Occurrences

Maitrāyaṇīsaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Yogasūtra
Agnipurāṇa
Amarakośa
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śivasūtra
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasikapriyā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śāktavijñāna
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Maitrāyaṇīsaṃhitā
MS, 2, 11, 4, 6.0 sīraṃ ca me layaś ca me //
Mahābhārata
MBh, 1, 189, 46.32 nivṛttādilayān pañca pāñcālīṃ viddhi bhūmipa /
MBh, 2, 4, 33.1 pramāṇe 'tha layasthāne kiṃnarāḥ kṛtaniśramāḥ /
MBh, 5, 68, 4.2 sarvatattvalayāccaiva madhuhā madhusūdanaḥ //
MBh, 7, 114, 55.2 layam āsthāya rādheyo bhīmasenam avañcayat //
MBh, 8, 30, 61.2 nānādeśeṣu santaś ca prāyo bāhyā layād ṛte //
MBh, 8, 57, 27.2 layasthitaṃ yathā vyāghraṃ jahi karṇa dhanaṃjayam //
MBh, 12, 60, 25.1 laye ca saptamo bhāgastathā śṛṅge kalā khure /
MBh, 13, 16, 63.2 vikṛtīnāṃ layānāṃ ca sā gatistvaṃ sanātana //
MBh, 13, 17, 57.1 nakṣatravigrahavidhir guṇavṛddhir layo 'gamaḥ /
Rāmāyaṇa
Rām, Bā, 2, 17.1 pādabaddho 'kṣarasamas tantrīlayasamanvitaḥ /
Rām, Bā, 4, 7.2 jātibhiḥ saptabhir yuktaṃ tantrīlayasamanvitam //
Rām, Ay, 85, 24.2 viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ //
Rām, Utt, 84, 14.2 gāyetāṃ madhuraṃ geyaṃ tantrīlayasamanvitam //
Rām, Utt, 85, 3.1 pramāṇair bahubhir baddhāṃ tantrīlayasamanvitām /
Saundarānanda
SaundĀ, 16, 55.2 evaṃ hi bhūyo layameti cittam anīryamāṇo 'gnirivālpasāraḥ //
SaundĀ, 16, 56.1 pragrāhakaṃ yanniyataṃ nimittaṃ layaṃ gate cetasi tasya kālaḥ /
SaundĀ, 16, 57.1 aupekṣikaṃ nāpi nimittamiṣṭaṃ layaṃ gate cetasi soddhave vā /
Yogasūtra
YS, 1, 19.1 bhavapratyayo videhaprakṛtilayānām //
Agnipurāṇa
AgniPur, 2, 3.1 āsīdatītakalpānte brāhmo naimittiko layaḥ /
Amarakośa
AKośa, 1, 207.1 samanvitalayastvekatālo vīṇā tu vallakī /
AKośa, 1, 213.2 tālaḥ kālakriyāmānaṃ layaḥ sāmyam athāstriyām //
Daśakumāracarita
DKCar, 2, 6, 47.1 madhyavilambitadrutalaye mṛdumṛdu ca praharantī tatkṣaṇaṃ cūrṇapadamadarśayat //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Kūrmapurāṇa
KūPur, 1, 3, 26.2 nityānandaṃ nirābhāsaṃ tasminneva layaṃ vrajet //
KūPur, 1, 4, 3.1 kutaḥ sarvamidaṃ jātaṃ kasmiṃśca layameṣyati /
KūPur, 1, 4, 53.2 sargarakṣālayaguṇairnirguṇo 'pi nirañjanaḥ /
KūPur, 1, 5, 17.1 tasyānte sarvatattvānāṃ svahetau prakṛtau layaḥ /
KūPur, 1, 5, 18.1 brahmanārāyaṇeśānāṃ trayāṇāṃ prakṛtau layaḥ /
KūPur, 1, 6, 21.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva layameṣyati /
KūPur, 1, 10, 75.2 sargarakṣālayaguṇairniṣkalaḥ parameśvaraḥ //
KūPur, 1, 11, 80.2 vyomamūrtirvyomalayā vyomādhārācyutāmarā //
