Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rājanighaṇṭu
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śivasūtravārtika
Abhinavacintāmaṇi
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 4, 38.2 prāvṛtyānucakārāsya ceṣṭitaṃ dhīralīlayā //
Lalitavistara
LalVis, 5, 12.1 māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat /
LalVis, 7, 27.2 atha māyādevī gaganatalagateva vidyut dṛṣṭiṃ dakṣiṇaṃ bāhuṃ prasārya plakṣaśākhāṃ gṛhītvā salīlaṃ gaganatalaṃ prekṣamāṇā vijṛmbhamānā sthitābhūt /
LalVis, 12, 74.6 atha bodhisattvo 'saṃbhrānta evātvaran dakṣiṇena pāṇinā salīlaṃ devadattaṃ kumāraṃ gṛhītvā trirgaganatale parivartya mānanigrahārthamavihiṃsābuddhyā maitreṇa cittena dharaṇītale nikṣipati sma /
Mahābhārata
MBh, 1, 16, 7.3 līlayā [... au6 Zeichenjh] madhusūdanaḥ /
MBh, 1, 178, 16.5 jahāsa rājñāṃ bahuvīryabhājāṃ līlāvilāsāñcitalocanāntā //
MBh, 1, 197, 29.15 murāriḥ keśihantā ca līlāmānuṣavigrahaḥ /
MBh, 7, 103, 14.1 yathā hi govṛṣo varṣaṃ pratigṛhṇāti līlayā /
MBh, 12, 56, 57.2 līlayā caiva kurvanti sāvajñāstasya śāsanam /
MBh, 12, 271, 13.1 līlayālpaṃ yathā gātrāt pramṛjyād ātmano rajaḥ /
MBh, 12, 297, 17.1 līlayālpaṃ yathā gātrāt pramṛjyād rajasaḥ pumān /
MBh, 13, 14, 128.2 śareṇaikena govinda mahādevena līlayā //
Rāmāyaṇa
Rām, Bā, 12, 12.1 dātavyam annaṃ vidhivat satkṛtya na tu līlayā /
Rām, Bā, 12, 28.2 avajñayā na dātavyaṃ kasyacil līlayāpi vā /
Rām, Bā, 61, 12.2 sābhimānaṃ naraśreṣṭha salīlam idam abruvan //
Rām, Bā, 66, 15.2 līlayā sa dhanur madhye jagrāha vacanān muneḥ //
Rām, Bā, 66, 16.2 āropayat sa dharmātmā salīlam iva tad dhanuḥ //
Rām, Ār, 24, 16.2 mumoca līlayā rāmaḥ kaṅkapattrān ajihmagān //
Rām, Ār, 24, 17.1 te śarāḥ śatrusainyeṣu muktā rāmeṇa līlayā /
Rām, Ki, 11, 49.2 rāghavo dundubheḥ kāyaṃ pādāṅguṣṭhena līlayā /
Rām, Yu, 43, 27.2 kadanaṃ sumahaccakrur līlayā hariyūthapāḥ //
Rām, Utt, 16, 21.2 pādāṅguṣṭhena taṃ śailaṃ pīḍayāmāsa līlayā //
Rām, Utt, 31, 24.1 tataḥ salīlaṃ prahasan rāvaṇo rākṣasādhipaḥ /
Rām, Utt, 36, 4.1 spṛṣṭamātrastataḥ so 'tha salīlaṃ padmajanmanā /
Rām, Utt, 61, 12.1 tataḥ prahasya lavaṇo vṛkṣam utpāṭya līlayā /
Saundarānanda
SaundĀ, 6, 32.1 saṃdṛśya bhartuśca vibhūṣaṇāni vāsāṃsi vīṇāprabhṛtīṃśca līlāḥ /
Agnipurāṇa
AgniPur, 5, 11.1 dhanurāpūrayāmāsa līlayā sa babhañja tat /
Amarakośa
AKośa, 1, 236.2 helā līletyamī hāvāḥ kriyāḥ śṛṅgārabhāvajāḥ //
AKośa, 1, 237.1 dravakeliparīhāsāḥ krīḍā līlā ca narma ca /
Amaruśataka
AmaruŚ, 1, 70.1 līlātāmarasāhato 'nyavanitāniḥśaṅkadaṣṭādharaḥ kaścitkesaradūṣitekṣaṇa iva vyāmīlya netre sthitaḥ /
AmaruŚ, 1, 88.2 dṛṣṭā kopavidhāyi maṇḍanamidaṃ prātaściraṃ preyaso līlātāmarasodare mṛgadṛśaḥ śvāsāḥ samāptiṃ gatāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 19.1 śṛṅgāralīlābhirataṃ gandharvādhyuṣitaṃ vadet /
AHS, Utt., 39, 113.2 ghanodaye 'pi vātārtaḥ sadā vā grīṣmalīlayā //
Bodhicaryāvatāra
BoCA, 9, 23.2 vandhyāduhitṛlīleva kathyamānāpi sā mudhā //
BoCA, 9, 166.1 ajarāmaralīlānāmevaṃ viharatāṃ satām /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 161.2 kṛcchrām āpadam āpannā līlayaiva tvayoddhṛtāḥ //
BKŚS, 18, 11.2 vidyāḥ śikṣayatā nīto bālalīlānabhijñātām //
BKŚS, 20, 63.1 yena cāntaḥpurārakṣaparikṣiptena līlayā /
BKŚS, 24, 44.1 gomukhas tu tato vīṇām avādayata līlayā /
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 1, 65.1 praṇatayā tayā śabaryā salīlam alāpi rājan ātmapallīsamīpe padavyāṃ vartamānasya śakrasamānasya mithileśvarasya sarvasvamapaharati śabarasainye maddayitenāpahṛtya kumāra eṣa mahyamarpito vyavardhata iti //
DKCar, 1, 3, 8.2 tato 'rdharātre teṣāṃ mama ca śṛṅkhalābandhanaṃ nirbhidya tairanugamyamāno nidritasya dvāḥsthagaṇasyāyudhajālamādāya purarakṣānpurato 'bhimukhāgatān paṭuparākramalīlayābhidrāvya mānapālaśibiraṃ prāviśam /
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 15.3 sā mānasāramahiṣī sakhīsametāyā duhiturnānāvidhāṃ vihāralīlāmanubhavantī kṣaṇaṃ sthitvā duhitrā sametā nijāgāragamanāyodyuktā babhūva /
DKCar, 1, 5, 23.4 punarapi rājavāhanaṃ samyagālokya asyāṃ līlāvanau pāṇḍuratānimittaṃ kim iti sābhiprāyaṃ vihasyāpṛcchat /
DKCar, 2, 2, 201.1 athāsau nagaradevateva nagaramoṣaroṣitā līlākaṭākṣamālāśṛṅkhalābhir nīlotpalapalāśaśyāmalābhir mām abadhnāt //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
DKCar, 2, 6, 44.1 līlāśithilaṃ ca bhūmau muktavatī //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 58.0 na ca sa yakṣas tadadhiṣṭhāyī kenacinnarendreṇa tasyā līlāñcitanīlanīrajadarśanāyā darśanaṃ sahate tadatra sahyatāṃ trīṇyahāni yairahaṃ yatiṣye 'rthasyāsya sādhanāya iti //
DKCar, 2, 7, 61.0 kṣaṇadāndhakāragandhahastidāraṇaikakesariṇam kanakaśailaśṛṅgaraṅgalāsyalīlānaṭam gaganasāgaraghanataraṅgarājilaṅghanaikanakram kāryākāryasākṣiṇam sahasrārciṣaṃ sahasrākṣadigaṅganāṅgarāgarāgāyitakiraṇajālam raktanīrajāñjalinārādhya nijaniketanaṃ nyaśiśriyam //
DKCar, 2, 7, 89.0 gataṃ ca kīrṇakeśaṃ saṃhatakarṇanāsaṃ sarasastalaṃ hāstinaṃ nakralīlayā nīrātinilīnatayā taṃ tathā śayānaṃ kandharāyāṃ kanthayā vyagrahīṣam //
DKCar, 2, 7, 100.0 atha sā harṣakāṣṭhāṃ gatena hṛdayeneṣadālakṣya daśanadīdhitilatāṃ līlālasaṃ lāsayantī lalitāñcitakaraśākhāntaritadantacchadakisalayā harṣajalakledajarjaranirañjanekṣaṇā racitāñjaliḥ nitarāṃ jāne yadi na syādaindrajālikasya jālaṃ kiṃcid etādṛśam //
DKCar, 2, 8, 218.0 yadyevamudyāne tiṣṭha iti taṃ jarantamādiśya tatprakāraikapārśve kvacicchūnyamaṭhikāyāṃ mātrāḥ samavatārya tadrakṣaṇaniyuktarājaputraḥ kṛtakuśīlavaveṣalīlaḥ pracaṇḍavarmāṇametyānvarañjayam //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kirātārjunīya
Kir, 8, 16.1 salīlam āsaktalatāntabhūṣaṇaṃ samāsajantyā kusumāvataṃsakam /
Kir, 8, 49.1 priyaiḥ salīlaṃ karavārivāritaḥ pravṛddhaniḥśvāsavikampitastanaḥ /
Kir, 15, 5.2 lalau līlāṃ lalo 'lolaḥ śaśīśaśiśuśīḥ śaśan //
Kir, 15, 36.1 parimohayamāṇena śikṣālāghavalīlayā /
Kir, 16, 30.2 madena mīlannayanāḥ salīlaṃ nāgā iva srastakarā niṣeduḥ //
Kir, 17, 53.2 vicikṣipe śūlabhṛtā salīlaṃ sa patribhir dūram adūrapātaiḥ //
Kumārasaṃbhava
KumSaṃ, 1, 34.1 sā rājahaṃsair iva saṃnatāṅgī gateṣu līlāñcitavikrameṣu /
KumSaṃ, 1, 47.2 tāṃ vīkṣya līlācaturām anaṅgaḥ svacāpasaundaryamadaṃ mumoca //
KumSaṃ, 3, 56.2 pratikṣaṇaṃ saṃbhramaloladṛṣṭir līlāravindena nivārayantī //
KumSaṃ, 5, 19.1 klamaṃ yayau kandukalīlayāpi yā tayā munīnāṃ caritaṃ vyagāhyata /
KumSaṃ, 6, 84.2 līlākamalapatrāṇi gaṇayāmāsa pārvatī //
KumSaṃ, 7, 58.2 utsṛṣṭalīlāgatir ā gavākṣād alaktakāṅkāṃ padavīṃ tatāna //
Kāmasūtra
KāSū, 2, 5, 35.1 kālayogācca deśād deśāntaram upacāraveṣalīlāś cānugacchanti /
KāSū, 2, 6, 36.1 bhūmau vā catuṣpadavad āsthitāyā vṛṣalīlayāvaskandanaṃ dhenukam //
KāSū, 2, 9, 2.1 tatra strīrūpiṇī striyā veṣamālāpaṃ līlāṃ bhāvaṃ mṛdutvaṃ bhīrutvaṃ mugdhatām asahiṣṇutāṃ vrīḍāṃ cānukurvīta //
