Occurrences

Chāndogyopaniṣad
Gopathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Ratnaṭīkā
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnākara
Sarvāṅgasundarā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Kokilasaṃdeśa
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 2, 22, 5.3 sarve sparśā leśenānabhinihitā vaktavyā mṛtyor ātmānaṃ pariharāṇīti //
Gopathabrāhmaṇa
GB, 1, 1, 27, 8.0 saṃdhyakṣaram avarṇaleśaḥ kaṇṭhyo yathoktaśeṣaḥ //
Carakasaṃhitā
Ca, Si., 12, 36.2 vistārayati leśoktaṃ saṃkṣipatyativistaram //
Mahābhārata
MBh, 1, 146, 19.5 mṛte bhartari nārīṇāṃ sukhaleśaṃ na vidyate //
MBh, 3, 34, 5.1 dharmaleśapraticchannaḥ prabhavaṃ dharmakāmayoḥ /
MBh, 3, 182, 20.1 etad vai leśamātraṃ vaḥ samākhyātaṃ vimatsarāḥ /
MBh, 12, 7, 7.2 imām avasthām āpannā rājyaleśabubhukṣayā //
MBh, 12, 58, 24.1 eṣa te rājadharmāṇāṃ leśaḥ samanuvarṇitaḥ /
MBh, 12, 139, 84.3 yasminna hiṃsā nānṛte vākyaleśo bhakṣyakriyā tatra na tad garīyaḥ //
MBh, 12, 139, 86.3 anyonyakarmāṇi tathā tathaiva na leśamātreṇa kṛtyaṃ hinasti //
MBh, 13, 112, 111.2 etad vai leśamātreṇa kathitaṃ te mayānagha /
Manusmṛti
ManuS, 8, 51.2 dāpayed dhanikasyārthaṃ daṇḍaleśaṃ ca śaktitaḥ //
Saundarānanda
SaundĀ, 16, 77.1 nirdhūyamānāstvatha leśato 'pi tiṣṭheyurevākuśalā vitarkāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 172.2 vargitair annaleśo 'yam ukto nityopayogikaḥ //
AHS, Utt., 14, 5.2 śarkarārkapayoleśaniciteva ghanāti ca //
AHS, Utt., 26, 3.1 raktaleśena vā yuktaṃ saploṣaṃ chedanāt sravet /
AHS, Utt., 27, 5.1 yatrāsthileśaḥ praviśen madhyam asthno vidāritaḥ /
AHS, Utt., 28, 18.2 asthileśo 'bhyavahṛto māṃsagṛddhyā yadā gudam //
Bhallaṭaśataka
BhallŚ, 1, 16.1 sattvāntaḥsphuritāya vā kṛtaguṇādhyāropatucchāya vā tasmai kātaramohanāya mahaso leśāya mā svasti bhūt /
Bodhicaryāvatāra
BoCA, 7, 34.1 tatra doṣakṣayārambhe leśo'pi mama nekṣyate /
BoCA, 7, 36.1 guṇaleśe'pi nābhyāso mama jātaḥ kadācana /
Daśakumāracarita
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 2, 3, 9.1 tatra leśato 'pi durlakṣyāṃ gatimagamanmagadharājaḥ maithilendrastu mālavendraprayatnaprāṇitaḥ svaviṣayaṃ pratinivṛtto jyeṣṭhasya saṃhāravarmaṇaḥ sutair vikaṭavarmaprabhṛtibhir vyāptaṃ rājyamākarṇya svasrīyāt suhmapater daṇḍāvayavam āditsur aṭavīpadam avagāhya lubdhakaluptasarvasvo 'bhūt //
DKCar, 2, 8, 63.0 dūtāśca nāmobhayatra priyākhyānalabdhān arthān vītaśulkabādhavartmani vāṇijyayā vardhayantaḥ kāryam avidyamānam api leśenotpādyānavarataṃ bhramanti //
DKCar, 2, 8, 73.0 tadevamaharniśam avihitasukhaleśam āyāsabahulam aviralakadarthanaṃ ca nayato 'nayajñasyāstāṃ cakravartitā svamaṇḍalamātramapi durārakṣyaṃ bhavet //
Kirātārjunīya
Kir, 14, 2.1 saleśam ulliṅgitaśātraveṅgitaḥ kṛtī girāṃ vistaratattvasaṃgrahe /
Kumārasaṃbhava
KumSaṃ, 3, 38.1 gītāntareṣu śramavārileśaiḥ kiṃcitsamucchvāsitapatralekham /
Kātyāyanasmṛti
KātySmṛ, 1, 214.2 leśoddeśas tu yuktiḥ syād divyānīha viṣādayaḥ //
KātySmṛ, 1, 233.1 ṛṇe lekhyaṃ sākṣiṇo vā yuktileśādayo 'pi vā /