KūPur, 1, 15, 159.1 asyāḥ sarvamidaṃ jātamatraiva layameṣyati /
KūPur, 1, 25, 98.2 sargarakṣālayaguṇairnirguṇo 'pi nirañjanaḥ //
KūPur, 2, 37, 73.1 tasmāt sarvamidaṃ jātaṃ tatraiva ca layaṃ vrajet /
KūPur, 2, 44, 21.2 maheśvarecchājanito na svayaṃ vidyate layaḥ //
KūPur, 2, 44, 25.2 ātyantikaṃ caiva layaṃ vidadhātīha śaṅkaraḥ //
Liṅgapurāṇa
LiPur, 1, 3, 35.1 layaścaiva tathānyonyamāndyantam iti kīrtitam /
LiPur, 1, 4, 53.1 sāmye layo guṇānāṃ tu tayorheturmaheśvaraḥ /
LiPur, 1, 70, 73.2 guṇasāmye layo jñeyo vaiṣamye sṛṣṭirucyate //
LiPur, 1, 92, 116.2 tataste layamādhāya yoginaḥ puruṣasya tu //
LiPur, 2, 1, 11.2 agāyata hariṃ tatra tālavarṇalayānvitam //
LiPur, 2, 3, 32.2 agāyata hariṃ tatra tālavarṇalayānvitam //
LiPur, 2, 21, 68.2 adhikāro bhavedbhānorlayaścaiva viśeṣataḥ //
Matsyapurāṇa
MPur, 1, 33.1 tato layānte sarvasya sthāvarasya carasya ca /
MPur, 2, 8.2 vidyutpatākaḥ śoṇastu saptaite layavāridāḥ //
MPur, 143, 34.1 brahmaṇaḥ karmasaṃnyāsādvairāgyātprakṛterlayam /
MPur, 154, 43.1 tantrītrayalayopetaṃ siddhagandharvakiṃnaraiḥ /
MPur, 154, 458.2 surāḥ svakaṃ kimiti sarāgamūrjitaṃ vicāryate niyatalayatrayānugam //
Narasiṃhapurāṇa
NarasiṃPur, 1, 18.2 kasmin vā layam abhyeti jagad etaccarācaram //
Sāṃkhyakārikā
SāṃKār, 1, 45.1 vairāgyāt prakṛtilayaḥ saṃsāro bhavati rājasād rāgāt /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 10.2, 1.30 layakāle pañca mahābhūtāni tanmātreṣu līyante tāny ekādaśendriyaiḥ sahāhaṃkāre sa ca buddhau sā ca pradhāne layaṃ yātīti /
SKBh zu SāṃKār, 10.2, 1.30 layakāle pañca mahābhūtāni tanmātreṣu līyante tāny ekādaśendriyaiḥ sahāhaṃkāre sa ca buddhau sā ca pradhāne layaṃ yātīti /
SKBh zu SāṃKār, 45.2, 1.0 yathā kasyacid vairāgyam asti na tattvajñānaṃ tasmād ajñānapūrvād vairāgyāt prakṛtilayo mṛto 'ṣṭāsu prakṛtiṣu pradhānabuddhyahaṃkāratanmātreṣu līyate na mokṣaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.37 nāpyanityatvaṃ tattvāntare layābhāvāt /
Viṣṇupurāṇa
ViPur, 1, 1, 5.2 līnam āsīd yathā yatra layam eṣyati yatra ca //
ViPur, 1, 7, 38.2 prayāti prākṛte caiva brahmāṇḍaṃ prakṛtau layam //
ViPur, 1, 14, 36.2 layasthānaṃ ca yas tasmai namaḥ prakṛtidharmiṇe //
ViPur, 1, 22, 50.1 tatrājñānanirodhena yogino yānti ye layam /
ViPur, 2, 3, 25.2 avāpya tāṃ karmamahīm anante tasmiṃllayaṃ ye tvamalāḥ prayānti //
ViPur, 2, 7, 40.2 jagacca yo yatra cedaṃ yasmiṃśca layam eṣyati //
ViPur, 2, 7, 42.2 tasminn eva layaṃ sarvaṃ yāti tatra ca tiṣṭhati //
ViPur, 3, 17, 12.2 yasmiṃśca layameṣyanti kastaṃ saṃstotumīśvaraḥ //
ViPur, 4, 4, 80.3 tatraiva ca layam avāpa //
