1, 18.1 siddhatām ātmano jñātvā liṅgānyunnīya yoṣitām /
KāSū, 5, 4, 21.1 pūrvaprastutārthaliṅgasambaddham anyajanāgrahaṇīyaṃ laukikārthaṃ dvyarthaṃ vā vacanam udāsīnā yā śrāvayet sā vātadūtī /
KāSū, 5, 6, 3.1 puruṣapratimā avyaktaliṅgāścādhiśayīran //
KāSū, 7, 1, 3.1 dhattūrakamaricapippalīcūrṇair madhumiśrair liptaliṅgasya prayogo vaśīkaraṇam /
KāSū, 7, 1, 3.4 vajrasnuhīgaṇḍakāni khaṇḍaśaḥ kṛtāni manaḥśilāgandhapāṣāṇacūrṇenābhyajya saptakṛtvaḥ śoṣitāni cūrṇayitvā madhunā liptaliṅgasya saṃprayogo vaśīkaraṇam /
KāSū, 7, 2, 7.0 liṅgapramāṇāntaraṃ bindubhiḥ karkaśaparyantaṃ bahulaiḥ syāt //
KāSū, 7, 2, 13.0 na tvapaviddhasya kasyacid vyavahṛtir astīti dākṣiṇātyānāṃ liṅgasya karṇayor iva vyadhanaṃ bālasya //
KāSū, 7, 2, 23.0 evaṃ vṛkṣajānāṃ jantūnāṃ śūkair upaliptaṃ liṅgaṃ daśarātraṃ tailena mṛditaṃ punaḥ punar upaliptaṃ punaḥ pramṛditam iti jātaśophaṃ khaṭvāyām adhomukhastad antare lambayet //