Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Vaitānasūtra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Kāśikāvṛtti
Liṅgapurāṇa
Viṣṇusmṛti
Sarvāṅgasundarā
Spandakārikānirṇaya

Atharvaprāyaścittāni
AVPr, 4, 2, 9.2 na tapavarganimittābhāvāt pradhānalope 'ntarāye vā nirvaped vyāpadyeta //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Vaitānasūtra
VaitS, 3, 2, 5.1 vratalope yad asmṛtīty agnim upatiṣṭhate //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 4.1 na dhātulopa ārdhadhātuke //
Aṣṭādhyāyī, 1, 1, 62.0 pratyayalope pratyayalakṣaṇam //
Aṣṭādhyāyī, 6, 1, 134.0 so 'ci lope cet pādapūraṇam //
Aṣṭādhyāyī, 6, 3, 94.0 tirasas tiry alope //
Aṣṭādhyāyī, 6, 3, 111.0 ḍhralope pūrvasya dīrgho 'ṇaḥ //
Aṣṭādhyāyī, 7, 4, 93.0 sanval laghuni caṅpare 'naglope //
Aṣṭādhyāyī, 8, 1, 45.0 lope vibhāṣā //
Aṣṭādhyāyī, 8, 1, 62.0 cāhalopa evety avadhāraṇam //
Aṣṭādhyāyī, 8, 1, 63.0 cādilope vibhāṣā //
Mahābhārata
MBh, 12, 69, 31.2 kriyālope tu nṛpateḥ kutaḥ svargaḥ kuto yaśaḥ //
Manusmṛti
ManuS, 11, 204.2 snātakavratalope ca prāyaścittam abhojanam //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.9 anubandhapratyayalope mā bhūt /
Liṅgapurāṇa
LiPur, 1, 89, 44.1 saṃdhyālope kṛte vipraḥ trirāvṛttyaiva śudhyati /
Viṣṇusmṛti
ViSmṛ, 54, 29.2 snātakavratalope ca prāyaścittam abhojanam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 8.0 viṃśater ḍit iti ṭilope viṃśaśabdaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 11.0 yadi ca kāryonmukhaprayatnalope sa lupyeta tadottarakālam anyasya kasyāpyupalambho na bhavet anyopalambhābhāvaḥ prasajyetety arthaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 12.0 api cānyasya bahirmukhasya prayatnasya sauṣuptādāv anupalambhāt katham antarmukhasya tattvasya bāliśair lopa āśaṅkito yato 'nyasya lope 'nyasya kiṃ vṛttam //