Occurrences

Vasiṣṭhadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṭikanikayātrā
Kṛṣiparāśara
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Vasiṣṭhadharmasūtra
VasDhS, 11, 24.1 uccheṣaṇaṃ bhūmigataṃ vikiraṃ lepanodakam /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 3.1 niveśanaṃ punarnavīkṛtya lepanastaraṇopastaraṇair astamite pāyasasya juhuyur apa śveta padā jahi pūrveṇa cāpareṇa ca /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 3, 8.0 atha dhūmagandhaṃ prajighrāyājyalepanenāṅgānyanuvimṛjya vācaṃyamo 'bhipravrajyārthaṃ brūyād dūtaṃ vā prahiṇuyāt //
ŚāṅkhĀ, 4, 4, 9.0 atha dhūmagandhaṃ prajighrāyājyalepanenāṅgānyanuvimṛjya vācaṃyamo 'bhipravrajya saṃsparśaṃ jigamiṣet //
Carakasaṃhitā
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Mahābhārata
MBh, 5, 192, 21.1 tatra sthūṇasya bhavanaṃ sudhāmṛttikalepanam /
MBh, 11, 4, 4.1 amedhyamadhye vasati māṃsaśoṇitalepane /
MBh, 12, 316, 42.1 asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam /
MBh, 13, 134, 44.2 susaṃmṛṣṭakṣayā caiva gośakṛtkṛtalepanā //
Manusmṛti
ManuS, 6, 76.1 asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam /
Rāmāyaṇa
Rām, Ay, 85, 39.1 tāsām ubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ /
Rām, Yu, 58, 45.1 hemapaṭṭaparikṣiptāṃ māṃsaśoṇitalepanām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 86.2 pṛthag dvābhyāṃ samastair vā yonilepanadhūpanam //
AHS, Cikitsitasthāna, 1, 143.1 āragvadhādivargaṃ ca pānābhyañjanalepane /
AHS, Cikitsitasthāna, 8, 26.1 karañjo bastamūtraṃ ca lepanaṃ śreṣṭham arśasām /
AHS, Cikitsitasthāna, 17, 27.2 vṛddhyarddhihastikarṇaiśca sukhoṣṇair lepanaṃ hitam //
AHS, Cikitsitasthāna, 18, 22.2 pānalepanasekeṣu mahātiktaṃ paraṃ hitam //
AHS, Cikitsitasthāna, 22, 38.1 uttānaṃ lepanābhyaṅgapariṣekāvagāhanaiḥ /
AHS, Kalpasiddhisthāna, 1, 15.2 ā darvīlepanāt siddhaṃ līḍhvā pracchardayet sukham //
AHS, Utt., 16, 19.2 ānūpavesavāreṇa śirovadanalepanam //
AHS, Utt., 16, 66.2 tā mrakṣaṇodvartanalepanādīn pādaprayuktānnayane nayanti //
AHS, Utt., 18, 34.2 nasyādi tadvacchophe 'pi kaṭūṣṇaiścātra lepanam //
AHS, Utt., 18, 38.1 pālīśoṣe 'nilaśrotraśūlavan nasyalepanam /
AHS, Utt., 22, 33.2 vidradhau kaṭutīkṣṇoṣṇarūkṣaiḥ kavaḍalepanam //
AHS, Utt., 24, 23.2 rūṃṣikālepanaṃ kaṇḍūkledadāhārtināśanam //
AHS, Utt., 30, 2.1 snehayecchuddhikāmaṃ ca tīkṣṇaiḥ śuddhasya lepanam /
AHS, Utt., 30, 28.2 go'vyajāśvakhurā dagdhāḥ kaṭutailena lepanam //