KātySmṛ, 1, 234.1 codanā pratikālaṃ ca yuktileśas tathaiva ca /
KātySmṛ, 1, 236.1 codanāpratighāte tu yuktileśaiḥ samanviyāt /
Kāvyālaṃkāra
KāvyAl, 2, 30.2 upameyasya yatsāmyaṃ guṇaleśena sopamā //
KāvyAl, 2, 86.1 hetuśca sūkṣmo leśo'tha nālaṃkāratayā mataḥ /
KāvyAl, 6, 26.2 na leśajñāpakākṛṣṭasaṃhati dhyāti vā yathā //
Kūrmapurāṇa
KūPur, 1, 15, 109.1 na vedabāhye puruṣe puṇyaleśo 'pi śaṅkara /
KūPur, 2, 35, 36.1 nāsti kaścidapīśāna doṣaleśo vṛṣadhvaja /
Matsyapurāṇa
MPur, 100, 25.2 tatprasaṅgāttayormadhye dharmaleśastu te 'nagha //
Meghadūta
Megh, Uttarameghaḥ, 47.2 paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ muktāsthūlās tarukisalayeṣv aśruleśāḥ patanti //
Nāradasmṛti
NāSmṛ, 1, 1, 32.2 kakṣe śoṇitaleśena tathā dharmapadaṃ nayet //
NāSmṛ, 2, 1, 215.1 codanā pratikālaṃ ca yuktileśas tathaiva ca /
NāSmṛ, 2, 1, 217.1 codanāpratighāte tu yuktileśais tam anviyāt /
NāSmṛ, 2, 19, 18.2 leśair apy avagantavyā na hoḍhenaiva kevalam //
NāSmṛ, 2, 19, 19.2 yadi spṛśyeta leśena kāryaḥ syācchapathaḥ tataḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 2.1 teṣāṃ samāsādīnāṃ svarūpaṃ yady api śrīmatācāryeṇa bhāṣyāvasāne prakaṭitaṃ tathāpi leśatas tadbhāṣyavivaraṇārtham asmābhir apy ucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 26.0 tadanusāreṇa śiṣyahitārthaṃ mayāpi leśataḥ pradarśyate //
Suśrutasaṃhitā
Su, Utt., 65, 6.2 leśoktā ye ca kecitsyusteṣāṃ cāpi prasādhanam //
Sūryaśataka
SūryaŚ, 1, 15.1 tanvānā digvadhūnāṃ samadhikamadhurālokaramyām avasthām ārūḍhaprauḍhileśotkalitakapilimālaṃkṛtiḥ kevalaiva /
Viṣṇupurāṇa
ViPur, 1, 17, 69.1 garbhe ca sukhaleśo 'pi bhavadbhir anumīyate /
ViPur, 6, 5, 84.1 samastakalyāṇaguṇātmako hi svaśaktileśāvṛtabhūtasargaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.6 tad eva rajoleśamalāpetaṃ svarūpapratiṣṭhaṃ sattvapuruṣānyatākhyātimātraṃ dharmameghadhyānopagaṃ bhavati /
Śatakatraya
ŚTr, 1, 25.1 sūnuḥ saccaritaḥ satī priyatamā svāmī prasādonmukhaḥ snigdhaṃ mitram avañcakaḥ parijano niḥkleśaleśaṃ manaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 50.2 kalā taiḥ pañcadaśabhirleśastaddvitayena ca //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 9.2 na tāni puṃsām amṛtāyanāni rājoru mene kṣatapuṇyaleśaḥ //
BhāgPur, 3, 9, 7.2 kurvanti kāmasukhaleśalavāya dīnā lobhābhibhūtamanaso 'kuśalāni śaśvat //
Bhāratamañjarī
BhāMañj, 6, 34.1 aho bata vimūḍhānāṃ rājyaleśe sukhāya naḥ /
BhāMañj, 13, 566.2 muktāphalānāṃ bhagnānāṃ jatuleśairna saṃdhayaḥ //
BhāMañj, 13, 597.1 śvamāṃsaleśamathavā harāmi niśi cauravat /
BhāMañj, 18, 24.1 asatyaleśasaṃsparśādetaddroṇavadhāttava /
Garuḍapurāṇa
GarPur, 1, 68, 16.1 tasyāsthileśo nipapāta yeṣu bhuvaḥ pradeśeṣu kathaṃcideva /
GarPur, 1, 70, 15.2 na jāyante hi ye kecinmūlyaleśamavāpnuyuḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 9.2 asmatprītyai janakatanayājīvitārthaṃ ca gacchann ekaṃ rakṣaḥpadam iti sakhe doṣaleśaṃ sahethāḥ //
Kathāsaritsāgara
KSS, 3, 3, 151.2 padmāvatyā ca sutarāmīrṣyāleśo 'pyamucyata //
KSS, 6, 1, 50.1 ahaṃ hyekāvadhānena tailaleśaparicyutam /
