Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 2, 90.2 anyonyaṃ praṇatāścaiva līlayā parameśvarāḥ //
KūPur, 1, 4, 54.2 nānākṛtikriyārūpanāmavanti svalīlayā //
KūPur, 1, 9, 10.1 kadācit tasya suptasya līlārthaṃ divyamadbhutam /
KūPur, 1, 9, 34.1 kiṃtu līlārthamevaitanna tvāṃ bādhitumicchayā /
KūPur, 1, 14, 42.1 tato bandhuprayuktena siṃhenaikena līlayā /
KūPur, 1, 14, 61.1 bhagasya netre cotpāṭya karajāgreṇa līlayā /
KūPur, 1, 14, 62.1 tathā candramasaṃ devaṃ pādāṅguṣṭhena līlayā /
KūPur, 1, 14, 63.1 vahnerhastadvayaṃ chittvā jihvāmutpāṭya līlayā /
KūPur, 1, 15, 42.3 tāni cāśeṣato devo nāśayāmāsa līlayā //
KūPur, 1, 15, 136.2 nītaṃ keśavamāhātmyāllīlayaiva raṇājire //
KūPur, 1, 17, 4.2 dadāha bāṇasya puraṃ śareṇaikena līlayā //
KūPur, 1, 20, 24.2 bhañjayāmāsa cādāya gatvāsau līlayaiva hi //
KūPur, 1, 25, 6.1 kadācit tatra līlārthaṃ devakīnandavardhanaḥ /
KūPur, 1, 25, 16.2 bahūni kṛtvā rūpāṇi pūrayāmāsa līlayā //
KūPur, 1, 26, 3.2 vijitya līlayā śakraṃ jitvā bāṇaṃ mahāsuram //
KūPur, 1, 26, 20.1 tato nārāyaṇaḥ kṛṣṇo līlayaiva jaganmayaḥ /
KūPur, 2, 7, 19.1 māyāpāśena badhnāmi paśūnetān svalīlayā /
KūPur, 2, 31, 97.2 jagāma līlayā devo lokānāṃ hitakāmyayā //
KūPur, 2, 37, 6.2 līlālaso mahābāhuḥ pīnāṅgaścārulocanaḥ //
KūPur, 2, 44, 32.2 karoti dehān vividhān grasate caiva līlayā //