Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 65.2 anavacchinnatārūḍhāvavacchedalaye 'sya ca //
TĀ, 1, 107.2 sṛṣṭau sthitau laye turye tenaitā dvādaśoditāḥ //
TĀ, 3, 100.1 anantaśaktivaicitryalayodayakaleśvaraḥ /
TĀ, 3, 113.1 boddhavyo layabhedena bindurvimalatārakaḥ /
TĀ, 3, 213.2 rūḍheḥ pūrṇatayāveśānmitacittalayācchive //
TĀ, 3, 214.1 prāgvadbhaviṣyadaunmukhyasaṃbhāvyamitatālayāt /
TĀ, 4, 162.2 abhedini svahastādau layastadvadayaṃ vidhiḥ //
TĀ, 5, 28.2 taccakrabhābhistatrārthe sṛṣṭisthitilayakramāt //
TĀ, 5, 106.1 ātmābhimāno dehādau bandho muktistu tallayaḥ /
TĀ, 6, 144.1 agnivegeritā loke jane syurlayakevalāḥ /
TĀ, 6, 151.2 sa eṣo 'vāntaralayastatkṣaye sṛṣṭirucyate //
TĀ, 6, 154.2 yāntyanyonyaṃ layaṃ teṣām āyur gāhanikaṃ dinam //
TĀ, 6, 159.2 aṃśāṃśikāto 'pyetasyāḥ sūkṣmasūkṣmataro layaḥ //
TĀ, 6, 162.2 śaktitattve layaṃ yāti nijakālaparikṣaye //
TĀ, 6, 165.2 so 'pi yāti layaṃ sāmyasaṃjñe sāmanase pade //
TĀ, 6, 172.1 tallayo vāntarastasmādekaḥ sṛṣṭilayeśitā /
TĀ, 6, 172.1 tallayo vāntarastasmādekaḥ sṛṣṭilayeśitā /
TĀ, 6, 174.1 laye brahmā harī rudraśatānyaṣṭakapañcakam /
TĀ, 6, 174.2 ityanyonyaṃ kramādyānti layaṃ māyāntake 'dhvani //
TĀ, 6, 175.1 māyātattvalaye tvete prayānti paramaṃ padam /
TĀ, 6, 175.2 māyordhve ye sitādhvasthāsteṣāṃ paraśive layaḥ //
TĀ, 6, 176.1 tatrāpyaupādhikādbhedāllaye bhedaṃ pare viduḥ /
TĀ, 6, 182.1 layodayā iti prāṇe ṣaṣṭyabdodayakīrtanam /
TĀ, 6, 231.1 sthūlopāyaḥ paropāyastveṣa mātrākṛto layaḥ /
TĀ, 7, 63.2 ataḥ saṃvitpratiṣṭhānau yato viśvalayodayau //
TĀ, 7, 70.2 atra madhyamasaṃcāriprāṇodayalayāntare //
TĀ, 7, 71.1 viśve sṛṣṭilayāste tu citrā vāyvantarakramāt /
TĀ, 8, 379.1 śrīmanmataṅgaśāstre ca layākhyaṃ tattvamuttamam /
TĀ, 16, 311.1 niṣkale sakale vaiti layaṃ yojanikābalāt /
TĀ, 17, 37.2 tato 'sya teṣu bhogeṣu kuryāttanmayatāṃ layam //
TĀ, 17, 44.1 bhoge layaṃ karomīti punarmantraṃ tameva ca /