ViPur, 4, 15, 2.1 na layaṃ tatra tenaiva nihataḥ sa kathaṃ punaḥ /
ViPur, 4, 15, 8.1 na tu sa tasminn anādinidhane parabrahmabhūte bhagavaty anālambini kṛte manasas tallayam avāpa //
ViPur, 4, 15, 15.1 tāvac ca bhagavaccakreṇāśu vyāpāditas tatsmaraṇadagdhākhilāghasaṃcayo bhagavatāntam upanītas tasminn eva layam upayayau //
ViPur, 5, 9, 28.2 tavārcyate vetsi na kiṃ yadante tvayyeva viśvaṃ layamabhyupaiti //
ViPur, 5, 13, 18.1 śanaiḥ śanairjagau gopī kācittasya layānugam /
ViPur, 5, 33, 18.2 ātmanyeva layaṃ ninye bhagavānmadhusūdanaḥ //
ViPur, 6, 3, 5.1 parārdhadviguṇaṃ yat tu prākṛtaḥ sa layo dvija /
ViPur, 6, 3, 5.2 tadāvyakte 'khilaṃ vyaktaṃ svahetau layam eti vai //
ViPur, 6, 3, 12.2 tadante caiva maitreya brāhmo naimittiko layaḥ //
ViPur, 6, 3, 13.2 śṛṇuṣva prākṛtaṃ bhūyas tava vakṣyāmy ahaṃ layam //
ViPur, 6, 4, 32.2 jyotir vāyau layaṃ yāti yāty ākāśe samīraṇaḥ //
ViPur, 6, 4, 50.1 ity eṣa tava maitreya kathitaḥ prākṛto layaḥ /
ViPur, 6, 5, 1.3 utpannajñānavairāgyaḥ prāpnoty ātyantikaṃ layam //
ViPur, 6, 7, 27.3 yatra sthito na cyavate prāpya brahmalayaṃ muniḥ //
ViPur, 6, 7, 103.2 viṣṇvākhye nirmale brahmaṇy avāpa nṛpatir layam //
ViPur, 6, 8, 1.3 ātyantiko vimuktir yā layo brahmaṇi śāśvate //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 15.1, 1.1 striyo 'nnapānam aiśvaryam iti dṛṣṭaviṣaye vitṛṣṇasya svargavaidehyaprakṛtilayatvaprāptāv ānuśravikaviṣaye vitṛṣṇasya divyādivyaviṣayasaṃprayoge 'pi cittasya viṣayadoṣadarśinaḥ prasaṃkhyānabalād anābhogātmikā heyopādeyaśūnyā vaśīkārasaṃjñā vairāgyam //
YSBhā zu YS, 1, 19.1, 1.3 tathā prakṛtilayāḥ sādhikāre cetasi prakṛtilīne kaivalyapadam ivānubhavanti yāvan na punar āvartate 'dhikāravaśāc cittam iti //
Śivasūtra
ŚSūtra, 3, 31.1 sthitilayau //
Abhidhānacintāmaṇi
AbhCint, 2, 205.1 kālasya kriyayā mānaṃ tālaḥ sāmyaṃ punarlayaḥ /
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 10.1 matto vinirgataṃ viśvaṃ mayy eva layam eṣyati /
Aṣṭāvakragīta, 5, 2.2 saṅghātavilayaṃ kurvann evam eva layaṃ vraja //
Aṣṭāvakragīta, 5, 3.2 iti jñātvaikam ātmānam evam eva layaṃ vraja //
Aṣṭāvakragīta, 5, 4.2 rajjusarpa iva vyaktam evam eva layaṃ vraja //
Aṣṭāvakragīta, 5, 5.2 samajīvitamṛtyuḥ sann evam eva layaṃ vraja //
Aṣṭāvakragīta, 6, 1.3 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 2.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 3.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 4.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 19, 8.2 kva layaḥ kva samādhir vā svamahimni sthitasya me //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 14.2 viśvodbhavasthitilayeṣu nimittalīlārāsāya te nama idaṃ cakṛmeśvarāya //
