Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Haribhaktivilāsa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 11.0 athāpi lopasaṃśaye lopād alopo nyāyataraḥ iti nidānakāro'pyāha //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 11.0 athāpi lopasaṃśaye lopād alopo nyāyataraḥ iti nidānakāro'pyāha //
Aitareyabrāhmaṇa
AB, 8, 22, 2.0 sa hovācālopāṅgo daśa nāgasahasrāṇi daśa dāsīsahasrāṇi dadāmi te brāhmaṇopa māsmin yajñe hvayasveti //
Atharvaprāyaścittāni
AVPr, 4, 1, 15.0 āhutilopavyatyāse //
AVPr, 4, 2, 9.2 na tapavarganimittābhāvāt pradhānalope 'ntarāye vā nirvaped vyāpadyeta //
AVPr, 6, 8, 3.2 ity ekānnatriṃśo pākanagnim aśvaṇām ity arthalopān nivṛttiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 21.1 vapanavrataniyamalopaś ca pūrvānuṣṭhitatvāt //
BaudhDhS, 2, 13, 10.2 prāṇāgnihotralopena avakīrṇī bhavet tu saḥ //
BaudhDhS, 2, 18, 16.1 tatra maune yuktas traividyavṛddhair ācāryair munibhir anyair vāśramibhir bahuśrutair dantair dantān saṃdhāyāntarmukha eva yāvadarthasaṃbhāṣī na strībhir na yatra lopo bhavatīti vijñāyate //
BaudhDhS, 2, 18, 18.1 yatra gataś ca yāvanmātram anuvratayed āpatsu na yatra lopo bhavatīti vijñāyate //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Vaitānasūtra
VaitS, 3, 2, 5.1 vratalope yad asmṛtīty agnim upatiṣṭhate //
VaitS, 3, 14, 16.1 saktuhome viśvalopa viśvadāvasya tvāsan juhomīty āha //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 67.1 pratyāmnāyapratiṣedhārthalopair aṅgānivṛttiḥ sāmānyād arthāt svāśrutyād iti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 4.1 na dhātulopa ārdhadhātuke //
Aṣṭādhyāyī, 1, 1, 58.0 na padāntadvirvacanavareyalopasvarasavarṇānusvāradīrghajaścarvidhiṣu //
Aṣṭādhyāyī, 1, 1, 60.0 adarśanaṃ lopaḥ //
Aṣṭādhyāyī, 1, 1, 62.0 pratyayalope pratyayalakṣaṇam //
Aṣṭādhyāyī, 1, 3, 9.0 tasya lopaḥ //
Aṣṭādhyāyī, 3, 1, 11.0 kartuḥ kyaṅ salopaś ca //
Aṣṭādhyāyī, 3, 1, 12.0 bhṛśādibhyo bhuvyacver lopaś ca halaḥ //
Aṣṭādhyāyī, 3, 4, 32.0 varṣapramāṇa ūlopaś ca asya anyatarasyām //
Aṣṭādhyāyī, 3, 4, 97.0 itaś ca lopaḥ parasmaipadeṣu //
Aṣṭādhyāyī, 4, 1, 133.0 ḍhaki lopaḥ //
Aṣṭādhyāyī, 4, 3, 22.0 sarvatra aṇ ca talopaś ca //
Aṣṭādhyāyī, 4, 3, 133.0 ātharvaṇikasya ikalopaś ca //
Aṣṭādhyāyī, 5, 1, 125.0 stenād yan nalopaś ca //
Aṣṭādhyāyī, 5, 3, 82.0 ajināntasyottarapadalopaś ca //
Aṣṭādhyāyī, 5, 4, 1.0 pādaśatasya saṅkhyāder vīpsāyāṃ vun lopaś ca //
Aṣṭādhyāyī, 5, 4, 51.0 arurmanaścakṣuścetorahorajasāṃ lopaś ca //
Aṣṭādhyāyī, 5, 4, 138.0 pādasya lopo 'hastyādibhyaḥ //
Aṣṭādhyāyī, 5, 4, 146.0 kakudasya avasthāyāṃ lopaḥ //
Aṣṭādhyāyī, 6, 1, 66.0 lopo vyor vali //
Aṣṭādhyāyī, 6, 1, 132.0 etattadoḥ sulopo 'kor anañsamāse hali //
Aṣṭādhyāyī, 6, 1, 134.0 so 'ci lope cet pādapūraṇam //
Aṣṭādhyāyī, 6, 1, 161.0 anudāttasya ca yatrodāttalopaḥ //
Aṣṭādhyāyī, 6, 3, 73.0 nalopo nañaḥ //
Aṣṭādhyāyī, 6, 3, 94.0 tirasas tiry alope //
Aṣṭādhyāyī, 6, 3, 111.0 ḍhralope pūrvasya dīrgho 'ṇaḥ //
Aṣṭādhyāyī, 6, 4, 23.0 śnān nalopaḥ //