KāSū, 3, 3, 5.13 parijanānavaṣṭabhya tāstāśca līlā darśayati /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 93.2 līlānṛtyaṃ karotīti ramyaṃ rūpakarūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 207.1 iti prauḍhāṅganābaddharatilīlasya rāgiṇaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 41.1 sa mārutākampitapītavāsā bibhrat salīlaṃ śaśibhāsamabjam /
Kūrmapurāṇa
KūPur, 1, 2, 90.2 anyonyaṃ praṇatāścaiva līlayā parameśvarāḥ //
KūPur, 1, 4, 54.2 nānākṛtikriyārūpanāmavanti svalīlayā //
KūPur, 1, 9, 10.1 kadācit tasya suptasya līlārthaṃ divyamadbhutam /
KūPur, 1, 9, 34.1 kiṃtu līlārthamevaitanna tvāṃ bādhitumicchayā /
KūPur, 1, 14, 42.1 tato bandhuprayuktena siṃhenaikena līlayā /
KūPur, 1, 14, 61.1 bhagasya netre cotpāṭya karajāgreṇa līlayā /
KūPur, 1, 14, 62.1 tathā candramasaṃ devaṃ pādāṅguṣṭhena līlayā /
KūPur, 1, 14, 63.1 vahnerhastadvayaṃ chittvā jihvāmutpāṭya līlayā /
KūPur, 1, 15, 42.3 tāni cāśeṣato devo nāśayāmāsa līlayā //
KūPur, 1, 15, 136.2 nītaṃ keśavamāhātmyāllīlayaiva raṇājire //
KūPur, 1, 17, 4.2 dadāha bāṇasya puraṃ śareṇaikena līlayā //
KūPur, 1, 20, 24.2 bhañjayāmāsa cādāya gatvāsau līlayaiva hi //
KūPur, 1, 25, 6.1 kadācit tatra līlārthaṃ devakīnandavardhanaḥ /
KūPur, 1, 25, 16.2 bahūni kṛtvā rūpāṇi pūrayāmāsa līlayā //
KūPur, 1, 26, 3.2 vijitya līlayā śakraṃ jitvā bāṇaṃ mahāsuram //
KūPur, 1, 26, 20.1 tato nārāyaṇaḥ kṛṣṇo līlayaiva jaganmayaḥ /
KūPur, 2, 7, 19.1 māyāpāśena badhnāmi paśūnetān svalīlayā /
KūPur, 2, 31, 97.2 jagāma līlayā devo lokānāṃ hitakāmyayā //
KūPur, 2, 37, 6.2 līlālaso mahābāhuḥ pīnāṅgaścārulocanaḥ //
KūPur, 2, 44, 32.2 karoti dehān vividhān grasate caiva līlayā //
Liṅgapurāṇa
LiPur, 1, 1, 24.1 sargapratiṣṭhāsaṃhāralīlārthaṃ liṅgarūpiṇam /
LiPur, 1, 2, 40.2 sarvāvasthāsu viṣṇoś ca jananaṃ līlayaiva tu //
LiPur, 1, 2, 48.2 līlayā caiva kṛṣṇena svakulasya ca saṃhṛtiḥ //
LiPur, 1, 4, 53.2 līlayā devadevena sargāstvīdṛgvidhāḥ kṛtāḥ //
LiPur, 1, 4, 55.2 pradhānādipravṛttāni līlayā prākṛtāni tu //
LiPur, 1, 9, 56.2 athavānugrahārthaṃ ca līlārthaṃ vā tadā muniḥ //
LiPur, 1, 17, 29.2 prasādāddhi bhavānaṇḍānyanekānīha līlayā //
LiPur, 1, 17, 31.1 ākāśādīni bhūtāni bhautikāni ca līlayā /
LiPur, 1, 20, 7.2 ātmārāmeṇa krīḍārthaṃ līlayākliṣṭakarmaṇā //
LiPur, 1, 34, 19.1 dhyāyanti ye mahādevaṃ līlāsadbhāvabhāvitāḥ /
LiPur, 1, 37, 30.2 rajasā sarvalokānāṃ sargalīlāpravartakam //
LiPur, 1, 69, 80.2 tathā duṣṭakṣitīśānāṃ līlayaiva raṇājire //
LiPur, 1, 70, 94.1 nānākṛtikriyārūpanāmavanti svalīlayā /
LiPur, 1, 71, 52.2 līlayā devadaityendravibhāgamakaroddharaḥ //
LiPur, 1, 71, 121.1 līlāṃbujena cāhatya kalamāha vṛṣadhvajam /
LiPur, 1, 71, 130.2 so'pi līlālaso bālo nanartārtiharaḥ prabhuḥ //
LiPur, 1, 72, 59.2 praṇemurālokya sahasranetraṃ salīlamaṃbā tanayaṃ yathendram //
LiPur, 1, 72, 97.1 manvāma nūnaṃ bhagavānpinākī līlārthametatsakalaṃ pravarttum /
LiPur, 1, 72, 105.2 puṣyayoge'pi samprāpte līlāvaśamumāpatim //
LiPur, 1, 72, 107.2 yatastasmājjagannātha līlāṃ tyaktumihārhasi //
LiPur, 1, 72, 154.2 līlālasenāṃbikayā kṣaṇena dagdhaṃ kileṣuś ca tadātha muktaḥ //
LiPur, 1, 76, 11.2 indriyāṇīndriyādeva līlayā parameśvaram //
LiPur, 1, 89, 37.2 atihāsam avaṣṭambhaṃ līlāsvecchāpravartanam //
LiPur, 1, 92, 188.1 anugṛhya gaṇatvaṃ ca prāpayāmāsa līlayā /
LiPur, 1, 93, 5.2 līlayā cāprayatnena trāsayāmāsa vāsavam //
LiPur, 1, 94, 30.1 dharā pratiṣṭhitā hyevaṃ devadevena līlayā /
LiPur, 1, 94, 31.1 brahmaṇaś ca tathānyeṣāṃ devānāmapi līlayā /
LiPur, 1, 95, 26.1 dvijaśāpacchalenaivam avatīrṇo'si līlayā /
LiPur, 1, 97, 16.2 niśamyāsya vacaḥ śūlī pādāṅguṣṭhena līlayā /
LiPur, 1, 97, 27.1 gaṅgā niruddhā bāhubhyāṃ līlārthaṃ himavadgirau /
LiPur, 1, 100, 16.2 bhagasya netre cotpāṭya karajāgreṇa līlayā //
LiPur, 1, 100, 17.2 tathā candramasaṃ devaṃ pādāṅguṣṭhena līlayā //
LiPur, 1, 100, 19.1 vahnerhastadvayaṃ chittvā jihvāmutpāṭya līlayā /
LiPur, 1, 100, 21.2 trayaś ca triśataṃ teṣāṃ trisāhasraṃ ca līlayā //
LiPur, 1, 100, 27.2 tataścorasi taṃ devaṃ līlayaiva raṇājire //
LiPur, 1, 100, 47.1 kalpayāmāsa vai vaktraṃ līlayā ca mahān bhavaḥ /
LiPur, 1, 101, 30.1 līlayaiva mahāsenaḥ prabalaṃ tārakāsuram /
LiPur, 1, 102, 31.2 stambhitaḥ śiśurūpeṇa devadevena līlayā //
LiPur, 2, 8, 27.2 gatvāsau dhaundhumūkaśca yena kenāpi līlayā //
LiPur, 2, 18, 10.1 saumyena saumyaṃ grasati tejasā svena līlayā /
LiPur, 2, 18, 25.2 visṛjatyeṣa deveśo vāsayatyapi līlayā //
LiPur, 2, 54, 22.2 gāndhāraśca mahādevo devānāmapi līlayā //
Matsyapurāṇa
MPur, 148, 100.2 kṛtābhirāgojjvalakuṅkumāṅkure kapolalīlālikadambasaṃkule //
MPur, 153, 186.2 pṛṣatkaiśca rūkṣairvikāraprayuktaṃ cakārānilaṃ līlayaivāsureśaḥ //
MPur, 153, 204.2 jagrāha vāmahastena bālakandukalīlayā //
MPur, 154, 81.2 jaladhīnāṃ mahāvelā tvaṃ ca līlā vilāsinām //
MPur, 154, 563.0 so'pi nirvartya sarvān gaṇān sasmayamāha bālatvalīlārasāviṣṭadhīḥ //
MPur, 154, 577.2 parikrīḍate bālalīlāvihārī gaṇeśādhipo devatānandakārī /
MPur, 154, 577.3 nikuñjeṣu vidyādharairgītaśīlaḥ pinākīva līlāvilāsaiḥ salīlaḥ //
MPur, 154, 577.3 nikuñjeṣu vidyādharairgītaśīlaḥ pinākīva līlāvilāsaiḥ salīlaḥ //
MPur, 159, 43.1 jaya janitasaṃbhrama līlālūnākhilārāte jaya sakalalokatāraka ditijāsuravaratārakāntaka /
MPur, 160, 4.2 kiṃ bāla yoddhukāmo'si krīḍa kandukalīlayā //
MPur, 174, 13.2 vāyvīritair jalākāraiḥ kurvaṃllīlāḥ sahasraśaḥ //
MPur, 174, 45.1 pakṣābhyāṃ cārupatrābhyāmāvṛtya divi līlayā /
Meghadūta
Megh, Pūrvameghaḥ, 39.1 pādanyāsaiḥ kvaṇitaraśanās tatra līlāvadhūtai ratnacchāyākhacitavalibhiś cāmaraiḥ klāntahastāḥ /
Megh, Uttarameghaḥ, 2.1 haste līlākamalam alake bālakundānuviddhaṃ nītā lodhraprasavarajasā pāṇḍutām ānane śrīḥ /
Suśrutasaṃhitā
Su, Utt., 37, 9.1 bālalīlādharo yo 'yaṃ devo rudrāgnisaṃbhavaḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 39.2 līlodyānaṃ devanaṃ syād riñcholī paṅktir āvalī //
Viṣṇupurāṇa
ViPur, 5, 6, 31.2 ekasthānasthitau goṣṭhe ceraturbālalīlayā //
ViPur, 5, 7, 39.1 manuṣyalīlāṃ bhagavanbhajatā bhavatā surāḥ /
ViPur, 5, 7, 39.2 viḍambayantastvallīlāṃ sarva eva sadāsate //
ViPur, 5, 8, 11.2 kṛṣṇaścikṣepa tālāgre balabhadraśca līlayā //
ViPur, 5, 11, 16.3 utpāṭyaikakareṇaiva dhārayāmāsa līlayā //
ViPur, 5, 13, 26.2 bāhumāsphoṭya kṛṣṇasya līlāsarvasvamādade //
ViPur, 5, 13, 28.2 gopī bravīti caivānyā kṛṣṇalīlānukāriṇī //
ViPur, 5, 13, 31.2 padānyetāni kṛṣṇasya līlālaṃkṛtagāminaḥ //
ViPur, 5, 14, 10.2 na cacāla tataḥ sthānādavajñāsmitalīlayā //
ViPur, 5, 16, 19.1 sādhu sādhu jagannātha līlayaiva yadacyuta /
ViPur, 5, 19, 13.2 jagmaturlīlayā vīrau mattau bālagajāviva //
ViPur, 5, 20, 31.1 mṛgamadhye yathā siṃhau garvalīlāvalokinau /
ViPur, 5, 20, 35.1 ariṣṭo dhenukaḥ keśī līlayaiva mahātmanā /
ViPur, 5, 20, 36.2 prayāti līlayā yoṣinmanonayananandanaḥ //
ViPur, 5, 20, 58.1 kṛṣṇo 'pi yuyudhe tena līlayaiva jaganmayaḥ /
ViPur, 5, 20, 78.2 sunāmā balabhadreṇa līlayaiva nipātitaḥ //
ViPur, 5, 22, 14.1 manuṣyadharmaśīlasya līlā sā jagataḥ pateḥ /
ViPur, 5, 22, 18.2 līlā jagatpatestasya chandataḥ sampravartate //
ViPur, 5, 26, 10.2 nirjitaḥ pātitaścorvyāṃ līlayaiva sa cakriṇā //
ViPur, 5, 30, 1.3 sabhāryaṃ ca hṛṣīkeśaṃ līlayaiva vahanyayau //
ViPur, 5, 30, 56.2 cicheda līlayaiveśo jagatāṃ madhusūdanaḥ //
ViPur, 5, 33, 20.2 dānavānāṃ balaṃ viṣṇuścūrṇayāmāsa līlayā //
ViPur, 5, 33, 42.2 līleyaṃ sarvabhūtasya tava ceṣṭopalakṣaṇā //
ViPur, 5, 34, 1.3 jigāya śakraṃ śarvaṃ ca sarvāndevāṃśca līlayā //
ViPur, 5, 34, 36.2 cakramutsṛṣṭamakṣeṣu krīḍāsaktena līlayā //
ViPur, 5, 38, 69.1 pārthaitatsarvabhūtasya harerlīlāviceṣṭitam /
ViPur, 6, 7, 71.2 devatiryaṅmanuṣyādiceṣṭāvanti svalīlayā //
Śatakatraya
ŚTr, 2, 2.2 vacobhir īrṣyākalahena līlayā samastabhāvaiḥ khalu bandhanaṃ striyaḥ //
ŚTr, 2, 3.2 līlāmandaṃ prasthitaṃ ca sthitaṃ ca strīṇām etad bhūṣaṇaṃ cāyudhaṃ ca //
ŚTr, 2, 4.1 kvacit sabhrūbhaṅgaiḥ kvacid api ca lajjāparigataiḥ kvacid bhūritrastaiḥ kvacid api ca līlāvilalitaiḥ /
ŚTr, 2, 6.2 gatānām ārambhaḥ kisalayitalīlāparikaraḥ spṛśantyās tāruṇyaṃ kim iva na hi ramyaṃ mṛgadṛśaḥ //
ŚTr, 2, 38.2 no cen mugdhāṅganānāṃ stanajaghanaghanābhogasambhoginīnāṃ sthūlopasthasthalīṣu sthagitakaratalasparśalīlodyamānām //
ŚTr, 2, 40.2 abhinavamadalīlālālasaṃ sundarīṇāṃ stanabharaparikhinnaṃ yauvanaṃ vā vanaṃ vā //
ŚTr, 2, 64.1 bāle līlāmukulitam amī mantharā dṛṣṭipātāḥ kiṃ kṣipyante virama virama vyartha eṣa śramas te /
ŚTr, 3, 1.1 cūḍottaṃsitacandracārukalikācañcacchikhābhāsvaro līlādagdhavilolakāmaśalabhaḥ śreyodaśāgre sphuran /
ŚTr, 3, 36.2 līlā yauvanalālasās tanubhṛtām ity ākalayya drutaṃ yoge dhairyasamādhisiddhisulabhe buddhiṃ vidadhvaṃ budhāḥ //
ŚTr, 3, 69.1 agre gītaṃ sarasakavayaḥ pārśvayor dākṣiṇātyāḥ paścāllīlāvalayaraṇitaṃ cāmaragrāhiṇīnām /
ŚTr, 3, 85.2 yo 'yaṃ dhatte viṣayakariṇo gāḍhagūḍhābhimānakṣībasyāntaḥ karaṇakariṇaḥ saṃyamālānalīlām //
Aṣṭāvakragīta
Aṣṭāvakragīta, 4, 1.2 hantātmajñasya dhīrasya khelato bhogalīlayā /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 17.2 brūhi naḥ śraddadhānānāṃ līlayā dadhataḥ kalāḥ //
BhāgPur, 1, 3, 36.2 sa vā idaṃ viśvam amoghalīlaḥ sṛjaty avaty atti na sajjate 'smin //
BhāgPur, 1, 10, 24.2 ya eka īśo jagadātmalīlayā sṛjatyavatyatti na tatra sajjate //
BhāgPur, 1, 16, 8.3 aho nṛloke pīyeta harilīlāmṛtaṃ vacaḥ //
BhāgPur, 2, 1, 9.1 pariniṣṭhito 'pi nairguṇya uttamaślokalīlayā /
BhāgPur, 2, 2, 12.1 adīnalīlāhasitekṣaṇollasadbhrūbhaṅgasaṃsūcitabhūryanugraham /
BhāgPur, 2, 4, 12.2 namaḥ parasmai puruṣāya bhūyase sadudbhavasthānanirodhalīlayā /
BhāgPur, 2, 7, 32.2 dhartocchilīndhram iva saptadināni saptavarṣo mahīdhram anaghaikakare salīlam //
BhāgPur, 3, 2, 2.2 tan naicchad racayan yasya saparyāṃ bālalīlayā //
BhāgPur, 3, 2, 12.1 yan martyalīlaupayikaṃ svayogamāyābalaṃ darśayatā gṛhītam /
BhāgPur, 3, 2, 30.2 līlayā vyanudat tāṃs tān bālaḥ krīḍanakān iva //
BhāgPur, 3, 2, 33.2 gotralīlātapatreṇa trāto bhadrānugṛhṇatā //
BhāgPur, 3, 5, 22.1 atha te bhagavallīlā yogamāyorubṛṃhitāḥ /
BhāgPur, 3, 7, 2.3 līlayā cāpi yujyeran nirguṇasya guṇāḥ kriyāḥ //
BhāgPur, 3, 9, 14.2 viśvodbhavasthitilayeṣu nimittalīlārāsāya te nama idaṃ cakṛmeśvarāya //
BhāgPur, 3, 10, 11.3 puruṣas tadupādānam ātmānaṃ līlayāsṛjat //
BhāgPur, 3, 10, 18.1 rajobhājo bhagavato līleyaṃ harimedhasaḥ /
BhāgPur, 3, 13, 26.2 vinadya bhūyo vibudhodayāya gajendralīlo jalam āviveśa //
BhāgPur, 3, 13, 33.1 jaghāna rundhānam asahyavikramaṃ sa līlayebhaṃ mṛgarāḍ ivāmbhasi /
BhāgPur, 3, 13, 34.1 tamālanīlaṃ sitadantakoṭyā kṣmām utkṣipantaṃ gajalīlayāṅga /
BhāgPur, 3, 13, 48.2 rasāyā līlayonnītām apsu nyasya yayau hariḥ //
BhāgPur, 3, 14, 3.1 tasya coddharataḥ kṣauṇīṃ svadaṃṣṭrāgreṇa līlayā /
BhāgPur, 3, 15, 21.1 śrī rūpiṇī kvaṇayatī caraṇāravindaṃ līlāmbujena harisadmani muktadoṣā /
BhāgPur, 3, 19, 9.2 līlayā miṣataḥ śatroḥ prāharad vātaraṃhasam //
BhāgPur, 3, 19, 11.2 jagrāha līlayā prāptāṃ garutmān iva pannagīm //
BhāgPur, 3, 20, 6.2 rasajñaḥ ko nu tṛpyeta harilīlāmṛtaṃ piban //
BhāgPur, 3, 20, 8.3 līlāṃ hiraṇyākṣam avajñayā hataṃ saṃjātaharṣo munim āha bhārataḥ //
BhāgPur, 3, 20, 30.2 sunāsāṃ sudvijāṃ snigdhahāsalīlāvalokanām //
BhāgPur, 3, 26, 4.2 yadṛcchayaivopagatām abhyapadyata līlayā //
BhāgPur, 3, 28, 6.2 vaikuṇṭhalīlābhidhyānaṃ samādhānaṃ tathātmanaḥ //
BhāgPur, 4, 7, 46.2 stūyamāno nadallīlayā yogibhir vyujjahartha trayīgātra yajñakratuḥ //
BhāgPur, 4, 16, 22.2 yo līlayādrīnsvaśarāsakoṭyā bhindansamāṃ gāmakarodyathendraḥ //
BhāgPur, 8, 6, 38.1 giriṃ cāropya garuḍe hastenaikena līlayā /
BhāgPur, 8, 8, 8.2 ramaṇyaḥ svargiṇāṃ valgugatilīlāvalokanaiḥ //
BhāgPur, 11, 18, 36.2 anyāṃś ca niyamāñ jñānī yathāhaṃ līlayeśvaraḥ //
Bhāratamañjarī
BhāMañj, 1, 304.2 vasantavātavyālolalatālīlā vyaḍambayat //
BhāMañj, 1, 571.1 tasminsamunmiṣati manmathabālamitre līlāgurau madhupajālajaṭālakāle /
BhāMañj, 1, 680.2 āvartamānaṃ vyomnīva līlāmaṇḍalitaṃ yaśaḥ //
BhāMañj, 1, 694.1 yayau duryodhanaḥ karṇaṃ līlayālambya pāṇinā /
BhāMañj, 1, 754.2 nirdiśanpādanirghātairdolālīlāmiva kṣitaiḥ //
BhāMañj, 1, 782.1 taṃ bhīmasenaḥ provāca prahasanniva līlayā /
BhāMañj, 1, 848.2 nirākulo yātudhānaṃ līlayā samudaikṣata //
BhāMañj, 1, 1033.1 līlayā parisarpantī sā dadarśa nareśvarān /
BhāMañj, 5, 403.1 ityuktvāsya bhujaṃ skandhe nidadhe sa hi līlayā /
BhāMañj, 12, 74.2 sarvakṣayādvā dveṣādvā sarvajñena ca līlayā //
BhāMañj, 13, 830.2 mṛṇālīlīlayā yena varāheṇoddhṛtā mahī //
BhāMañj, 13, 887.1 alīkalīlācaṭulaiḥ saṃgamairdṛṣṭanaṣṭayā /
BhāMañj, 13, 890.1 līlāśikhaṇḍābharaṇā kā tvaṃ hariṇalocane /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1490.2 ālīya tasthurgātreṣu matsyā valayalīlayā //
BhāMañj, 13, 1641.2 līlālasaḥ sa kālena babhūvācalasaṃnibhaḥ //
BhāMañj, 13, 1681.1 labhate punaraiśvaryamityeva cakralīlayā /
BhāMañj, 13, 1707.2 muniprāpyamanāyāsalīlayā sattvaśālinaḥ //
BhāMañj, 13, 1730.1 purā himagirau gaurī dhūrjaṭeḥ kila līlayā /
BhāMañj, 14, 83.2 ahaṃkāraḥ sa manaso līlayā kena bhedyate //
BhāMañj, 14, 104.2 ityarthito munīndreṇa viśvāviṣkāralīlayā //
Bījanighaṇṭu
BījaN, 1, 60.2 urvaśī caindriṇī līlā kaṅkālī mekhalā śacī //
Garuḍapurāṇa
GarPur, 1, 111, 29.1 līlāṃ karoti yo rājā bhṛtyasvajanagarvitaḥ /
GarPur, 1, 111, 30.3 līlāsukhāni bhogyāni tyajediha mahīpatiḥ //
Gītagovinda
GītGov, 2, 33.2 sukham utkaṇṭhitagopavadhūkathitam vitanotu salīlam //
GītGov, 6, 8.1 muhuḥ avalokitamaṇḍanalīlā /
GītGov, 6, 19.2 iti ākalpavikalpatalparacanāsaṃkalpalīlāśatavyāsaktā api vinā tvayā varatanuḥ naiṣā niśām neṣyati //
GītGov, 7, 13.1 kusumasukumāratanum atanuśaralīlayā /
GītGov, 11, 14.1 smaraśarasubhaganakhena kareṇa sakhīm avalambya salīlam /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 11.1 āraktānāṃ navamadhu śanair āpiban padminīnāṃ kālonnidre kuvalayavane ghūrṇamānaḥ salīlam /
