Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Dhanurveda
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Yogaratnākara

Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 69.2 lepād vicarcikāṃ hanti rāgavega iva trapām //
AHS, Utt., 30, 26.2 nasyāllepācca duṣṭārurapacīviṣajantujit //
AHS, Utt., 30, 37.2 piṣṭaṃ cañcuphalaṃ lepān nāḍīvraṇaharaṃ param //
AHS, Utt., 36, 64.2 lepācchvayathuvīsarpavisphoṭajvaradāhahā //
AHS, Utt., 37, 40.2 saindhavaṃ ca vinihantyagado 'yaṃ lepato 'likulajaṃ viṣam āśu //
AHS, Utt., 37, 42.2 kuryād guṭikāṃ lepād iyam aliviṣanāśanī śreṣṭhā //
Suśrutasaṃhitā
Su, Cik., 1, 101.2 romāṇyetena jāyante lepātpāṇitaleṣvapi //
Su, Cik., 9, 26.2 lepāt pittaṃ śaikhinaṃ śvitrahāri hrīveraṃ vā dagdhametena yuktam //
Su, Cik., 9, 29.1 ābhyāṃ śvitrāṇi yogābhyāṃ lepānnaśyantyaśeṣataḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 188.2 sekād ullekhanāl lepād gṛhaṃ mārjanalepanāt //
Garuḍapurāṇa
GarPur, 1, 19, 32.1 sarvāṅgalepataś cāpi pānādvā viṣahṛdbhavet /
Rasamañjarī
RMañj, 9, 37.1 haritālacūrṇakalikā lepāt tenaiva vāriṇā sadyaḥ /
RMañj, 9, 38.2 manaḥśilātālakacūrṇalepāt karoti nirlomaśiraḥ kṣaṇāt //
Rasaratnasamuccaya
RRS, 3, 65.2 sā phullatuvarī proktā lepāttāmraṃ caredayaḥ //
Rasaratnākara
RRĀ, Ras.kh., 5, 23.1 tallepād rañjayet keśān syād yāvanmāsapañcakam /
RRĀ, Ras.kh., 5, 29.1 nāgapuṣpādravairmardyaṃ tallepādrañjanaṃ bhavet /
RRĀ, Ras.kh., 5, 34.2 māsamātraṃ tatastena lepādbhavati rañjanam //
RRĀ, Ras.kh., 5, 43.2 tailaṃ prāhyaṃ tu tallepātkeśānāṃ rañjanaṃ bhavet //
RRĀ, Ras.kh., 5, 61.1 tatastaṃ rakṣayettena lepātsyātkeśarañjanam /
RRĀ, Ras.kh., 5, 62.3 taccūrṇayuktatailasya lepācchuklā bhavanti hi //
RRĀ, Ras.kh., 5, 64.1 tebhyastailaṃ gṛhītvā tallepācchuklā bhavanti vai /
RRĀ, V.kh., 13, 85.3 anena pūrvavallepāddhemābhraṃ milati kṣaṇāt //
Rasendracintāmaṇi
RCint, 5, 17.1 gandhatailaṃ galatkuṣṭhaṃ hanti lepācca bhakṣaṇāt /
RCint, 6, 10.3 vārān dvādaśa tacchudhyellepāttāpācca secanāt //
RCint, 6, 24.2 lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet /
Rasendracūḍāmaṇi
RCūM, 11, 51.3 sā phullatuvarī proktā lepācchīghraṃ caredayaḥ //
Rasārṇava
RArṇ, 18, 163.2 lepāddhematvamāyānti pāṣāṇādīni bhūtale //
Rājanighaṇṭu
RājNigh, Āmr, 165.2 śophapākakaro lepād vraṇadoṣavināśanaḥ //
Ānandakanda
ĀK, 1, 6, 125.2 lepāddhematvam āyānti yāni lohāni bhūtale //
ĀK, 1, 16, 71.1 tallepāccikurāḥ kṛṣṇā bhaveyuḥ pañcamāsataḥ /
ĀK, 1, 16, 79.1 dinatrayaṃ ca tallepāt keśāḥ syur bhramaropamāḥ /
ĀK, 2, 4, 17.1 vārān dvādaśataḥ śuddhaṃ lepāttāpācca secanāt /
Śyainikaśāstra
Śyainikaśāstra, 5, 78.1 tallepādeva naśyanti yūkā likhyā na saṃśayaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 36.0 tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 148.1 lepādetadguṇā proktā bhakṣitā mṛttikāsamā /
BhPr, 7, 3, 83.1 tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ /
Dhanurveda
DhanV, 1, 174.1 hastārke lāṅgalīkandaṃ gṛhītvā tasya lepataḥ /
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 65.2, 2.0 sphaṭikīlepācchatavāraṃ tāmrapatraṃ lohapatraṃ prati vā liptā satī tatpaścāt caret pāradena prayojyakartrā cārayed bhakṣitāṃ kārayed ityarthaḥ //
Rasārṇavakalpa
RAK, 1, 107.2 tāre tāmre tu tallepāt koṭivedhīsamena tu //
Yogaratnākara
YRā, Dh., 112.1 tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ /