Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Āyurvedadīpikā
Śivasūtravārtika
Haṭhayogapradīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 2, 4, 33.1 pramāṇe 'tha layasthāne kiṃnarāḥ kṛtaniśramāḥ /
MBh, 8, 57, 27.2 layasthitaṃ yathā vyāghraṃ jahi karṇa dhanaṃjayam //
Rāmāyaṇa
Rām, Bā, 2, 17.1 pādabaddho 'kṣarasamas tantrīlayasamanvitaḥ /
Rām, Bā, 4, 7.2 jātibhiḥ saptabhir yuktaṃ tantrīlayasamanvitam //
Rām, Ay, 85, 24.2 viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ //
Rām, Utt, 84, 14.2 gāyetāṃ madhuraṃ geyaṃ tantrīlayasamanvitam //
Rām, Utt, 85, 3.1 pramāṇair bahubhir baddhāṃ tantrīlayasamanvitām /
Daśakumāracarita
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Kūrmapurāṇa
KūPur, 1, 4, 53.2 sargarakṣālayaguṇairnirguṇo 'pi nirañjanaḥ /
KūPur, 1, 10, 75.2 sargarakṣālayaguṇairniṣkalaḥ parameśvaraḥ //
KūPur, 1, 25, 98.2 sargarakṣālayaguṇairnirguṇo 'pi nirañjanaḥ //
Liṅgapurāṇa
LiPur, 2, 1, 11.2 agāyata hariṃ tatra tālavarṇalayānvitam //
LiPur, 2, 3, 32.2 agāyata hariṃ tatra tālavarṇalayānvitam //
Matsyapurāṇa
MPur, 1, 33.1 tato layānte sarvasya sthāvarasya carasya ca /
MPur, 2, 8.2 vidyutpatākaḥ śoṇastu saptaite layavāridāḥ //
MPur, 154, 43.1 tantrītrayalayopetaṃ siddhagandharvakiṃnaraiḥ /
MPur, 154, 458.2 surāḥ svakaṃ kimiti sarāgamūrjitaṃ vicāryate niyatalayatrayānugam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 10.2, 1.30 layakāle pañca mahābhūtāni tanmātreṣu līyante tāny ekādaśendriyaiḥ sahāhaṃkāre sa ca buddhau sā ca pradhāne layaṃ yātīti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.37 nāpyanityatvaṃ tattvāntare layābhāvāt /
Viṣṇupurāṇa
ViPur, 1, 14, 36.2 layasthānaṃ ca yas tasmai namaḥ prakṛtidharmiṇe //
ViPur, 5, 13, 18.1 śanaiḥ śanairjagau gopī kācittasya layānugam /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 15.1, 1.1 striyo 'nnapānam aiśvaryam iti dṛṣṭaviṣaye vitṛṣṇasya svargavaidehyaprakṛtilayatvaprāptāv ānuśravikaviṣaye vitṛṣṇasya divyādivyaviṣayasaṃprayoge 'pi cittasya viṣayadoṣadarśinaḥ prasaṃkhyānabalād anābhogātmikā heyopādeyaśūnyā vaśīkārasaṃjñā vairāgyam //
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 37.1 viśvasya yaḥ sthitilayodbhavahetur ādyo yogeśvarair api duratyayayogamāyaḥ /
BhāgPur, 11, 4, 4.2 jñānaṃ svataḥ śvasanato balam oja īhā sattvādibhiḥ sthitilayodbhava ādikartā //
Bhāratamañjarī
BhāMañj, 12, 77.1 tāmuvāca hasankṛṣṇaḥ svecchāsṛṣṭalayodayaḥ /
Garuḍapurāṇa
GarPur, 1, 4, 2.3 sargasthitilayāntāṃ tāṃ viṣṇoḥ krīḍāṃ purātanīm //
GarPur, 1, 4, 3.2 paramātmā paraṃ brahma jagajjanilayādikṛt //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 2.0 yathā caikasmāt tūlakārpāsādidravyād anekākārapaṭādyutpattiḥ evaṃ paramakāraṇāt sargasthitilayādhārākhyāt sargādau māyātattvājjagadutpattir iti na kaścid doṣaḥ //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.1 yadā tv ekatra saṃrūḍhas tadā tasya layodayau /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 7.1 śivādikṣityanto vitatavitato yo 'dhvavibhavaḥ sphurannānāsargasthitilayadaśācitritatanuḥ /
Tantrasāra
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
Tantrāloka
TĀ, 3, 100.1 anantaśaktivaicitryalayodayakaleśvaraḥ /
TĀ, 3, 113.1 boddhavyo layabhedena bindurvimalatārakaḥ /
TĀ, 5, 28.2 taccakrabhābhistatrārthe sṛṣṭisthitilayakramāt //
TĀ, 6, 144.1 agnivegeritā loke jane syurlayakevalāḥ /
TĀ, 6, 172.1 tallayo vāntarastasmādekaḥ sṛṣṭilayeśitā /
TĀ, 6, 182.1 layodayā iti prāṇe ṣaṣṭyabdodayakīrtanam /
TĀ, 7, 63.2 ataḥ saṃvitpratiṣṭhānau yato viśvalayodayau //
TĀ, 7, 70.2 atra madhyamasaṃcāriprāṇodayalayāntare //
TĀ, 8, 379.1 śrīmanmataṅgaśāstre ca layākhyaṃ tattvamuttamam /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 40.2 sṛṣṭisthitilayādīnāṃ kartāro nātra saṃśayaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 11.0 ayaṃ ca layakramo mokṣe'pi bhavati //
ĀVDīp zu Ca, Śār., 1, 69.2, 15.0 cakravat parivartata iti punaḥ punar layasargābhyāṃ yujyate //
ĀVDīp zu Ca, Śār., 1, 69.2, 18.0 udayapralayau janmamaraṇe kiṃvā layasargau //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 4.1 sṛṣṭisthitilayānākhyābhāsaśaktiprasāraṇāt /
ŚSūtraV zu ŚSūtra, 3, 4.1, 4.0 saṃhāraḥ saṃvidekāgnisadbhāvo layacintayā //
ŚSūtraV zu ŚSūtra, 3, 38.1, 4.0 sṛṣṭisthitilayākāraṃ turyeṇaiva tadādinā //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 34.1 layo laya iti prāhuḥ kīdṛśaṃ layalakṣaṇam /
HYP, Caturthopadeśaḥ, 38.2 bhavec cittalayānandaḥ śūnye citsukharūpiṇi //
HYP, Caturthopadeśaḥ, 66.1 śryādināthena sapādakoṭilayaprakārāḥ kathitā jayanti /
HYP, Caturthopadeśaḥ, 78.2 layodbhavam idaṃ saukhyaṃ rājayogād avāpyate //
HYP, Caturthopadeśaḥ, 103.1 sarve haṭhalayopāyā rājayogasya siddhaye /
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 15.0 layaviśeṣādubhayoḥ sāmyamiti rahasyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 47.1 tvaṃ patistvaṃ jagatkartā tvameva layakṛdvibho /
Sātvatatantra
SātT, 3, 17.1 karma caturvidhaṃ proktaṃ sṛṣṭisthitilayātmakam /