AHS, Utt., 32, 5.1 pibet kṣaudrānvitaṃ sarpir nimbāragvadhalepanam /
AHS, Utt., 32, 25.2 ghṛtaṃ guḍaṃ ca gomūtre paced ā darvilepanāt //
AHS, Utt., 37, 37.1 śirīṣasya ca puṣpāṇi mastunā daṃśalepanam /
AHS, Utt., 39, 106.1 kṣīrāñjalibhyāṃ ca rasāyanāni yuktāny amūny āyasalepanāni /
Kūrmapurāṇa
KūPur, 2, 14, 8.2 mārjanaṃ lepanaṃ nityamaṅgānāṃ vai samācaret //
Suśrutasaṃhitā
Su, Śār., 8, 22.1 snehādibhiḥ kriyāyogair na tathā lepanairapi /
Su, Cik., 19, 58.1 hitaṃ vā lepane nityaṃ bhadradāru sacitrakam /
Su, Cik., 20, 21.1 pādau siktvāranālena lepanaṃ hy alase hitam /
Su, Cik., 20, 25.1 kuṭannaṭadārukalkair lepanaṃ vā praśasyate /
Su, Cik., 20, 31.2 masūrikāyāṃ kuṣṭhaghnalepanādikriyā hitā //
Su, Cik., 20, 35.2 payasyāgurukālīyalepanaṃ vā sagairikam //
Su, Cik., 20, 37.2 lepanaṃ ca vacārodhrasaindhavaiḥ sarṣapānvitaiḥ //
Su, Cik., 20, 38.1 kustumburuvacālodhrakuṣṭhairvā lepanaṃ hitam /
Su, Ka., 8, 22.2 dūṣīviṣaprakopācca tathaiva viṣalepanāt //
Su, Utt., 18, 74.2 vyāpadaśca jayedetāḥ sekāścyotanalepanaiḥ //
Viṣṇupurāṇa
ViPur, 6, 7, 17.2 pārthivo 'yaṃ tathā deho mṛdambholepanasthitiḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 188.2 sekād ullekhanāl lepād gṛhaṃ mārjanalepanāt //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 17.2 svapneṣv api tāni śubhāśubhāni viḍlepanaṃ dhanyam //
Kṛṣiparāśara
KṛṣiPar, 1, 132.1 phālāgraṃ svarṇasaṃyuktaṃ kṛtvā ca madhulepanam /
KṛṣiPar, 1, 225.2 anyonyaṃ lepanaṃ kuryustailaiḥ pakvaiḥ sugandhibhiḥ //
Rasamañjarī
RMañj, 3, 6.2 vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ //
RMañj, 6, 74.2 vāñchitaṃ bhojanaṃ dadyāt kuryāccandanalepanam //
RMañj, 8, 27.2 kṛtvā vai lohabhāṇḍe kṣititalanihitaṃ māsam ekaṃ nidhāya keśāḥ kāśaprakāśā bhramarakulanibhā lepanād eva kṛṣṇāḥ //
Rasaprakāśasudhākara
RPSudh, 6, 31.1 śvetastu khaṭikākāro lepanāllohamāraṇam /
Rasaratnasamuccaya
RRS, 3, 14.2 śveto 'tra khaṭikāprokto lepane lohamāraṇe //
RRS, 8, 91.1 lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā /
RRS, 10, 87.3 śodhanaṃ sarvalohānāṃ puṭanāllepanāt khalu //
RRS, 15, 42.1 svāṅgaśītalamāhṛtya golakaṃ lepanaiḥ saha /
RRS, 15, 88.0 śigrumūlārkajaiḥ patrairlepanaṃ hitamarśasām //
Rasaratnākara
RRĀ, R.kh., 8, 48.1 vāradvādaśadāhatvaṃ lepanāttāmrasiñcanāt /
RRĀ, R.kh., 10, 18.2 pralepayetkāṃsyapātre piṣṭvā caṇakalepane //
RRĀ, Ras.kh., 3, 128.2 tasya mūtrapurīṣābhyāṃ sarvalohasya lepanāt //
