Occurrences

Āpastambadharmasūtra
Āpastambaśrautasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā

Āpastambadharmasūtra
ĀpDhS, 1, 15, 23.0 mūtraṃ kṛtvā purīṣaṃ vā mūtrapurīṣalepān annalepān ucchiṣṭalepān retasaś ca ye lepās tān prakṣālya pādau cācamya prayato bhavati //
Āpastambaśrautasūtra
ĀpŚS, 18, 16, 7.1 samāvavṛtrann iti ye 'bhiṣicyamānasya lepā vyavasravanti //
ĀpŚS, 18, 16, 14.1 yāṃ bhāryāṃ kāmayeta rāṣṭram asyai prajā syād iti tasyā aupāsane pratihitam ārambhayitvā ye pātreṣu lepā vyavasṛtās tebhyo nāmavyatiṣañjanīyau homau juhuyāt prajāpate na tvad etānīti //
Mahābhārata
MBh, 14, 28, 4.2 na me svabhāveṣu bhavanti lepās toyasya bindor iva puṣkareṣu //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 22.1 ityardhārdhoditā lepā hemantādiṣu ṣaṭ smṛtāḥ /
AHS, Sū., 26, 48.1 śatadhautājyapicavas tato lepāśca śītalāḥ /
AHS, Cikitsitasthāna, 9, 94.2 gudasya dāhe pāke vā sekalepā hitā himāḥ //
AHS, Cikitsitasthāna, 18, 18.1 etairevauṣadhaiḥ kuryād vāyau lepā ghṛtādhikāḥ /
AHS, Cikitsitasthāna, 19, 87.1 lākṣārasāñjanailāḥ punarnavā ceti kuṣṭhināṃ lepāḥ /
AHS, Cikitsitasthāna, 19, 93.1 ye lepāḥ kuṣṭhānāṃ yujyante nirhṛtāsradoṣāṇām /
AHS, Utt., 37, 70.1 sekalepāstataḥ śītā bodhiśleṣmātakākṣakaiḥ /
Suśrutasaṃhitā
Su, Cik., 9, 11.1 sarve kuṣṭhāpahāḥ siddhā lepāḥ sapta prakīrtitāḥ /
Su, Cik., 17, 6.2 vastrāntarāḥ pittakṛte visarpe lepā vidheyāḥ saghṛtāḥ suśītāḥ //
Su, Cik., 17, 7.2 kṣīreṇa piṣṭāḥ saghṛtāḥ suśītā lepāḥ prayojyāstanavaḥ sukhāya //
Su, Utt., 23, 6.1 hṛtvā raktaṃ kṣīravṛkṣatvacaśca sājyāḥ sekā yojanīyāśca lepāḥ /