Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Bhāgavatapurāṇa
Rasaprakāśasudhākara

Carakasaṃhitā
Ca, Sū., 17, 40.1 hṛdrogaṃ krimijaṃ tvetairliṅgairbuddhvā sudāruṇam /
Mahābhārata
MBh, 1, 24, 4.7 tad etair vividhair liṅgaistvaṃ vidyāstaṃ dvijottamam /
MBh, 6, 60, 41.2 prāgjyotiṣagajo rājannānāliṅgaiḥ sutejanaiḥ //
MBh, 7, 19, 30.2 nānāliṅgaiḥ śaravrātaiḥ pārṣataṃ samamohayat //
MBh, 7, 26, 26.2 nānāliṅgaistadāmitrān kruddhe nighnati phalgune //
MBh, 7, 35, 21.1 te hanyamānāśca tathā nānāliṅgaiḥ śitaiḥ śaraiḥ /
MBh, 7, 44, 19.1 suvarṇapuṅkhair iṣubhir nānāliṅgaistribhistribhiḥ /
MBh, 7, 149, 11.2 ghaṭotkacaṃ śaravrātair nānāliṅgaiḥ samārdayat //
MBh, 7, 171, 47.1 so 'tividdho maheṣvāso nānāliṅgair amarṣaṇaḥ /
MBh, 8, 55, 19.1 te vadhyamānāḥ samare nānāliṅgaiḥ śitaiḥ śaraiḥ /
MBh, 8, 59, 13.1 atha tān dviradān sarvān nānāliṅgair mahāśaraiḥ /
MBh, 14, 33, 5.3 liṅgair bahubhir avyagrair ekā buddhir upāsyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 10.2 bījāsamarthaṃ reto'sraṃ svaliṅgair doṣajaṃ vadet //
AHS, Nidānasthāna, 13, 49.2 svadoṣaliṅgaiścīyante sarve sphoṭairupekṣitāḥ //
AHS, Nidānasthāna, 14, 30.2 kuṣṭhaliṅgair yutaṃ sarvair naikavarṇaṃ tato bhavet //
AHS, Utt., 19, 26.1 arśo'rbudāni vibhajed doṣaliṅgair yathāyatham /
AHS, Utt., 25, 10.2 vājisthānasamo gandhe yukto liṅgaiśca paittikaiḥ //
AHS, Utt., 37, 51.1 tadvibhāgaṃ yathāsvaṃ ca doṣaliṅgair vibhāvayet /
Liṅgapurāṇa
LiPur, 1, 92, 55.1 avyaktaliṅgairmunibhiḥ sarvasiddhāntavedibhiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 1, 5.0 liṅgairgopyā rūḍhavidyā sādhake ityarthaḥ //
PABh zu PāśupSūtra, 5, 3, 14.2 tasya sukhaduḥkhecchādveṣaprayatnacaitanyādibhir liṅgair adhigamaḥ kriyata ityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 59.0 yauvanasampannāṃ striyamavalokayan kāmukam ivātmānaṃ yair liṅgaiḥ pradarśayati tac chṛṅgāraṇaṃ kāryākāryavivekaśūnyasyeva lokaninditakaraṇam api tatkaraṇaṃ vyāhatāpārthakādiśabdoccāraṇam api tad bhāṣaṇam iti //
Suśrutasaṃhitā
Su, Utt., 39, 119.1 liṅgairebhir vijānīyājjvaramāmaṃ vicakṣaṇaḥ /
Su, Utt., 41, 17.1 vyavāyaśoṣī śukrasya kṣayaliṅgairupadrutaḥ /
Su, Utt., 42, 83.2 etair liṅgair vijānīyācchūlaṃ vātasamudbhavam //
Su, Utt., 42, 85.1 etair liṅgair vijānīyācchūlaṃ pittasamudbhavam /
Su, Utt., 56, 10.2 doṣeṇa yenāvatataṃ svaliṅgaistaṃ lakṣayedāmasamudbhavaiśca //
Bhāgavatapurāṇa
BhāgPur, 8, 8, 28.2 īḍire 'vitathairmantraistalliṅgaiḥ puṣpavarṣiṇaḥ //
BhāgPur, 11, 2, 44.3 yathācarati yad brūte yair liṅgair bhagavatpriyaḥ //
BhāgPur, 11, 7, 23.2 gṛhyamāṇair guṇair liṅgair agrāhyam anumānataḥ //
Rasaprakāśasudhākara
RPSudh, 7, 8.2 snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham //
RPSudh, 7, 17.2 taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam //
RPSudh, 7, 42.2 nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi //
RPSudh, 7, 43.2 proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam //
RPSudh, 7, 46.2 ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu //