Occurrences

Arthaśāstra
Mahābhārata
Bhallaṭaśataka
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 21, 23.1 lubdhakaśvagaṇibhir apāstastenavyālaparābādhabhayaṃ calalakṣyaparicayārthaṃ mṛgāraṇyaṃ gacchet //
ArthaŚ, 4, 3, 29.1 lubdhakāḥ śvagaṇino vā kūṭapañjarāvapātaiścareyuḥ //
ArthaŚ, 10, 1, 11.1 bāhyato lubdhakaśvagaṇinaḥ satūryāgnayaḥ gūḍhāścārakṣāḥ //
Mahābhārata
MBh, 1, 2, 175.5 pravṛttistatra cākhyātā yatra bhīmasya lubdhakaiḥ /
MBh, 3, 60, 33.1 tām atha ślakṣṇayā vācā lubdhako mṛdupūrvayā /
MBh, 5, 43, 9.2 lipsamāno 'ntaraṃ teṣāṃ mṛgāṇām iva lubdhakaḥ //
MBh, 9, 29, 23.1 te hi nityaṃ mahārāja bhīmasenasya lubdhakāḥ /
MBh, 9, 29, 39.2 tasmād deśād apakramya tvaritā lubdhakā vibho //
MBh, 9, 29, 43.1 asau duryodhano rājan vijñāto mama lubdhakaiḥ /
MBh, 12, 141, 10.2 cacāra pṛthivīṃ pāpo ghoraḥ śakunilubdhakaḥ //
MBh, 12, 141, 24.2 meghair muktaṃ nabho dṛṣṭvā lubdhakaḥ śītavihvalaḥ //
MBh, 12, 142, 13.2 kapotī lubdhakenātha yattā vacanam abravīt //
MBh, 12, 142, 28.1 tasya tad vacanaṃ śrutvā śakuner lubdhako 'bravīt /
MBh, 12, 142, 44.1 evaṃ bahuvidhaṃ bhūri vilalāpa sa lubdhakaḥ /
MBh, 12, 143, 1.2 tatastaṃ lubdhakaḥ paśyan kṛpayābhipariplutaḥ /
MBh, 12, 143, 3.3 śubhaṃ karma parityajya yo 'haṃ śakunilubdhakaḥ //
MBh, 12, 143, 9.1 evam uktvā viniścitya raudrakarmā sa lubdhakaḥ /
MBh, 12, 145, 1.2 vimānasthau tu tau rājaṃl lubdhako vai dadarśa ha /
MBh, 12, 145, 3.1 mahāprasthānam āśritya lubdhakaḥ pakṣijīvanaḥ /
MBh, 12, 145, 5.1 upavāsakṛśo 'tyarthaṃ sa tu pārthiva lubdhakaḥ /
MBh, 12, 145, 6.1 mahāntaṃ niścayaṃ kṛtvā lubdhakaḥ praviveśa ha /
MBh, 12, 145, 11.2 abhyadhāvata saṃvṛddhaṃ pāvakaṃ lubdhakastadā //
MBh, 12, 145, 12.1 tatastenāgninā dagdho lubdhako naṣṭakilbiṣaḥ /
MBh, 12, 145, 14.2 lubdhakena saha svargaṃ gatāḥ puṇyena karmaṇā //
MBh, 12, 145, 16.1 evam etat purā vṛttaṃ lubdhakasya mahātmanaḥ /
MBh, 13, 1, 9.2 saṃvādaṃ mṛtyugautamyoḥ kālalubdhakapannagaiḥ //
MBh, 13, 1, 11.2 lubdhako 'rjunako nāma gautamyāḥ samupānayat //
MBh, 13, 1, 17.1 lubdhaka uvāca /
MBh, 13, 1, 21.1 lubdhaka uvāca /
MBh, 13, 1, 23.1 lubdhaka uvāca /
MBh, 13, 1, 24.2 nāsmin hate pannage putrako me samprāpsyate lubdhaka jīvitaṃ vai /
MBh, 13, 1, 24.3 guṇaṃ cānyaṃ nāsya vadhe prapaśye tasmāt sarpaṃ lubdhaka muñca jīvam //
MBh, 13, 1, 25.1 lubdhaka uvāca /
MBh, 13, 1, 26.3 lubdhakena mahābhāgā pāpe naivākaronmatim //
MBh, 13, 1, 30.1 lubdhaka uvāca /
MBh, 13, 1, 36.1 lubdhaka uvāca /
MBh, 13, 1, 39.1 yadyahaṃ kāraṇatvena mato lubdhaka tattvataḥ /
MBh, 13, 1, 40.1 lubdhaka uvāca /
MBh, 13, 1, 41.2 yathā havīṃṣi juhvānā makhe vai lubdhakartvijaḥ /
MBh, 13, 1, 55.1 lubdhaka uvāca /
MBh, 13, 1, 59.1 lubdhaka uvāca /
MBh, 13, 1, 60.3 pūrvam evaitad uktaṃ hi mayā lubdhaka kālataḥ //
MBh, 13, 1, 61.2 nāvāṃ doṣeṇa gantavyau tvayā lubdhaka karhicit //
MBh, 13, 1, 63.2 naivāhaṃ nāpyayaṃ mṛtyur nāyaṃ lubdhaka pannagaḥ /
MBh, 13, 5, 2.2 viṣaye kāśirājasya grāmānniṣkramya lubdhakaḥ /
MBh, 13, 5, 3.1 tatra cāmiṣalubdhena lubdhakena mahāvane /
MBh, 16, 5, 5.3 brahmānuśaptam avadhīnmahad vai kūṭonmuktaṃ musalaṃ lubdhakasya //
MBh, 16, 5, 20.1 sa keśavaṃ yogayuktaṃ śayānaṃ mṛgāśaṅkī lubdhakaḥ sāyakena /
MBh, 16, 5, 20.3 athāpaśyat puruṣaṃ yogayuktaṃ pītāmbaraṃ lubdhako 'nekabāhum //
Bhallaṭaśataka
BhallŚ, 1, 71.2 phalavidhānakathāpi na mārgaṇe kim iha lubdhakabālagṛhe 'dhunā //
BhallŚ, 1, 84.2 te 'pi krūracamūrucarmavasanair nītāḥ kṣayaṃ lubdhakair dambhasya sphuritaṃ vidann api jano jālmo guṇanīhate //
Daśakumāracarita
DKCar, 2, 3, 9.1 tatra leśato 'pi durlakṣyāṃ gatimagamanmagadharājaḥ maithilendrastu mālavendraprayatnaprāṇitaḥ svaviṣayaṃ pratinivṛtto jyeṣṭhasya saṃhāravarmaṇaḥ sutair vikaṭavarmaprabhṛtibhir vyāptaṃ rājyamākarṇya svasrīyāt suhmapater daṇḍāvayavam āditsur aṭavīpadam avagāhya lubdhakaluptasarvasvo 'bhūt //
Divyāvadāna
Divyāv, 2, 393.0 anyatamaśca lubdhako dhanuṣpāṇirmṛgayāṃ nirgacchati //
Harivaṃśa
HV, 16, 15.3 lubdhakasyātmajās tāta balavanto manasvinaḥ //
Liṅgapurāṇa
LiPur, 1, 69, 86.2 anugṛhya ca kṛṣṇo'pi lubdhakaṃ prayayau divam //
Matsyapurāṇa
MPur, 100, 28.2 tacca lubdhakadāmpatyaṃ pūjayitvā visarjitam //
MPur, 100, 29.1 sa bhavāṁl lubdhako jātaḥ sapatnīko nṛpeśvaraḥ /
MPur, 118, 47.2 kurarānkālakūṭāṃśca khaṭvāṅgān lubdhakāṃs tathā //
Nāradasmṛti
NāSmṛ, 2, 1, 161.2 lubdhakaśrotriyācārahīnaklībakuśīlavāḥ //
Tantrākhyāyikā