BhāgPur, 3, 16, 37.1 viśvasya yaḥ sthitilayodbhavahetur ādyo yogeśvarair api duratyayayogamāyaḥ /
BhāgPur, 3, 32, 4.2 tadā lokā layaṃ yānti ta ete gṛhamedhinām //
BhāgPur, 4, 1, 27.2 viśvodbhavasthitilayeṣu vibhajyamānairmāyāguṇair anuyugaṃ vigṛhītadehāḥ /
BhāgPur, 4, 7, 39.1 jagadudbhavasthitilayeṣu daivato bahubhidyamānaguṇayātmamāyayā /
BhāgPur, 11, 4, 4.2 jñānaṃ svataḥ śvasanato balam oja īhā sattvādibhiḥ sthitilayodbhava ādikartā //
BhāgPur, 11, 4, 5.2 rudro 'pyayāya tamasā puruṣaḥ sa ādya ity udbhavasthitilayāḥ satataṃ prajāsu //
Bhāratamañjarī
BhāMañj, 12, 77.1 tāmuvāca hasankṛṣṇaḥ svecchāsṛṣṭalayodayaḥ /
BhāMañj, 14, 82.2 tasmin eva layaṃ yāti śvabhre puṣpacayo yathā //
BhāMañj, 14, 137.1 parikṣīṇe kurulaye yasmājjāto 'yamarbhakaḥ /
Bījanighaṇṭu
BījaN, 1, 84.1 sugrīvāsthilayaḥ śrotre hṛdyatvāvikalādṛśaḥ /
Devīkālottarāgama
DevīĀgama, 1, 36.1 sarvabhūtalaye jāte yadyadvyoma sunirmalam /
Garuḍapurāṇa
GarPur, 1, 2, 35.2 kīdṛśairavatāraiśca kasminyāti layaṃ jagat //
GarPur, 1, 4, 2.3 sargasthitilayāntāṃ tāṃ viṣṇoḥ krīḍāṃ purātanīm //
GarPur, 1, 4, 3.2 paramātmā paraṃ brahma jagajjanilayādikṛt //
GarPur, 1, 5, 32.2 medhā śrutaṃ kriyā daṇḍaṃ layaṃ vinayameva ca //
GarPur, 1, 12, 11.1 vāgatīte pare tattve ātmānaṃ ca layaṃ nayet /
GarPur, 1, 141, 13.1 naimittikaḥ prākṛtikastathaivātyantiko layaḥ /
Gītagovinda
GītGov, 4, 14.1 dhyānalayena puraḥ parikalpya bhavantam atīva durāpam /
Kathāsaritsāgara
KSS, 4, 2, 28.2 lolā kvāpi layaṃ yāti yā parānupakāriṇī //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 145.1 dhanadārcāvivṛddhyarthaṃ mahāvittalayasya ca /
Mṛgendratantra
MṛgT, Vidyāpāda, 8, 5.2 māyāyā vartate cānte nābhuktaṃ layameti ca //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 6.1 yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi layo mokṣas tat punar api tata eva prādurbhāvaḥ punaś ca mokṣa iti seyaṃ gatānugatikā na tu mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 2.0 yathā caikasmāt tūlakārpāsādidravyād anekākārapaṭādyutpattiḥ evaṃ paramakāraṇāt sargasthitilayādhārākhyāt sargādau māyātattvājjagadutpattir iti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.3, 2.0 ke ta ityāha svarga ityādi dharmātsvargaḥ jñānānmuktiḥ vairāgyāt prakṛtilayaḥ aiśvaryādavighātaḥ yatheṣṭasiddhir ityarthaḥ //
Rasahṛdayatantra
RHT, 1, 13.1 paramātmanīva niyataṃ layo yatra sarvasattvānām /
Rasaratnasamuccaya