Aṣṭādhyāyī, 6, 4, 37.0 anudāttopadeśavanatitanotyādīnām anunāsikalopo jhali kṅiti //
Aṣṭādhyāyī, 6, 4, 45.0 sanaḥ ktici lopaś ca asya anyatarasyām //
Aṣṭādhyāyī, 6, 4, 64.0 āto lopa iṭi ca //
Aṣṭādhyāyī, 6, 4, 98.0 gamahanajanakhanaghasāṃ lopaḥ kṅity anaṅi //
Aṣṭādhyāyī, 6, 4, 107.0 lopaś ca asya anyatarasyāṃ mvoḥ //
Aṣṭādhyāyī, 6, 4, 111.0 śnasor allopaḥ //
Aṣṭādhyāyī, 6, 4, 119.0 ghvasor eddhāv abhyāsalopaś ca //
Aṣṭādhyāyī, 6, 4, 134.0 allopo 'naḥ //
Aṣṭādhyāyī, 6, 4, 147.0 ḍhe lopo 'kadrvāḥ //
Aṣṭādhyāyī, 6, 4, 158.0 bahor lopo bhū ca bahoḥ //
Aṣṭādhyāyī, 7, 1, 41.0 lopas ta ātmanepadeṣu //
Aṣṭādhyāyī, 7, 1, 88.0 bhasya ṭer lopaḥ //
Aṣṭādhyāyī, 7, 2, 79.0 liṅaḥ salopo 'nantyasya //
Aṣṭādhyāyī, 7, 2, 90.0 śeṣe lopaḥ //
Aṣṭādhyāyī, 7, 2, 107.0 adasa au sulopaś ca //
Aṣṭādhyāyī, 7, 3, 70.0 ghor lopo leṭi vā //
Aṣṭādhyāyī, 7, 4, 4.0 lopaḥ pibater īcca abhyāsasya //
Aṣṭādhyāyī, 7, 4, 39.0 kavyadhvarapṛtanasyarci lopaḥ //
Aṣṭādhyāyī, 7, 4, 50.0 tāsastyor lopaḥ //
Aṣṭādhyāyī, 7, 4, 58.0 atra lopo 'bhyāsasya //
Aṣṭādhyāyī, 7, 4, 93.0 sanval laghuni caṅpare 'naglope //
Aṣṭādhyāyī, 8, 1, 45.0 lope vibhāṣā //
Aṣṭādhyāyī, 8, 1, 62.0 cāhalopa evety avadhāraṇam //
Aṣṭādhyāyī, 8, 1, 63.0 cādilope vibhāṣā //
Aṣṭādhyāyī, 8, 2, 2.0 nalopaḥ supsvarasañjñātugvidhiṣu kṛti //
Aṣṭādhyāyī, 8, 2, 7.0 nalopaḥ prātipadikāntasya //
Aṣṭādhyāyī, 8, 2, 23.0 saṃyogāntasya lopaḥ //
Aṣṭādhyāyī, 8, 3, 13.0 ḍho ḍhe lopaḥ //
Aṣṭādhyāyī, 8, 3, 19.0 lopaḥ śākalyasya //
Aṣṭādhyāyī, 8, 4, 64.0 halo yamāṃ yami lopaḥ //
Carakasaṃhitā
Ca, Śār., 1, 104.2 vinayācāralopaśca pūjyānāṃ cābhidharṣaṇam //
Mahābhārata
MBh, 1, 43, 14.3 vāsuker bhaginī bhītā dharmalopān manasvinī //
MBh, 1, 43, 16.1 kopo vā dharmaśīlasya dharmalopo 'thavā punaḥ /
MBh, 1, 43, 16.2 dharmalopo garīyān vai syād atretyakaron manaḥ //
MBh, 1, 43, 17.2 dharmalopo bhaved asya saṃdhyātikramaṇe dhruvam //
MBh, 1, 43, 26.2 dharmalopo na te vipra syād ityetat kṛtaṃ mayā //
MBh, 1, 187, 24.3 akrameṇa niveśe ca dharmalopo mahān bhavet /
MBh, 1, 200, 9.35 lopenāgamadharmeṇa saṃkrameṇa ca vṛttiṣu /
MBh, 1, 205, 28.2 na hi te dharmalopo 'sti na ca me dharṣaṇā kṛtā //
MBh, 3, 189, 26.2 atiśaṅkya vaco hyetad dharmalopo bhavet tava //
MBh, 3, 291, 8.3 na teṣu dhriyamāṇeṣu vidhilopo bhaved ayam //
MBh, 3, 295, 17.1 nāsmin kule jātu mamajja dharmo na cālasyād arthalopo babhūva /
MBh, 12, 15, 38.1 viśvalopaḥ pravarteta bhidyeran sarvasetavaḥ /
MBh, 12, 68, 16.2 viśvalopaḥ pravarteta yadi rājā na pālayet //
MBh, 12, 69, 31.2 kriyālope tu nṛpateḥ kutaḥ svargaḥ kuto yaśaḥ //
MBh, 12, 121, 9.2 tasya lopaḥ kathaṃ na syāl lokeṣvavahitātmanaḥ /
MBh, 12, 272, 42.1 asurāṇāṃ tu sarveṣāṃ smṛtilopo 'bhavanmahān /
MBh, 12, 305, 15.2 saṃjñālopo nirūṣmatvaṃ sadyomṛtyunidarśanam //
MBh, 13, 17, 93.1 agaṇaścaiva lopaśca mahātmā sarvapūjitaḥ /
MBh, 13, 95, 59.2 sarvatra sarvaṃ paṇatu nyāsalopaṃ karotu ca /
MBh, 13, 120, 10.2 dharmalopād bhayaṃ te syāt tasmād dharmaṃ carottamam //
Manusmṛti
