Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda

Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 29.1 lehaḥ paitte sitādhātrīkṣaudradrākṣāhimotpalaiḥ /
AHS, Cikitsitasthāna, 3, 32.1 śarkarākṣaudrasarpirbhir leho hṛdrogakāsahā /
AHS, Cikitsitasthāna, 3, 67.1 leho 'yaṃ gulmahṛdrogadurnāmaśvāsakāsajit /
AHS, Cikitsitasthāna, 3, 169.1 dattvārdhākṣaṃ paced bhūyaḥ sa lehaḥ śvāsakāsajit /
AHS, Cikitsitasthāna, 6, 54.1 sukhodakānupānaśca lehaḥ kaphavikārahā /
AHS, Cikitsitasthāna, 8, 107.2 leho 'yaṃ śamayatyāśu raktātīsārapāyujān //
AHS, Cikitsitasthāna, 22, 66.1 leho vā bhārgavas tadvad ekādaśasitāśitaḥ /
AHS, Kalpasiddhisthāna, 2, 10.1 madhutrijātasaṃyukto leho hṛdyaṃ virecanam /
AHS, Kalpasiddhisthāna, 2, 41.2 saghṛtaḥ sādhito lehaḥ sa ca śreṣṭhaṃ virecanam //
AHS, Utt., 35, 57.1 lehaḥ praśamayantyugraṃ sarvayogakṛtaṃ viṣam /
Suśrutasaṃhitā
Su, Sū., 44, 83.1 leho vā sādhitaḥ samyak snuhīkṣīrapayoghṛtaiḥ /
Su, Cik., 12, 10.1 sālasārādivargakaṣāyaṃ caturbhāgāvaśiṣṭamavatārya parisrāvya punarupanīya sādhayet sidhyati cāmalakarodhrapriyaṅgudantīkṛṣṇāyastāmracūrṇānyāvapet etadanupadagdhaṃ lehībhūtam avatāryānuguptaṃ nidadhyāt tato yathāyogam upayuñjīta eṣa lehaḥ sarvamehānāṃ hantā //
Su, Utt., 39, 210.2 sarpirmadhvabhayātailaleho 'yaṃ sarvajaṃ jvaram //
Su, Utt., 44, 30.1 hantyeṣa lehaḥ khalu pāṇḍurogaṃ saśothamugrām api kāmalāṃ ca /
Su, Utt., 45, 35.1 puṣpāṇi śigrośca vicūrṇya leho madhvanvitaḥ śoṇitapittaroge /
Su, Utt., 52, 15.2 lehaḥ samaiḥ kṣaudrasitāghṛtāktaḥ kāsaṃ nihanyādacirādudīrṇam //
Rājanighaṇṭu
RājNigh, Rogādivarga, 75.1 jakṣaṇaṃ bhakṣaṇaṃ lehaḥ svādanaṃ rasanasvadau /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 41.3, 6.0 ity evaṃ prakāraḥ ayaṃ cyavanaprāśākhyo lehaḥ //
SarvSund zu AHS, Utt., 39, 41.3, 8.0 ayaṃ lehaḥ kāsādīn vyapohati //
Ānandakanda
ĀK, 1, 12, 173.1 tasya saṃsparśamātreṇa lehaḥ syātkāñcanaṃ param /