RRĀ, Ras.kh., 5, 21.2 ajākṣīreṇa tatpiṣṭvā lepanātkeśarañjanam //
RRĀ, Ras.kh., 5, 41.1 nityamevaṃ prakartavyaṃ lepanaṃ dinasaptakam /
RRĀ, Ras.kh., 5, 71.2 dadhnā tilaiḥ snānamataḥ prabhāte kuryāttryahaṃ lepanamitthameva //
RRĀ, V.kh., 4, 96.1 ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt /
RRĀ, V.kh., 5, 15.1 lepanātpuṭapākācca divyaṃ bhavati kāṃcanam /
RRĀ, V.kh., 7, 1.1 dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam /
Rasendracūḍāmaṇi
RCūM, 9, 22.1 śodhanaḥ sarvalohānāṃ puṭanāllepanāt khalu /
RCūM, 11, 2.2 śveto'tra khaṭikā prokto lepane lohamāraṇe //
Rasendrasārasaṃgraha
RSS, 1, 117.3 vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ //
Rasārṇava
RArṇ, 3, 14.2 gomayaṃ tena gṛhṇīyāl lepanārthaṃ varānane //
RArṇ, 4, 47.2 prakāśāyāṃ prakurvīta yadi vāṅgāralepanam //
RArṇ, 12, 231.1 etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 106.2, 1.0 amūni pūrvoktāni rasāyanāni lohalepanāni kṣīrāñjalibhyāṃ dugdhapalāṣṭakena upayuktāni pūrvoktaguṇātiśayam āyuḥprakarṣaṃ ca tato dviguṇaṃ vidadhati //
Ānandakanda
ĀK, 1, 4, 191.1 stanyaiḥ piṣṭvātha mūṣāyāṃ lepanaṃ dvandvamelanam /
ĀK, 1, 7, 110.2 lepanaṃ śoṣaṇaṃ dāhaṃ secanaṃ ca kramātpriye //
ĀK, 1, 7, 149.1 kṛṣṇābhrakaṃ sāñjanābhaṃ pītaṃ devyaṅgalepanāt /
ĀK, 1, 10, 48.2 lepanaṃ siddhacūrṇasya tathā saṃpuṭalepanam //
ĀK, 1, 10, 48.2 lepanaṃ siddhacūrṇasya tathā saṃpuṭalepanam //
ĀK, 1, 13, 16.2 śvetavarṇaṃ ca bhaiṣajye kṛṣṇaṃ kuṣṭhādilepane //
ĀK, 1, 15, 82.2 lepanaṃ meṣatailena stambhayedagnimujjvalam //
ĀK, 1, 15, 291.1 tanmūtramalagharmāmbūdvartanais tāmralepanam /
ĀK, 1, 15, 565.2 kuṭīṃ viśedyathāpūrvaṃ balātailājyalepanam //
ĀK, 1, 16, 7.1 kuryāttato viśālāsye pātre mṛccūrṇalepanam /
ĀK, 1, 16, 69.2 chāgīdugdhena saṃpeṣya lepanātkeśarañjanam //
ĀK, 1, 16, 75.2 nāgapuṣparasaiḥ peṣyaṃ lepanaṃ keśarañjanam //
ĀK, 1, 16, 77.1 dinaikalepanāttena keśānāṃ rañjanaṃ bhavet /
ĀK, 1, 16, 78.1 samāṃśaṃ lohacūrṇaṃ ca lepanātkeśarañjanam /
ĀK, 1, 16, 88.2 pātālayantre tattailaṃ pātayettena lepanam //
ĀK, 1, 22, 31.1 mahiṣītakrapiṣṭena tena sarvāṅgalepanam /
ĀK, 1, 23, 74.2 mardayed dinamekaṃ tu tatkalkairvastralepanam //
ĀK, 1, 23, 189.1 ekaikaṃ lepanaṃ kāryaṃ veṣṭyamaṅgulamānakam /
ĀK, 1, 26, 92.2 susaṃdhisaṃdhitaṃ kṛtvā vastramṛttikālepanam //
ĀK, 1, 26, 198.1 prakāśāyāṃ prakurvīta yadi vāṅgāralepanam /
ĀK, 2, 2, 22.2 lepanātpuṭayogācca hemapatrāṇi lepayet //
Āryāsaptaśatī
