Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasārṇava
Spandakārikānirṇaya
Tantrasāra
Ānandakanda
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 5.1 śiṣṭāḥ khalu vigatamatsarā nirahaṃkārāḥ kumbhīdhānyā alolupā dambhadarpalobhamohakrodhavivarjitāḥ //
BaudhDhS, 1, 21, 3.1 śulkena ye prayacchanti svasutāṃ lobhamohitāḥ /
BaudhDhS, 2, 5, 22.1 suprakṣālitapādapāṇir ācāntaḥ śucau saṃvṛte deśe 'nnam upahṛtam upasaṃgṛhya kāmakrodhadrohalobhamohān apahatya sarvābhir aṅgulībhiḥ śabdam akurvan prāśnīyāt //
BaudhDhS, 4, 8, 1.1 atilobhāt pramādād vā yaḥ karoti kriyām imām /
Gautamadharmasūtra
GautDhS, 1, 2, 13.1 varjayen madhumāṃsagandhamālyadivāsvapnābhyañjanayānopānacchatrakāmakrodhalobhamohavādavādanasnānadantadhāvanaharṣanṛtyagītaparivādabhayāni //
GautDhS, 1, 9, 62.1 yac cātmavanto vṛddhāḥ samyagvinītādambhalobhamohaviyuktā vedavida ācakṣate tat samācaret //
Vasiṣṭhadharmasūtra
VasDhS, 10, 30.1 paiśunyamatsarābhimānāhaṅkārāśraddhānārjavātmastavaparagarhādambhalobhamohakrodhāsūyāvivarjanaṃ sarvāśramāṇāṃ dharma iṣṭaḥ //
VasDhS, 17, 65.1 rikthalobhān nāsti niyogaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 23, 5.1 krodho harṣo roṣo lobho moho dambho droho mṛṣodyam atyāśaparīvādāvasūyā kāmamanyū anātmyam ayogas teṣāṃ yogamūlo nirghātaḥ //
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
Arthaśāstra
ArthaŚ, 1, 6, 1.1 vidyā vinayahetur indriyajayaḥ kāmakrodhalobhamānamadaharṣatyāgāt kāryaḥ //
ArthaŚ, 1, 6, 7.1 lobhād ailaścāturvarṇyam atyāhārayamāṇaḥ sauvīraścājabinduḥ /
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
Avadānaśataka
AvŚat, 17, 4.10 arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ /
AvŚat, 18, 3.11 arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ /
Buddhacarita
BCar, 5, 4.1 sa vikṛṣṭatarāṃ vanāntabhūmiṃ vanalobhācca yayau mahīguṇācca /
BCar, 9, 39.2 pratigrahītuṃ mama na kṣamaṃ tu lobhādapathyānnamivāturasya //
BCar, 9, 46.1 lobhāddhi mohādathavā bhayena yo vāntamannaṃ punarādadīta /
BCar, 9, 46.2 lobhātsa mohādathavā bhayena saṃtyajya kāmān punarādadīta //
BCar, 11, 15.2 lobhādṛṣibhyaḥ kanakaṃ jihīrṣurjagāma nāśaṃ viṣayeṣvatṛptaḥ //
Carakasaṃhitā
Ca, Sū., 7, 27.1 lobhaśokabhayakrodhamānavegān vidhārayet /
Ca, Sū., 11, 29.0 dharmadvārāvahitaiśca vyapagatabhayarāgadveṣalobhamohamānair brahmāgrairāptaiḥ karmavidbhiranupahatasattvabuddhipracāraiḥ pūrvaiḥ pūrvatarair maharṣibhir divyacakṣurbhir dṛṣṭopadiṣṭaḥ punarbhava iti vyavasyedevam //