RRS, 1, 43.1 paramātmanīva satataṃ bhavati layo yatra sarvasattvānām /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 17.2 gītau prītau ca vṛttau layamanu rasikāḥ kautukaṃ cet tademā doṣairmuktā guṇāḍhyāḥ śṛṇuta narapateḥ kumbhakarṇasya vācaḥ //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.1 yadā tv ekatra saṃrūḍhas tadā tasya layodayau /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 7.0 ānandam udgataṃ dhyātvā tallayas tanmanā bhavet //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 3.0 yataś caivam ato 'sya puryaṣṭakasaṃruddhasya yā saṃsṛtis tasyā yaḥ prakṛṣṭo layaḥ puryaṣṭakātmakamalocchedena vināśaḥ tasya kāraṇaṃ samyak sukhopāyaṃ pracakṣmahe samanantaram eva brūmaḥ tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 7.1 śivādikṣityanto vitatavitato yo 'dhvavibhavaḥ sphurannānāsargasthitilayadaśācitritatanuḥ /
Tantrasāra
TantraS, 6, 14.0 tatra vedyamayatāprakāśo dinaṃ vedyasya vicārayitari layo rātriḥ te ca prakāśaviśrāntī cirāciravaicitryāt anantabhede tatsāmye tu viṣuvat //
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
TantraS, 15, 5.0 bhogasthāne yojanāya tatkāle ca tasya jīvalayaḥ nātra śeṣavartanam brahmavidyāṃ vā karṇe paṭhet sā hi parāmarśasvabhāvā sadyaḥ prabuddhapaśucaitanye prabuddhavimarśaṃ karoti //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
Tantrāloka
TĀ, 1, 65.2 anavacchinnatārūḍhāvavacchedalaye 'sya ca //
TĀ, 1, 107.2 sṛṣṭau sthitau laye turye tenaitā dvādaśoditāḥ //
TĀ, 3, 100.1 anantaśaktivaicitryalayodayakaleśvaraḥ /
TĀ, 3, 113.1 boddhavyo layabhedena bindurvimalatārakaḥ /
TĀ, 3, 213.2 rūḍheḥ pūrṇatayāveśānmitacittalayācchive //
TĀ, 3, 214.1 prāgvadbhaviṣyadaunmukhyasaṃbhāvyamitatālayāt /
TĀ, 4, 162.2 abhedini svahastādau layastadvadayaṃ vidhiḥ //
TĀ, 5, 28.2 taccakrabhābhistatrārthe sṛṣṭisthitilayakramāt //
TĀ, 5, 106.1 ātmābhimāno dehādau bandho muktistu tallayaḥ /
TĀ, 6, 144.1 agnivegeritā loke jane syurlayakevalāḥ /
TĀ, 6, 151.2 sa eṣo 'vāntaralayastatkṣaye sṛṣṭirucyate //
TĀ, 6, 154.2 yāntyanyonyaṃ layaṃ teṣām āyur gāhanikaṃ dinam //
TĀ, 6, 159.2 aṃśāṃśikāto 'pyetasyāḥ sūkṣmasūkṣmataro layaḥ //
TĀ, 6, 162.2 śaktitattve layaṃ yāti nijakālaparikṣaye //
TĀ, 6, 165.2 so 'pi yāti layaṃ sāmyasaṃjñe sāmanase pade //
TĀ, 6, 172.1 tallayo vāntarastasmādekaḥ sṛṣṭilayeśitā /
TĀ, 6, 172.1 tallayo vāntarastasmādekaḥ sṛṣṭilayeśitā /
TĀ, 6, 174.1 laye brahmā harī rudraśatānyaṣṭakapañcakam /
TĀ, 6, 174.2 ityanyonyaṃ kramādyānti layaṃ māyāntake 'dhvani //
TĀ, 6, 175.1 māyātattvalaye tvete prayānti paramaṃ padam /
TĀ, 6, 175.2 māyordhve ye sitādhvasthāsteṣāṃ paraśive layaḥ //
TĀ, 6, 176.1 tatrāpyaupādhikādbhedāllaye bhedaṃ pare viduḥ /
TĀ, 6, 182.1 layodayā iti prāṇe ṣaṣṭyabdodayakīrtanam /
TĀ, 6, 231.1 sthūlopāyaḥ paropāyastveṣa mātrākṛto layaḥ /
