Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Suśrutasaṃhitā
Nāḍīparīkṣā

Carakasaṃhitā
Ca, Śār., 2, 25.1 putraṃ tvato liṅgaviparyayeṇa vyāmiśraliṅgā prakṛtiṃ tṛtīyām /
Amarakośa
AKośa, 2, 631.1 syāttemanaṃ tu niṣṭhānaṃ triliṅgā vāsitāvadheḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 28.2 kaphavātānubaddhāmaliṅgā tatsamasādhanā //
AHS, Nidānasthāna, 5, 36.1 sarvaliṅgā malaiḥ sarvai riṣṭoktā yā ca tāṃ tyajet /
Harṣacarita
Harṣacarita, 1, 98.1 pulinapṛṣṭhapratiṣṭhitaśivaliṅgā ca bhaktyā paramayā parabrahmapuraḥsarāṃ samyaṅmudrābandhavihitaparikarāṃ dhruvāgītigarbhām avanipavanavanagaganadahanatapanatuhinakiraṇayajamānamayīr mūrtīr aṣṭāvapi dhyāyantī suciramaṣṭapuṣpikām adāt //
Suśrutasaṃhitā
Su, Nid., 16, 50.1 gambhīrapākāprativāravīryā tridoṣaliṅgā trayasaṃbhavā syāt /
Su, Nid., 16, 50.2 sphoṭācitā pittasamānaliṅgāsādhyā pradiṣṭā rudhirātmikeyam //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 16.1 sthirā śleṣmavatī proktā sarvaliṅgā ca sarvagā /