Haṃsasaṃdeśa, 1, 17.1 aṅgīkurvann amṛtarucirām utpatiṣṇoḥ salīlaṃ chāyām antas tava maṇimayo mālyavān eṣa śailaḥ /
Hitopadeśa
Hitop, 3, 10.9 tatas tena sasyarakṣakeṇa cītkāraśabdād gardabho 'yam iti niścitya līlayaiva vyāpāditaḥ /
Kathāsaritsāgara
KSS, 1, 1, 66.2 kailāsaśailataṭakalpitakalpavallilīlāgṛheṣu dayitāṃ ramayann uvāsa //
KSS, 2, 1, 46.2 dohadaṃ rudhirāpūrṇalīlāvāpīnimajjanam //
KSS, 3, 3, 1.2 padmāvatyā ca saṃsaktapānalīlo viviktagaḥ //
KSS, 3, 4, 27.2 pānādilīlayā rājā dinaśeṣaṃ nināya saḥ //
KSS, 4, 3, 69.2 mukhaṃ dadhānaṃ sāmrājyalakṣmīlīlāmbujopamam //
KSS, 5, 2, 223.2 rakṣaḥkoṣaśriyo hastāllīlāmbujam ivāhṛtam //
KSS, 6, 2, 53.2 lakṣmīlīlāravindānāṃ navākaramahīm iva //
Narmamālā
KṣNarm, 1, 65.2 līlayaiva vaśīkṛtya lebhe devagṛhānbahūn //
KṣNarm, 2, 8.2 daṃśakāmā bhujaṅgāste līlākuṭilagāminaḥ //
KṣNarm, 2, 31.1 arundhatīmapi kṣipraṃ pratārayati līlayā /
Rasaratnasamuccaya
RRS, 1, 63.2 apakṣibhāvasaṃkṣubdhaṃ smaralīlāvilokinam //
Rasendracūḍāmaṇi
RCūM, 16, 50.1 varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā /
Rasādhyāya
RAdhy, 1, 5.2 līlayāpi tadā sarve yogāḥ sidhyantyasaṃśayam //
Rājanighaṇṭu
RājNigh, Āmr, 261.2 vargaṃ vaktrāmburuhavalabhīlāsyalīlārasālaṃ vidyāvaidyaḥ khalu saphalayed etam āmnāyabhūmnā //
RājNigh, 13, 177.2 yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 3.0 ucchrāya uccaistvaṃ tasya yā helā līlā tayā upahasito viḍambitas tvatto'dhiko deśo'smāditi hasito harirviṣṇur yaiste //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 38.1 pānopabhogalīlāhāsādiṣu yo bhaved vimarśamayaḥ /
Tantrāloka
TĀ, 4, 138.2 yato jātaṃ jagallīnaṃ yatra ca svakalīlayā //
TĀ, 11, 56.2 aśeṣaśaktipaṭalīlīlālāmpaṭyapāṭavāt //
Ānandakanda
ĀK, 1, 19, 39.2 vimalākāśarucirāḥ kāmalīlotsavapradāḥ //
ĀK, 1, 19, 41.1 prahṛṣṭamīnahaṃsālīlīlālolataraṅgikāḥ /
ĀK, 1, 19, 104.2 tābhirbhujāntaraṃ śliṣyan kurvan līlāṃ muhurmuhuḥ //
Āryāsaptaśatī
Āsapt, 1, 35.2 śikṣasamaye'pi mude ratalīlākālidāsoktī //
Āsapt, 2, 190.1 kopavati pāṇilīlācañcalacūtāṅkure tvayi bhramati /
Āsapt, 2, 201.1 guṇabaddhacaraṇa iti mā līlāvihagaṃ vimuñca sakhi mugdhe /
Āsapt, 2, 342.2 ādātum icchasi mudhā kiṃ līlākamalamohena //
Āsapt, 2, 494.1 līlāgārasya bahiḥ sakhīṣu caraṇātithau mayi priyayā /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 5.1 cakre tato netranimīlanaṃ tu sā pārvvatī narmayutaṃ salīlam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 12.1, 4.0 sadāśivādikṣityantaviśvasargādilīlayā //
ŚSūtraV zu ŚSūtra, 3, 9.1, 2.0 svecchayā svātmacidbhittau svaparispandalīlayā //
ŚSūtraV zu ŚSūtra, 3, 10.1, 3.0 yogī kṛtapadas tatra svendriyaspandalīlayā //
Abhinavacintāmaṇi
ACint, 1, 1.4 līlānāṭyakṛte bhuvo bhagavate kṛṣṇāya tubhyaṃ namaḥ /
Caurapañcaśikā
CauP, 1, 9.1 adyāpi tāṃ nidhuvane madhupānaraktām līlādharāṃ kṛśatanuṃ capalāyatākṣīm /
CauP, 1, 34.2 līlāvadhūtakarapallavakaṅkaṇānāṃ kvāṇo vimūrchati manaḥ sutarāṃ madīyam //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 13.2 nidhāyāmbhonidhau tārkṣyaṃ mocayāmāsa līlayā //
Haribhaktivilāsa
HBhVil, 1, 22.2 līlākathā ca bhagavaddharmāḥ sāyaṃ nijakriyāḥ //
HBhVil, 1, 160.1 tatrāpi bhagavattāṃ svāṃ tanvato gopalīlayā /
HBhVil, 2, 162.2 śaṅkhādidhvanimāṅgalyalīlādyabhinayo hareḥ /
Haṃsadūta
Haṃsadūta, 1, 1.2 tamālaśyāmāṅgo darahasitalīlāñchitamukhaḥ parānandābhogaḥ sphuratu hṛdi me kopipuruṣaḥ //