ManuS, 3, 63.1 kuvivāhaiḥ kriyālopair vedānadhyayanena ca /
ManuS, 9, 178.2 putrapratinidhīn āhuḥ kriyālopān manīṣiṇaḥ //
ManuS, 10, 43.1 śanakais tu kriyālopād imāḥ kṣatriyajātayaḥ /
ManuS, 11, 204.2 snātakavratalope ca prāyaścittam abhojanam //
Rāmāyaṇa
Rām, Ār, 53, 31.2 alaṃ vrīḍena vaidehi dharmalopakṛtena te //
Rām, Su, 9, 35.2 idaṃ khalu mamātyarthaṃ dharmalopaṃ kariṣyati //
Daśakumāracarita
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.1 dhātvekadeśo dhātuḥ tasya lopo yasmin ārdhadhātuke tad ārdhadhātukaṃ dhātulopaṃ tatra ye guṇavṛddhī prāpnutaḥ te na bhavataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.1 dhātvekadeśo dhātuḥ tasya lopo yasmin ārdhadhātuke tad ārdhadhātukaṃ dhātulopaṃ tatra ye guṇavṛddhī prāpnutaḥ te na bhavataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.9 anubandhapratyayalope mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.11 halaḥ iti kim titaucchatram saṃyogāntasya lopaḥ iti lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.11 halaḥ iti kim titaucchatram saṃyogāntasya lopaḥ iti lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.12 anantarāḥ iti kim pacati panasam skoḥ saṃyogādyor ante ca iti lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.13 saṃyogapradeśāḥ saṃyogāntasya lopaḥ ity evamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.16 kiṃ ca syāt tarptā tarptum ity atra jharojhari savarṇe iti pakārasya takāre lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.18 kiṃ ca syāt aruś cyotati ity atra jharojhari savarṇe iti śakārasya cakāre lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 47, 1.9 masjer antyāt pūrvaṃ numam icchanty anuṣaṅgasaṃyogādilopārtham /
Kūrmapurāṇa
KūPur, 2, 33, 55.2 snātakavratalopaṃ tu kṛtvā copavased dinam //
Liṅgapurāṇa
LiPur, 1, 89, 44.1 saṃdhyālope kṛte vipraḥ trirāvṛttyaiva śudhyati /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 18.0 mūrtiniyogāc ca mūrtyabhāve niyamalopaḥ //
PABh zu PāśupSūtra, 1, 29, 6.0 sa tasya jñānakriyayor vibhutve 'pi śaktisaṃyogād āviśya pratyayalopaṃ kartuṃ samartho bhavatītyarthaḥ //
PABh zu PāśupSūtra, 2, 5, 49.0 sthitisthānaśarīrendriyaviṣayādyāyatanānāṃ parasparopakārāc cānugrahaḥ īśvaracodanānugrahaḥ viyojanaṃ vṛttilopaśca //
PABh zu PāśupSūtra, 2, 23, 19.0 pūrvottaraśarīreṣu bhogalopābhivyaktimātratvāt //
PABh zu PāśupSūtra, 5, 39, 34.0 tena cāsya jātyantarādismṛtihetusaṃskāralopo bhavati //
Suśrutasaṃhitā
Su, Sū., 14, 37.2 pavanaś ca paraṃ lopaṃ yāti tasmāt prayatnataḥ //
Viṃśatikākārikā
ViṃKār, 1, 19.2 smṛtilopādikānyeṣāṃ piśācādimanovaśāt //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 19.2, 1.0 yathā hi piśācādimanovaśādanyeṣāṃ smṛtilopasvapnadarśanabhūtagrahāveśavikārā bhavanti //
Viṣṇupurāṇa
ViPur, 1, 15, 25.2 saṃdhyopāstiṃ kariṣyāmi kriyālopo 'nyathā bhavet //
ViPur, 6, 5, 25.2 ajñānināṃ pravartante karmalopās tato dvija //
ViPur, 6, 5, 26.1 narakaṃ karmaṇāṃ lopāt phalam āhur maharṣayaḥ /
Viṣṇusmṛti