Ca, Sū., 11, 39.2 tatra vāṅmanaḥśarīrātipravṛttiratiyogaḥ sarvaśo'pravṛttirayogaḥ vegadhāraṇodīraṇaviṣamaskhalanapatanāṅgapraṇidhānāṅgapradūṣaṇaprahāramardanaprāṇoparodhasaṃkleśanādiḥ śārīro mithyāyogaḥ sūcakānṛtākālakalahāpriyābaddhānupacāraparuṣavacanādir vāṅmithyāyogaḥ bhayaśokakrodhalobhamohamānerṣyāmithyādarśanādir mānaso mithyāyogaḥ //
Ca, Sū., 18, 56.1 vītamoharajodoṣalobhamānamadaspṛhaḥ /
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Nid., 1, 15.1 tatra prathamata eva tāvadādyāṃl lobhābhidrohakopaprabhavān aṣṭau vyādhīnnidānapūrveṇa krameṇa vyākhyāsyāmaḥ tathā sūtrasaṃgrahamātraṃ cikitsāyāḥ /
Ca, Nid., 2, 29.2 vītamoharajodoṣalobhamānamadaspṛhaḥ //
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Nid., 8, 4.2 tatra cāvasthitāḥ santo yadā hṛdayamindriyāyatanāni ceritāḥ kāmakrodhabhayalobhamohaharṣaśokacintodvegādibhiḥ sahasābhipūrayanti tadā janturapasmarati //
Ca, Vim., 2, 8.0 na ca khalu kevalam atimātram evāhārarāśim āmapradoṣakaram icchanti api tu khalu gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānām akāle cānnapānānām upasevanaṃ kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā vā yad annapānam upayujyate tad apyāmam eva pradūṣayati //
Ca, Vim., 3, 21.2 ye 'tipravṛddhalobhakrodhamohamānās te durbalān avamatyātmasvajanaparopaghātāya śastreṇa parasparam abhikrāmanti parān vābhikrāmanti parair vābhikrāmyante //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 3, 24.4 bhraśyati tu kṛtayuge keṣāṃcid atyādānāt sāṃpannikānāṃ sattvānāṃ śarīragauravam āsīt śarīragauravācchramaḥ śramādālasyam ālasyāt saṃcayaḥ saṃcayāt parigrahaḥ parigrahāllobhaḥ prādurāsīt kṛte /
Ca, Vim., 3, 24.5 tatastretāyāṃ lobhād abhidrohaḥ abhidrohānṛtavacanam anṛtavacanāt kāmakrodhamānadveṣapāruṣyābhighātabhayatāpaśokacintodvegādayaḥ pravṛttāḥ /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 6, 5.3 tayorvikārāḥ kāmakrodhalobhamoherṣyāmānamadaśokacittodvegabhayaharṣādayaḥ /
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Śār., 1, 107.1 īrṣyāmānabhayakrodhalobhamohamadabhramāḥ /
Ca, Śār., 4, 37.1 tad yathā śuciṃ satyābhisaṃdhaṃ jitātmānaṃ saṃvibhāginaṃ jñānavijñānavacanaprativacanasampannaṃ smṛtimantaṃ kāmakrodhalobhamānamoherṣyāharṣāmarṣāpetaṃ samaṃ sarvabhūteṣu brāhmaṃ vidyāt /
Ca, Śār., 4, 37.2 ijyādhyayanavratahomabrahmacaryaparam atithivratam upaśāntamadamānarāgadveṣamohalobharoṣaṃ pratibhāvacanavijñānopadhāraṇaśaktisampannam ārṣaṃ vidyāt /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Lalitavistara
LalVis, 7, 33.13 sarvarāgadveṣamohadarpārativiṣād abhayalobherṣyāmātsaryavigatāḥ sarvākuśalakriyāprativiratā vyādhitānāṃ sattvānāṃ vyādhaya upaśāntāḥ /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 214.17 kāmino varṇayan kāmaṃ lobhaṃ lubdhasya varṇayan /
MBh, 1, 5, 26.9 dadāti na pitā tubhyaṃ varalobhān mahāyaśāḥ /
MBh, 1, 14, 17.1 yo 'ham evaṃ kṛto mātastvayā lobhaparītayā /
MBh, 1, 37, 20.3 kāmaṃ krodhaṃ tathā lobhaṃ yastapasvī na śaknuyāt /
MBh, 1, 37, 20.6 kāmaḥ krodhastathā lobhastasmād etat trayaṃ tyajet /
MBh, 1, 41, 19.1 tena sma tapaso lobhāt kṛcchram āpāditā vayam /
MBh, 1, 55, 39.1 tasyāṃ duryodhano mando lobhaṃ cakre sudurmatiḥ /
MBh, 1, 70, 17.3 tutoṣa naiva ratnānāṃ lobhād iti ca naḥ śrutam //
MBh, 1, 70, 20.2 lobhānvito madabalān naṣṭasaṃjño narādhipaḥ //
MBh, 1, 76, 17.6 kāmāt krodhād atho lobhād yat kiṃcit kurute naraḥ /
MBh, 1, 86, 17.5 sāmānyadharmaḥ sarveṣāṃ krodhalobhau druhākṣame /
MBh, 1, 86, 17.7 krodhaṃ lobhaṃ mamatvaṃ ca yasya nāsti sa dharmavit /
MBh, 1, 98, 18.1 lobhamohābhibhūtāste putrāstaṃ gautamādayaḥ /
MBh, 1, 101, 28.1 dharme cārthe ca kuśalo lobhakrodhavivarjitaḥ /
MBh, 1, 102, 7.1 mānakrodhavihīnāśca janā lobhavivarjitāḥ /
MBh, 1, 109, 11.2 kāmalobhābhibhūtasya kathaṃ te calitā matiḥ //
MBh, 1, 114, 64.1 pāṇḍustu punar evaināṃ putralobhān mahāyaśāḥ /
MBh, 1, 119, 25.2 mohād aiśvaryalobhācca pāpā matir ajāyata //
MBh, 1, 121, 11.4 tataḥ pitṛniyuktātmā putralobhān mahāyaśāḥ /
MBh, 1, 122, 31.3 so 'haṃ pitṛniyogena putralobhād yaśasvinīm /
MBh, 1, 150, 19.1 nedaṃ lobhān na cājñānān na ca mohād viniścitam /
MBh, 1, 158, 9.1 lobhāt pracāraṃ caratastāsu velāsu vai narān /
MBh, 1, 180, 8.1 brāhmaṇo yadi vā bālyāllobhād vā kṛtavān idam /
MBh, 1, 196, 21.1 tad ādāya ca lubdhasya lābhāllobho vyavardhata /
MBh, 1, 199, 25.62 vināśitaṃ munigaṇair lobhān munisutasya tu /
MBh, 2, 5, 82.1 kaccinna lobhānmohād vā viśrambhāt praṇayena vā /
MBh, 2, 5, 93.2 adṛṣṭaśāstrakuśalair na lobhād vadhyate śuciḥ //
MBh, 2, 5, 94.2 kaccinna mucyate steno dravyalobhānnararṣabha //
MBh, 2, 12, 8.17 kāmato 'pyupayuñjānai rājasair lobhajair janaiḥ /
MBh, 2, 34, 12.2 prayacchāmaḥ karān sarve na lobhānna ca sāntvanāt //
MBh, 2, 55, 12.2 gṛhe kila kṛtāvāsāṃl lobhād rājann apīḍayat //
MBh, 2, 55, 13.1 sadopabhojyāṃl lobhāndho hiraṇyārthe paraṃtapa /
MBh, 2, 59, 12.2 vācaḥ kāvyāḥ suhṛdāṃ pathyarūpā na śrūyante vardhate lobha eva //
MBh, 2, 62, 17.2 tathā hi kuravaḥ sarve lobhamohaparāyaṇāḥ //
MBh, 2, 63, 34.2 lobho dharmasya nāśāya bhagavannāham utsahe /
MBh, 2, 68, 18.1 ye ca tvām anuvartante kāmalobhavaśānugāḥ /
MBh, 3, 2, 37.2 tathākṛtātmā lobhena sahajena vinaśyati //
MBh, 3, 2, 49.3 bharaṇārthaṃ tu viprāṇāṃ brahman kāṅkṣe na lobhataḥ //
MBh, 3, 2, 65.2 viddhaḥ patati lobhāgnau jyotir lobhāt pataṃgavat //
MBh, 3, 2, 65.2 viddhaḥ patati lobhāgnau jyotir lobhāt pataṃgavat //
MBh, 3, 29, 19.2 saṃtāpadveṣalobhāṃśca śatrūṃśca labhate naraḥ //
MBh, 3, 30, 47.2 rājyaṃ dāteti me buddhir na cel lobhān naśiṣyati //
MBh, 3, 32, 18.2 kāmalobhānugo mūḍho narakaṃ pratipadyate //
MBh, 3, 34, 34.1 kāmāllobhācca dharmasya pravṛttiṃ yo na paśyati /
MBh, 3, 34, 74.1 yanna mohānna kārpaṇyānna lobhānna bhayādapi /
MBh, 3, 70, 25.2 hayajñānasya lobhācca tathetyevābravīd vacaḥ //
MBh, 3, 120, 23.1 na hyeṣa kāmānna bhayānna lobhād yudhiṣṭhiro jātu jahyāt svadharmam /
MBh, 3, 122, 22.2 rūpaudāryasamāyuktāṃ lobhamohabalātkṛtām //
MBh, 3, 131, 2.2 mā bhāṅkṣīr dharmalobhena dharmam utsṛṣṭavān asi //
MBh, 3, 164, 45.1 na krodhalobhau tatrāstām aśubhaṃ ca viśāṃ pate /
MBh, 3, 176, 34.2 vidviṣṭaṃ sarvalokasya dambhalobhaparāyaṇam //
MBh, 3, 178, 12.1 kāmakrodhasamāyukto hiṃsālobhasamanvitaḥ /
MBh, 3, 180, 18.2 na cārthalobhāt prajahāsi dharmaṃ tasmāt svabhāvād asi dharmarājaḥ //
MBh, 3, 181, 17.2 lobhamohābhibhūtāś ca tyaktā devais tato narāḥ //
MBh, 3, 186, 39.1 lobhamohaparītāś ca mithyādharmadhvajāvṛtāḥ /
MBh, 3, 186, 41.2 arthalobhān naravyāghra vṛthā ca brahmacāriṇaḥ //
MBh, 3, 187, 24.2 lobhābhibhūtaiḥ kṛpaṇair anāryair akṛtātmabhiḥ //
MBh, 3, 188, 16.2 vidyāhīnān avijñānāllobho 'pyabhibhaviṣyati //
MBh, 3, 188, 17.1 lobhakrodhaparā mūḍhāḥ kāmasaktāś ca mānavāḥ /
MBh, 3, 188, 24.2 te 'pi lobhasamāyuktā bhokṣyantīha parasparam //
MBh, 3, 188, 31.1 alpavīryabalāḥ stabdhā lobhamohaparāyaṇāḥ /
MBh, 3, 188, 40.1 ekāhāryaṃ jagat sarvaṃ lobhamohavyavasthitam /
MBh, 3, 188, 53.2 yugānte bharataśreṣṭha vṛttilobhāt kariṣyati //
MBh, 3, 188, 57.1 tathā lobhābhibhūtāś ca cariṣyanti mahīm imām /
MBh, 3, 189, 29.1 na me lobho 'sti viprendra na bhayaṃ na ca matsaraḥ /
MBh, 3, 198, 54.1 pāpānāṃ viddhyadhiṣṭhānaṃ lobham eva dvijottama /
MBh, 3, 198, 58.1 kāmakrodhau vaśe kṛtvā dambhaṃ lobham anārjavam /
MBh, 3, 198, 67.1 kāmalobhagrahākīrṇāṃ pañcendriyajalāṃ nadīm /
MBh, 3, 201, 4.2 tato lobhaḥ prabhavati mohaś ca tadanantaram //
MBh, 3, 201, 5.1 tasya lobhābhibhūtasya rāgadveṣahatasya ca /
MBh, 3, 203, 39.1 sarvopāyais tu lobhasya krodhasya ca vinigrahaḥ /
MBh, 3, 254, 13.1 yo vai na kāmān na bhayān na lobhāt tyajed dharmaṃ na nṛśaṃsaṃ ca kuryāt /
MBh, 3, 262, 38.2 lobhaṃ sauvīrake kuryān nārī kācid iti smare //