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 18.1 sattāsvarūpakaraṇārthavidheyadṛgbhir leśoditābhiriti ye vidurīśatattvam /
MṛgT, Vidyāpāda, 7, 1.1 athāvidyādayaḥ pāśāḥ kathyante leśato'dhunā /
MṛgT, Vidyāpāda, 9, 1.2 kathyate granthipāśasya kiṃcid yuktyāpi leśataḥ //
MṛgT, Vidyāpāda, 10, 26.1 bhāvāḥ sapratyayāsteṣāṃ leśāllakṣaṇamucyate /
MṛgT, Vidyāpāda, 11, 1.1 atha siddhyādivargāṇāṃ leśāt sāmānyalakṣaṇam /
MṛgT, Vidyāpāda, 11, 21.2 vṛttiṃ leśānnigadato bharadvāja nibodha me //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 32.0 tad etal leśato dūṣayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.1 atheti paśupadārthād anantaramavidyā ajñānamañjanamāṇavaḥ pāśa ādau yeṣāṃ te karmamāyārodhaśaktyākhyāḥ pāśāḥ adhunā idānīṃ leśataḥ saṃkṣepataḥ kathyante yeṣām apagame paśutvān muktvā aṇava ātmāno jagataḥ patayo bhavanti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 7.0 yuktyāpi leśata iti nāgamamātreṇa kevalena api tu stokād anumānopapannam api tallakṣaṇam ucyata ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 5.0 yuktyāpi leśata ityuktam atas tāṃ yuktiṃ darśayati //
Rasaratnākara
RRĀ, Ras.kh., 8, 154.2 dakṣiṇe leśasya yojanaikena vidyate //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 29.0 yatkavīnāṃ varṇanaṃ tatsādṛśyaleśena niṣpramāṇameva saṃbhāvyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 4.1 viśeṣaleśaḥ saṃdohe darśitaḥ pūrvamadya tu /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 20.0 ārūḍhaprauḍhileśotkalitakapilimā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 21.0 prauḍhiḥ prauḍhatvaṃ tasyā leśaḥ ārūḍhaścāsau prauḍhileśaśceti samāsaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 21.0 prauḍhiḥ prauḍhatvaṃ tasyā leśaḥ ārūḍhaścāsau prauḍhileśaśceti samāsaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 29.0 ārūḍhaprauḍhileśotkalitakapilimā bhavati //
Tantrāloka
TĀ, 3, 136.1 tathaiva mahaleśādaḥ so 'nyo dvedhāsvaro 'pi san /
TĀ, 8, 170.1 tamoleśānuviddhasya kapālaṃ sattvamuttaram /
Āryāsaptaśatī
Āsapt, 2, 655.1 sukhayitatarāṃ na rakṣati paricayaleśaṃ gaṇāṅganeva śrīḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Si., 12, 41.1, 2.0 yasmācchāstre prathamamativistāratayā kvacilleśoktyā ca pratipāditeṣu na samyagarthāvagamaḥ tena tadativistaraleśoktadoṣanirāsārthaṃ saṃskartā yujyate ataḥ tantrottamam idaṃ carakeṇa saṃskṛtam //
ĀVDīp zu Ca, Si., 12, 41.1, 2.0 yasmācchāstre prathamamativistāratayā kvacilleśoktyā ca pratipāditeṣu na samyagarthāvagamaḥ tena tadativistaraleśoktadoṣanirāsārthaṃ saṃskartā yujyate ataḥ tantrottamam idaṃ carakeṇa saṃskṛtam //
Kokilasaṃdeśa
KokSam, 1, 15.1 ākarṣantaḥ pratinavalatāpuṣpagandhopahārān āsiñcantaḥ saraṇimabhitaḥ śītalaiḥ śīthuleśaiḥ /
KokSam, 1, 49.2 yātrodyukte subhaga bhavati vyañjayedātmasādaṃ muktāścyotanmadhurasamiṣān muñcatī bāṣpaleśam //
Rasataraṅgiṇī
RTar, 2, 2.1 nigūḍhānuktaleśoktasaṃdigdhārthapradīpikā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 95, 14.2 tasyāpi yatphalaṃ pārtha vakṣye talleśatastava //