Āsapt, 2, 450.1 mṛgamadalepanam enaṃ nīlanicolaiva niśi niṣeva tvam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 6.2 vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇaḥ sudurlabhaḥ //
Abhinavacintāmaṇi
ACint, 1, 47.2 kaṣāye lepane prāyo yujyate raktacandanam //
Bhāvaprakāśa
BhPr, 6, 8, 110.2 vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ //
Haribhaktivilāsa
HBhVil, 1, 80.3 mārjanaṃ lepanaṃ nityam aṅgānāṃ vāsasāṃ caret //
HBhVil, 4, 19.1 goś ca yasyāḥ purīṣeṇa kriyate bhūmilepanam /
HBhVil, 4, 66.2 tāmram amlena śudhyena na cedāmiṣalepanam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 93.1 vajrolīmaithunād ūrdhvaṃ strīpuṃsoḥ svāṅgalepanam /
Janmamaraṇavicāra
JanMVic, 1, 97.2 asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam /
Mugdhāvabodhinī
MuA zu RHT, 5, 5.2, 3.0 kena vidhānena pattralepanena patraṃ kaṇṭakabhedi tatra yo'sau lepaḥ vahniyogāditi śeṣaḥ tena //
MuA zu RHT, 18, 63.2, 4.0 lepanavidhiṃ vakṣyāmi yathā patreṣu lepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 42.1 punar lepanakhātena homajapyena śudhyati /
Rasakāmadhenu
RKDh, 1, 1, 218.2 prakāśāyāṃ prakurvīta yadi vāṃgāralepanam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 52.2, 5.0 asmin pakṣe vakṣyamāṇapataṅgīrāgākhyarañjakadravyaviśeṣasya kalkalepanena sarvalauhe viśeṣataḥ raupye hematā iti saṃjñā jāyate //
RRSBoṬ zu RRS, 8, 91.2, 1.0 teṣu lepavedhalakṣaṇamāha lepanamiti //
RRSBoṬ zu RRS, 8, 91.2, 2.0 lepanaṃ vedhasāmarthyāpādakakriyāviśeṣasiddharasenety āśayaḥ //
Rasasaṃketakalikā
RSK, 5, 37.1 karṇarogaṃ nihantyāśu lepanācchiraso gadān /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 104.1 saṃśīrṇakuḍyakaṭalepanaṃ ca bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 157, 10.1 sammārjanābhyukṣaṇalepanena tadālaye naśyati sarvapāpam /
Uḍḍāmareśvaratantra
UḍḍT, 9, 2.2 viṣāḥ sarve vinaśyanti lepanād bhakṣaṇāt kṣaṇāt //
UḍḍT, 9, 3.2 nāgadamanīmūlaṃ khananān nāḍīlalāṭalepanān nāśayati samantataḥ āmavātaṃ pittavātaṃ śleṣmavātam ete vātā vinaśyanti bhakṣaṇān nātra saṃśayaḥ /
UḍḍT, 11, 2.2 ebhir māsaprayogaṃ ca bhagalepanam uttamam //
UḍḍT, 11, 3.1 mālatīkusumais tailair valkair varāṅgalepanam /
UḍḍT, 11, 5.2 lepanāt tu tataḥ śiśnaṃ yathecchaṃ kāmayed balāt //
UḍḍT, 11, 7.2 nābhilepanam ity uktaṃ vīryastambhakaraṃ param //
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
Yogaratnākara
YRā, Dh., 291.3 vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇaḥ sudurlabhaḥ //