Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Ayurvedarasāyana

Carakasaṃhitā
Ca, Sū., 26, 104.2 tadyathā vamanaṃ virecanaṃ ca tadvirodhināṃ ca dravyāṇāṃ saṃśamanārtham upayogaḥ tathāvidhaiśca dravyaiḥ pūrvam abhisaṃskāraḥ śarīrasyeti //
Ca, Vim., 7, 30.1 saṃśodhanaṃ saṃśamanaṃ nidānasya ca varjanam /
Ca, Śār., 2, 39.1 rogāḥ kutaḥ saṃśamanaṃ kimeṣāṃ harṣasya śokasya ca kiṃ nimittam /
Ca, Śār., 8, 31.1 tasya garbhaśalyasya jarāyuprapātanaṃ karma saṃśamanamityāhureke mantrādikam atharvavedavihitam ityeke paridṛṣṭakarmaṇā śalyahartrā haraṇam ityeke /
Ca, Cik., 3, 316.1 sekapradehau raktasthe tathā saṃśamanāni ca /
Ca, Cik., 5, 184.2 raktasya cāvasecanam āśvāsanasaṃśamanayogāḥ //
Ca, Cik., 5, 185.2 saṃśodhanasaṃśamane pittaprabhavasya gulmasya //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 86.1 tasya saṃśamanaṃ sarpir dīptasyevāmbu veśmanaḥ /
AHS, Cikitsitasthāna, 14, 62.2 paraṃ saṃśamanaṃ sarpis tiktaṃ vāsāghṛtaṃ śṛtam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 5.6 prakṛtividhānaṃ saṃśamanam /
Suśrutasaṃhitā
Su, Sū., 1, 27.1 teṣāṃ saṃśodhanasaṃśamanāhārācārāḥ samyakprayuktā nigrahahetavaḥ //
Su, Sū., 36, 6.1 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāny ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti //
Su, Sū., 39, 7.1 saṃśamanānyata ūrdhvaṃ vakṣyāmaḥ tatra bhadradārukuṣṭhaharidrāvaruṇameṣaśrṅgībalātibalārtagalakacchurāsallakīkuberākṣīvīratarusahacarāgnimanthavatsādanyeraṇḍāśmabhedakālarkārkaśatāvarīpunarnavāvasukavaśirakāñcanakabhārgīkārpāsīvṛścikālīpattūrabadarayavakolakulatthaprabhṛtīni vidārigandhādiś ca dve cādye pañcamūlyau samāsena vātasaṃśamano vargaḥ //
Su, Sū., 39, 10.2 tatra vyādhibalādadhikamauṣadham upayuktaṃ tam upaśamya vyādhiṃ vyādhimanyamāvahati agnibalādadhikam ajīrṇaṃ viṣṭabhya vā pacyate puruṣabalādadhikaṃ glānimūrchāmadān āvahati saṃśamanam evaṃ saṃśodhanamatipātayati /
Su, Sū., 40, 5.3 ihauṣadhakarmāṇy ūrdhvādhobhāgobhayabhāgasaṃśodhanasaṃśamanasaṃgrāhakāgnidīpanapīḍanalekhanabṛṃhaṇarasāyanavājīkaraṇaśvayathukaravilayanadahanadāraṇamādanaprāṇaghnaviṣapraśamanāni vīryaprādhānyādbhavanti /
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Śār., 8, 15.2 na cātiniḥsrutaṃ kuryāccheṣaṃ saṃśamanair jayet //
Su, Cik., 6, 16.1 tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanam apratisiddhaṃ pittajeṣu virecanam evaṃ raktajeṣu saṃśamanaṃ kaphajeṣu śṛṅgaverakulatthopayogaḥ sarvadoṣaharaṃ yathoktaṃ sarvajeṣu yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti //
Su, Cik., 35, 3.2 kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati //
Su, Utt., 39, 167.2 tatra saṃśamanaṃ kuryādyathādoṣaṃ vidhānavit //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 5.0 tathā ca suśrutaḥ ākāśaguṇabhūyiṣṭhaṃ saṃśamanam iti //