ViSmṛ, 54, 29.2 snātakavratalope ca prāyaścittam abhojanam //
Yājñavalkyasmṛti
YāSmṛ, 3, 236.2 nāstikyaṃ vratalopaś ca sutānāṃ caiva vikrayaḥ //
Bhāratamañjarī
BhāMañj, 13, 346.1 mantraśrāvamakāryaṃ ca kośalopaṃ ca mantriṇām /
BhāMañj, 13, 362.2 dharmalopena bhūpānāṃ kṣīyante sahasā śriyaḥ //
Garuḍapurāṇa
GarPur, 1, 85, 19.2 kriyālopahatā ye ca jātyandhāḥ paṅgavastathā //
GarPur, 1, 105, 14.2 nāstikyaṃ vratalopaśca śūlyaṃ gośveva vikrayaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 161.2 na tatra vidhilopaḥ syād ubhayor devatā hariḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 15.0 itaretaranāśāt tau kuruto lopam ātmanaḥ iti //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 40.2 vātāṭopaṃ śleṣmapittārtilopaṃ pittodrekaṃ pathyapākaṃ ca dhatte //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 8.0 viṃśater ḍit iti ṭilope viṃśaśabdaḥ //
Spandakārikā
SpandaKār, 1, 16.2 tasya lopaḥ kadācitsyād anyasyānupalambhanāt //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 9.1 atha cānyaḥ kaścit tallopaṃ nopalabhate 'pitu sa eva prakāśātmā tatkathaṃ tasyābhāvaḥ /
SpandaKārNir zu SpandaKār, 1, 16.2, 11.0 yadi ca kāryonmukhaprayatnalope sa lupyeta tadottarakālam anyasya kasyāpyupalambho na bhavet anyopalambhābhāvaḥ prasajyetety arthaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 12.0 api cānyasya bahirmukhasya prayatnasya sauṣuptādāv anupalambhāt katham antarmukhasya tattvasya bāliśair lopa āśaṅkito yato 'nyasya lope 'nyasya kiṃ vṛttam //
SpandaKārNir zu SpandaKār, 1, 16.2, 12.0 api cānyasya bahirmukhasya prayatnasya sauṣuptādāv anupalambhāt katham antarmukhasya tattvasya bāliśair lopa āśaṅkito yato 'nyasya lope 'nyasya kiṃ vṛttam //
SpandaKārNir zu SpandaKār, 1, 16.2, 13.0 atha cānyasya kāryonmukhaprayatnasyānupalambhād anupalambhaprakāśanān na kadācit prakāśātmano 'ntarmukhasya tasyopalabdhur lopaḥ yato 'sāv antarmukhobhāvaḥ sarvajñatvaguṇasyāspadaṃ tām apyabhāvadaśāṃ vettyeva anyathā saiva na sidhyediti //
Tantrāloka
TĀ, 6, 146.2 kramātsvasvaśatānteṣu naśyantyatrāṇḍalopataḥ //
TĀ, 16, 201.2 saṃskāraśeṣavartanajīvitamadhye 'sya samayalopādyam //
TĀ, 16, 202.2 yasmāt sabījadīkṣāsaṃskṛtapuruṣasya samayalopādye //
TĀ, 19, 34.2 āviṣṭe 'pi kvacinnaiti lopaṃ kartṛtvavarjanāt //
TĀ, 19, 49.1 kurvaṃstasmiṃścalatyeti na lopaṃ tadvadatra hi /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 108.2, 5.0 vinayācāralopenaiva prāptamapi yat punaḥ pūjyānāmabhidharṣaṇādyabhidhīyate tad viśeṣeṇa prakopakatvakhyāpanārthamudāharaṇārthaṃ ca //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 32.1, 8.0 tasya lopaḥ kadācit syād anyasyānupalambhanāt //
Haribhaktivilāsa
HBhVil, 2, 180.2 sadā śaktyāṃ mukhyalopo gauṇakālaparigrahaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 23.1 anityakarmalopaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 3.1 nadī vegena śudhyeta lopo yadi na dṛśyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 60.2 snānaṃ dānaṃ japo nāsti sandhyālopavyatikramaḥ /