Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 43, 14.3 vāsuker bhaginī bhītā dharmalopān manasvinī //
MBh, 1, 43, 16.1 kopo vā dharmaśīlasya dharmalopo 'thavā punaḥ /
MBh, 1, 43, 16.2 dharmalopo garīyān vai syād atretyakaron manaḥ //
MBh, 1, 43, 17.2 dharmalopo bhaved asya saṃdhyātikramaṇe dhruvam //
MBh, 1, 43, 26.2 dharmalopo na te vipra syād ityetat kṛtaṃ mayā //
MBh, 1, 187, 24.3 akrameṇa niveśe ca dharmalopo mahān bhavet /
MBh, 1, 200, 9.35 lopenāgamadharmeṇa saṃkrameṇa ca vṛttiṣu /
MBh, 1, 205, 28.2 na hi te dharmalopo 'sti na ca me dharṣaṇā kṛtā //
MBh, 3, 189, 26.2 atiśaṅkya vaco hyetad dharmalopo bhavet tava //
MBh, 3, 291, 8.3 na teṣu dhriyamāṇeṣu vidhilopo bhaved ayam //
MBh, 3, 295, 17.1 nāsmin kule jātu mamajja dharmo na cālasyād arthalopo babhūva /
MBh, 12, 15, 38.1 viśvalopaḥ pravarteta bhidyeran sarvasetavaḥ /
MBh, 12, 68, 16.2 viśvalopaḥ pravarteta yadi rājā na pālayet //
MBh, 12, 69, 31.2 kriyālope tu nṛpateḥ kutaḥ svargaḥ kuto yaśaḥ //
MBh, 12, 121, 9.2 tasya lopaḥ kathaṃ na syāl lokeṣvavahitātmanaḥ /
MBh, 12, 272, 42.1 asurāṇāṃ tu sarveṣāṃ smṛtilopo 'bhavanmahān /
MBh, 12, 305, 15.2 saṃjñālopo nirūṣmatvaṃ sadyomṛtyunidarśanam //
MBh, 13, 17, 93.1 agaṇaścaiva lopaśca mahātmā sarvapūjitaḥ /
MBh, 13, 95, 59.2 sarvatra sarvaṃ paṇatu nyāsalopaṃ karotu ca /
MBh, 13, 120, 10.2 dharmalopād bhayaṃ te syāt tasmād dharmaṃ carottamam //