TĀ, 7, 63.2 ataḥ saṃvitpratiṣṭhānau yato viśvalayodayau //
TĀ, 7, 70.2 atra madhyamasaṃcāriprāṇodayalayāntare //
TĀ, 7, 71.1 viśve sṛṣṭilayāste tu citrā vāyvantarakramāt /
TĀ, 8, 379.1 śrīmanmataṅgaśāstre ca layākhyaṃ tattvamuttamam /
TĀ, 16, 311.1 niṣkale sakale vaiti layaṃ yojanikābalāt /
TĀ, 17, 37.2 tato 'sya teṣu bhogeṣu kuryāttanmayatāṃ layam //
TĀ, 17, 44.1 bhoge layaṃ karomīti punarmantraṃ tameva ca /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 40.2 sṛṣṭisthitilayādīnāṃ kartāro nātra saṃśayaḥ //
ToḍalT, Navamaḥ paṭalaḥ, 5.2 yattvayā kathitaṃ nātha yogajñānādikaṃ layam /
Ānandakanda
ĀK, 1, 13, 38.2 tasya dehalayo nāsti hyadṛśyaḥ śivatāṃ vrajet //
ĀK, 1, 16, 32.1 rogāṇāṃ nicayaṃ kṣayaṃ kṣapayati kṣipraṃ mahārudgaṇaṃ vyāhanti śvasanaṃ layaṃ gamayate chinte ca kāsodayam /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 69.2, 1.0 evamādisarge prakṛter mahadādisargaṃ darśayitvā mahāpralaye prakṛtāvavyaktarūpāyāṃ buddhyādīnāṃ layamāha puruṣa ityādi //
ĀVDīp zu Ca, Śār., 1, 69.2, 7.0 tasmānmahāpralaya eva prakṛtau layaḥ tathādisarga eva prakṛtermahadādisṛṣṭiriti //
ĀVDīp zu Ca, Śār., 1, 69.2, 8.0 etadeva prapañcaṃ layaṃ ca prakṛterāha avyaktād ityādi //
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 11.0 ayaṃ ca layakramo mokṣe'pi bhavati //
ĀVDīp zu Ca, Śār., 1, 69.2, 15.0 cakravat parivartata iti punaḥ punar layasargābhyāṃ yujyate //
ĀVDīp zu Ca, Śār., 1, 69.2, 18.0 udayapralayau janmamaraṇe kiṃvā layasargau //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 4.1 sṛṣṭisthitilayānākhyābhāsaśaktiprasāraṇāt /
ŚSūtraV zu ŚSūtra, 3, 4.1, 4.0 saṃhāraḥ saṃvidekāgnisadbhāvo layacintayā //
ŚSūtraV zu ŚSūtra, 3, 31.1, 4.0 yā sthitiś cinmayāhaṃtāviśrāntyātmā ca yo layaḥ //
ŚSūtraV zu ŚSūtra, 3, 38.1, 4.0 sṛṣṭisthitilayākāraṃ turyeṇaiva tadādinā //
Śāktavijñāna
ŚāktaVij, 1, 28.1 yatra viśramaṇaṃ śaktermanastatra layaṃ vrajet /
Haribhaktivilāsa
HBhVil, 1, 174.1 ata eva hi viśvasya layaḥ svāhārṇake bhavet //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 46.1 na khecarīsamā mudrā na nādasadṛśo layaḥ /
HYP, Tṛtīya upadeshaḥ, 75.1 anenaiva vidhānena prayāti pavano layam /
HYP, Caturthopadeśaḥ, 3.2 amaratvaṃ layas tattvaṃ śūnyāśūnyaṃ paraṃ padam //
HYP, Caturthopadeśaḥ, 29.2 mārutasya layo nāthaḥ sa layo nādam āśritaḥ //
HYP, Caturthopadeśaḥ, 29.2 mārutasya layo nāthaḥ sa layo nādam āśritaḥ //
HYP, Caturthopadeśaḥ, 30.2 manaḥprāṇalaye kaścid ānandaḥ sampravartate //
HYP, Caturthopadeśaḥ, 31.2 niśceṣṭo nirvikāraś ca layo jayati yoginām //
HYP, Caturthopadeśaḥ, 32.2 svāvagamyo layaḥ ko 'pi jāyate vāgagocaraḥ //