TAkhy, 2, 59.1 atha tasmin mahati viṣame vṛtte mṛgalubdhakasūkaraprastare kṣutkṣāmakukṣir dardurako nāma gomāyur āhārārthī tam uddeśam āgato 'paśyan mṛgasūkaralubdhakān //
TAkhy, 2, 59.1 atha tasmin mahati viṣame vṛtte mṛgalubdhakasūkaraprastare kṣutkṣāmakukṣir dardurako nāma gomāyur āhārārthī tam uddeśam āgato 'paśyan mṛgasūkaralubdhakān //
TAkhy, 2, 324.1 ete na lubdhakaiḥ prāpyante //
TAkhy, 2, 326.1 tathā sati me mātā yadā gatā tadāhaṃ lubdhakaiḥ potaka eva gṛhītaḥ //
TAkhy, 2, 332.1 kiṃ me lubdhakaiḥ //
TAkhy, 2, 334.1 tato lubdhakagṛhāt svairaṃ gata āsam //
TAkhy, 2, 335.1 atha lubdhakasakāśād āgata iti bhayacakitadṛśaṃ mātaraṃ prāptaḥ //
TAkhy, 2, 362.1 ahaṃ ca lubdhakair mānuṣīṃ vācaṃ śikṣita āsam //
Viṣṇupurāṇa
ViPur, 4, 24, 94.1 evaṃ cātilubdhakarājāsahāḥ śailānām antaradroṇīḥ prajāḥ saṃśrayiṣyanti //
ViPur, 5, 37, 63.1 āyayau ca jarā nāma sa tadā tatra lubdhakaḥ /
ViPur, 5, 37, 68.3 āruhya prayayau svargaṃ lubdhakastatprasādataḥ //
Viṣṇusmṛti
ViSmṛ, 51, 10.1 puṃścalīdāmbhikacikitsakalubdhakakrūrogrocchiṣṭabhojināṃ ca //
Śatakatraya
ŚTr, 1, 61.2 lubdhakadhīvarapiśunā niṣkāraṇavairiṇo jagati //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 53.2 vaiśasaṃ nāma viṣayaṃ lubdhakena samanvitaḥ //
BhāgPur, 11, 1, 23.2 tasyodaragataṃ lohaṃ sa śalye lubdhako 'karot //
BhāgPur, 11, 7, 63.1 dṛṣṭvā tān lubdhakaḥ kaścid yadṛcchāto vanecaraḥ /
BhāgPur, 11, 7, 72.1 taṃ labdhvā lubdhakaḥ krūraḥ kapotaṃ gṛhamedhinam /
Bhāratamañjarī
BhāMañj, 8, 149.2 purā babhūva vipine balāko nāma lubdhakaḥ //
BhāMañj, 10, 5.2 śaśaṃsurbhīmasenāya lubdhakā dhanalubdhakāḥ //
BhāMañj, 10, 5.2 śaśaṃsurbhīmasenāya lubdhakā dhanalubdhakāḥ //
BhāMañj, 13, 381.2 śatruṃ hanyātpriyālāpaiḥ kuraṅgamiva lubdhakaḥ //
BhāMañj, 13, 542.1 etaddhyātvā dhiyaivākhurlubdhakāgamanāvadhi /
BhāMañj, 13, 615.1 vipule durdināyāse lubdhakaḥ kānane purā /
BhāMañj, 13, 619.1 lubdhako vṛkṣamūle 'sminsupto hyasmai yathocitam /
BhāMañj, 13, 620.1 preyasyā vacanaṃ śrutvā lubdhakaṃ vihago 'bravīt /
BhāMañj, 13, 621.1 śītārditastadākarṇya lubdhakastamayācata /
BhāMañj, 13, 622.1 tṛṇaparṇasusiddhe 'gnau jvalite lubdhakastataḥ /
BhāMañj, 13, 626.2 dāvānale tanuṃ tyaktvā lubdhako 'pi divaṃ yayau //
BhāMañj, 13, 1226.1 tāṃ dṛṣṭvā putraśokārtāṃ lubdhako 'rjunakābhidhaḥ /
BhāMañj, 13, 1228.1 śrutvaitallubdhakavaco vivignā prāha gautamī /
BhāMañj, 13, 1233.1 pannagenetyabhihite lubdhakaḥ punarabravīt /
BhāMañj, 13, 1241.1 iti kālena kathite sarpaṃ tatyāja lubdhakaḥ /
BhāMañj, 13, 1283.2 lubdhakena yayau śoṣaṃ spṛṣṭo dāvānalairiva //
BhāMañj, 16, 28.2 taṃ svajyotiṣi saṃsaktaṃ lubdhako mṛgaśaṅkayā //
BhāMañj, 16, 29.2 kṛṣṇaśāradhiyā kṛṣṇo lubdhakeneṣuṇā hataḥ //
Hitopadeśa
Hitop, 1, 38.2 atha lubdhakaṃ nivṛttaṃ dṛṣṭvā kapotā ūcuḥ svāmin kim idānīṃ kartum ucitam /
Hitop, 1, 184.9 citrāṅgo brūte lubdhakatrāsito 'haṃ bhavatāṃ śaraṇam āgataḥ /
Hitop, 1, 200.5 nūnam anena lubdhakena mṛgamāṃsārthinā tatra kacchapaṃ parityajya satvaraṃ gantavyam /
Hitop, 1, 200.7 saṃnihite lubdhake bhavadbhyāṃ palāyitavyam /
Hitop, 1, 200.13 pratyāvṛttya lubdhako yāvat tarutalam āyāti tāvat kūrmam apaśyann acintayad ucitam evaitat /
Kathāsaritsāgara
KSS, 1, 8, 24.2 asmākamīdṛśaṃ māṃsaṃ dadate lubdhakā iti //
KSS, 1, 8, 25.1 pṛṣṭāśca lubdhakā ūcurnātidūre girāvitaḥ /
KSS, 2, 2, 153.1 tatra caikaṃ dadarśārāllubdhakaṃ saṃmukhāgatam /
KSS, 2, 2, 154.1 kiṃ śrīdattastvamityukto lubdhakena ca tatra saḥ /
KSS, 2, 2, 155.1 tataḥ sa lubdhako 'vādīttarhi vacmi sakhe śṛṇu /
KSS, 2, 2, 160.1 ityukto lubdhakenāśu sa śrīdattastato yayau /
KSS, 2, 2, 161.2 yayāce dehi me bhāryāṃ lubdhakasthāpitāmiti //
Narmamālā
KṣNarm, 1, 23.1 sevākāle bahumukhairlubdhakairbahubāhubhiḥ /
KṣNarm, 1, 34.1 dambhadhvajo niṣprapañco lubdhakaḥ kalamākaraḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 47.2 dharmadhvaja iti khyāto lubdhakaḥ prāṇihiṃsakaḥ //
GokPurS, 12, 42.1 pāpahānir abhūt tasya lubdhakasya durātmanaḥ /
GokPurS, 12, 44.2 ity uktvā lubdhako rājan nanāma dvijapādayoḥ //
GokPurS, 12, 47.1 tac chrutvā lubdhakaḥ prāha prasādaṃ kuru bho mayi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 56.2 āgatā lubdhakāstatra kṣudhārtā vanamuttamam //
SkPur (Rkh), Revākhaṇḍa, 83, 58.2 hutāśanamukhe taistu saha kāntena lubdhakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 44.1 prāpto 'sau lubdhakairmatsya ānītaḥ svagṛhaṃ tataḥ /