Haṃsadūta, 1, 37.1 ayaṃ līlāpāṅgasnapitapuravīthīparisaro navāśokottaṃsaścalati purataḥ kaṃsavijayī /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 68.2 yogīndrāṃśam evam abhyāsayogāc citte jātā kācid ānandalīlā //
HYP, Tṛtīya upadeshaḥ, 120.2 kim atra bahunoktena kālaṃ jayati līlayā //
Kokilasaṃdeśa
KokSam, 1, 2.1 tvāmāninyuḥ subhaga śayitaṃ līlayā nīlakeśyo draṣṭuṃ devaṃ varuṇapurataḥ saṃpatantyo vimānaiḥ /
KokSam, 1, 34.2 vidyutvantaṃ navajaladharaṃ manyamānāḥ salīlaṃ nartiṣyanti priyasakha calatpiñchabhārā mayūrāḥ //
KokSam, 1, 51.2 pārśve pārśve paricitanamaskārajātaśramāṇāṃ kṣmādevānāṃ kṣaṇamanubhavaṃstālavṛntasya līlām //
KokSam, 1, 91.1 tvayyākāśe subhaga taṭinīṃ lambamāne salīlaṃ bimbaṃ dṛṣṭvā payasi maṇibhaṅgāmale kampamānam /
KokSam, 2, 10.2 vidyudvallī punarapi navārabdhasaṃbhogalīlāvellatkāntāvipulajaghanasrastakāñcīsamaiva //
KokSam, 2, 13.1 līlāvāpī lasati lalitā tatra sopānamārge māṇikyāṃśusphuraṇasatatasmeranālīkaṣaṇḍā /
KokSam, 2, 21.2 kamraṃ cakraṃ mṛdukarikaradvandvamabje salīle sarvaṃ caitanmadanaghaṭitaṃ saumya sambhūya sābhūt //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 2.1 bhagavān paramaśivabhaṭṭārakaḥ śrutyādyaṣṭādaśavidyāḥ sarvāṇi darśanāni līlayā tattadavasthāpannaḥ praṇīya saṃvinmayyā bhagavatyā bhairavyā svātmābhinnayā pṛṣṭaḥ pañcabhiḥ mukhaiḥ pañcāmnāyān paramārthasārabhūtān praṇināya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 31.2 surāsuragaṇe naṣṭe bhramase līlayārṇave //
SkPur (Rkh), Revākhaṇḍa, 19, 52.1 līlāṃ cakārātha samṛddhatejā ato 'tra me paśyata eva viprāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 53.1 kṛtvā tvaśeṣaṃ kila līlayaiva sa devadevo jagatāṃ vidhātā /
SkPur (Rkh), Revākhaṇḍa, 20, 30.1 tvayā tu līlayā deva padākrāntā ca medinī /
SkPur (Rkh), Revākhaṇḍa, 21, 72.2 devyāstu snānavastraṃ tatpīḍitaṃ līlayā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 46, 20.2 durgamaṃ merupṛṣṭhaṃ sa līlayaiva gato nṛpa //
SkPur (Rkh), Revākhaṇḍa, 46, 22.1 praviveśāsurastatra līlayā svagṛhe yathā /
SkPur (Rkh), Revākhaṇḍa, 48, 52.1 dānavena tato muktaṃ garuḍāstraṃ ca līlayā /
SkPur (Rkh), Revākhaṇḍa, 103, 30.2 haṃsalīlāgatiḥ sā ca mṛgākṣī varavarṇinī //
SkPur (Rkh), Revākhaṇḍa, 103, 48.3 haṃsalīlāgatigamā tvaṃ ca sarvāṅgasundarī //
SkPur (Rkh), Revākhaṇḍa, 169, 25.2 haṃsalīlāgatiḥ subhrūḥ stanabhārāvanāmitā //
SkPur (Rkh), Revākhaṇḍa, 212, 6.1 yatra yatra gṛhe devo līlayā ḍiṇḍamaṃ nyaset /
Sātvatatantra
SātT, 1, 3.2 śrīkṛṣṇasyāprameyasya nānā līlātanūr vibhoḥ //
SātT, 1, 50.1 atha te sampravakṣyāmi līlādehān hareḥ pṛthak /
SātT, 2, 74.1 yal līlātanubhir nityaṃ pālyate sacarācaram /
SātT, 3, 51.2 līlāmānuṣarūpeṇa devakījaṭharaṃ gataḥ //
SātT, 4, 13.1 kiṃtu jñānakriyālīlābhedaiḥ sā trividhā matā /
SātT, 4, 16.1 harilīlāśrutoccāre jātā premamayī tu yā /
SātT, 4, 81.1 harilīlāśrutoccāraṃ yaḥ prītyā kurute sadā /
SātT, 4, 87.1 harilīlāśrutopacārapareṣu satataṃ tvayā /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 126.1 bālakrīḍārato bālabhāṣālīlādinirvṛtaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 164.1 nandyādipramathadhvaṃsī līlājitamaheśvaraḥ /
SātT, 9, 13.1 oṃ namo 'stu kṛṣṇāya vikuṇṭhavedhase tvatpādalīlāśrayajīvabandhave /
SātT, 9, 23.2 mallīlāṃ gadato bhaviṣyati bhavatsarve janā vaiṣṇavāḥ /
SātT, 9, 46.1 viśeṣataḥ kṛṣṇalīlākathā lokasumaṅgalāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 10, 3.1 sadāraktakambala mahādevadūta mṛtakam utthāpaya 2 pratimāṃ cālaya 2 parvatān kampaya 2 līlayā vilasaya 2 īṃ īṃ phaṭ svāhā /