HYP, Caturthopadeśaḥ, 33.1 yatra dṛṣṭir layas tatra bhūtendriyasanātanī /
HYP, Caturthopadeśaḥ, 33.2 sā śaktir jīvabhūtānāṃ dve alakṣye layaṃ gate //
HYP, Caturthopadeśaḥ, 34.1 layo laya iti prāhuḥ kīdṛśaṃ layalakṣaṇam /
HYP, Caturthopadeśaḥ, 34.1 layo laya iti prāhuḥ kīdṛśaṃ layalakṣaṇam /
HYP, Caturthopadeśaḥ, 34.1 layo laya iti prāhuḥ kīdṛśaṃ layalakṣaṇam /
HYP, Caturthopadeśaḥ, 34.2 apunarvāsanotthānāl layo viṣayavismṛtiḥ //
HYP, Caturthopadeśaḥ, 38.2 bhavec cittalayānandaḥ śūnye citsukharūpiṇi //
HYP, Caturthopadeśaḥ, 66.1 śryādināthena sapādakoṭilayaprakārāḥ kathitā jayanti /
HYP, Caturthopadeśaḥ, 66.2 nādānusaṃdhānakam ekam eva manyāmahe mukhyatamaṃ layānām //
HYP, Caturthopadeśaḥ, 78.2 layodbhavam idaṃ saukhyaṃ rājayogād avāpyate //
HYP, Caturthopadeśaḥ, 80.3 sadyaḥ pratyayasaṃdhāyī jāyate nādajo layaḥ //
HYP, Caturthopadeśaḥ, 100.3 manas tatra layaṃ yāti tad viṣṇoḥ paramaṃ padam //
HYP, Caturthopadeśaḥ, 103.1 sarve haṭhalayopāyā rājayogasya siddhaye /
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 11.0 ātmani brahmaṇi niyataṃ niścitaṃ sarvasattvānāṃ sakalajīvānāṃ layo bhavati layo'ntarbhāvaḥ vā tasminsarve //
MuA zu RHT, 1, 13.2, 11.0 ātmani brahmaṇi niyataṃ niścitaṃ sarvasattvānāṃ sakalajīvānāṃ layo bhavati layo'ntarbhāvaḥ vā tasminsarve //
MuA zu RHT, 1, 13.2, 13.0 tathā rasarāje'pi darśayati kāṣṭhauṣadhīdhātumahārasoparasādīnāṃ layo jñeyaḥ taṭasthalakṣaṇena layasya krama upadiṣṭaḥ //
MuA zu RHT, 1, 13.2, 13.0 tathā rasarāje'pi darśayati kāṣṭhauṣadhīdhātumahārasoparasādīnāṃ layo jñeyaḥ taṭasthalakṣaṇena layasya krama upadiṣṭaḥ //
MuA zu RHT, 1, 13.2, 15.0 layaviśeṣādubhayoḥ sāmyamiti rahasyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 44.1 layamāyāti yasmāddhi jagatsarvaṃ carācaram /
SkPur (Rkh), Revākhaṇḍa, 14, 19.2 tasminneva layaṃ yāti yugānte samupasthite //
SkPur (Rkh), Revākhaṇḍa, 14, 23.1 brahmādistambaparyantaṃ yasminneti layaṃ jagat /
SkPur (Rkh), Revākhaṇḍa, 17, 9.3 yathā nadyo layaṃ yānti samudraṃ prāpya sasvanāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 47.1 tvaṃ patistvaṃ jagatkartā tvameva layakṛdvibho /
SkPur (Rkh), Revākhaṇḍa, 28, 120.2 tasminyāti layaṃ dhīro vidhinā nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 80.1 bhavanti layamāyānti samudrasalilormayaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 58.1 jñānamutpāditaṃ bhūyo layaṃ bhūteṣu kurvatā /
SkPur (Rkh), Revākhaṇḍa, 220, 16.1 layaṃ gatā tatra liṅge tena puṇyatamā hi sā /
Sātvatatantra
SātT, 3, 17.1 karma caturvidhaṃ proktaṃ sṛṣṭisthitilayātmakam /
SātT, 9, 14.1 eko 'si sṛṣṭeḥ purato laye tathā yugādikāle ca vidāṃ samakṣataḥ /