MBh, 3, 264, 49.1 āryāḥ khādata māṃ śīghraṃ na me lobho 'sti jīvite /
MBh, 3, 297, 58.3 kāmaṃ hitvārthavān bhavati lobhaṃ hitvā sukhī bhavet //
MBh, 3, 298, 23.1 jayeyaṃ lobhamohau ca krodhaṃ cāhaṃ sadā vibho /
MBh, 4, 1, 17.6 satyavāg asi yājñīko lobhakrodhavivarjitaḥ //
MBh, 4, 42, 6.1 lobhād vā te na jānīyur asmān vā moha āviśat /
MBh, 5, 1, 19.1 teṣāṃ ca lobhaṃ prasamīkṣya vṛddhaṃ dharmātmatāṃ cāpi yudhiṣṭhirasya /
MBh, 5, 8, 23.2 tasmāllobhakṛtaṃ kiṃcit tava tāta na vidyate //
MBh, 5, 23, 17.2 te cellobhaṃ na niyacchanti mandāḥ kṛtsno nāśo bhavitā kauravāṇām //
MBh, 5, 29, 28.3 yo 'yaṃ lobhānmanyate dharmam etaṃ yam icchate manyuvaśānugāmī //
MBh, 5, 36, 49.3 nānyatra lobhasaṃtyāgācchāntiṃ paśyāmi te 'nagha //
MBh, 5, 38, 3.2 lobhād bhayād arthakārpaṇyato vā tasyānarthaṃ jīvitam āhur āryāḥ //
MBh, 5, 40, 11.2 na jātu kāmānna bhayānna lobhād dharmaṃ tyajejjīvitasyāpi hetoḥ //
MBh, 5, 42, 13.2 krodhāllobhānmohamayāntarātmā sa vai mṛtyustvaccharīre ya eṣaḥ //
MBh, 5, 43, 8.1 krodhaḥ kāmo lobhamohau vivitsākṛpāsūyā mānaśokau spṛhā ca /
MBh, 5, 43, 16.1 krodhaḥ śokastathā tṛṣṇā lobhaḥ paiśunyam eva ca /
MBh, 5, 43, 26.1 dānam adhyayanaṃ yajño lobhād etat pravartate /
MBh, 5, 50, 57.2 mandenaiśvaryakāmena lobhāt pāpam idaṃ kṛtam //
MBh, 5, 60, 3.1 akāmadveṣasaṃyogād drohāl lobhācca bhārata /
MBh, 5, 60, 5.2 kāmāl lobhād anukrośād dveṣācca bharatarṣabha //
MBh, 5, 60, 8.1 atha cet kāmasaṃyogād dveṣāl lobhācca lakṣyate /
MBh, 5, 70, 18.2 lobhaḥ prajñānam āhanti prajñā hanti hatā hriyam //
MBh, 5, 71, 28.2 tasmiṃścādhigamiṣyanti yathā lobhād avartata //
MBh, 5, 76, 2.2 lobhād vā dhṛtarāṣṭrasya dainyād vā samupasthitāt //
MBh, 5, 80, 16.1 kṣatriyeṇa hi hantavyaḥ kṣatriyo lobham āsthitaḥ /
MBh, 5, 81, 34.1 yo naiva kāmānna bhayānna lobhānnārthakāraṇāt /
MBh, 5, 88, 50.1 ānāyitām anāryeṇa krodhalobhānuvartinā /
MBh, 5, 89, 24.2 na hetuvādāl lobhād vā dharmaṃ jahyāṃ kathaṃcana //
MBh, 5, 89, 30.1 yaḥ kalyāṇaguṇāñ jñātīnmohāl lobhād didṛkṣate /
MBh, 5, 93, 10.1 aśiṣṭā gatamaryādā lobhena hṛtacetasaḥ /
MBh, 5, 93, 60.2 lobhe 'tiprasṛtān putrānnigṛhṇīṣva viśāṃ pate //
MBh, 5, 94, 21.2 apetakrodhalobho 'yam āśramo rājasattama /
MBh, 5, 94, 33.1 kṛtaprajño vītalobho nirahaṃkāra ātmavān /
MBh, 5, 104, 1.2 anarthe jātanirbandhaṃ parārthe lobhamohitam /
MBh, 5, 122, 34.1 indriyaiḥ prasṛto lobhād dharmaṃ viprajahāti yaḥ /
MBh, 5, 126, 30.2 mithyābhimānī rājyasya krodhalobhavaśānugaḥ //
MBh, 5, 127, 4.1 api lobhābhibhūtasya panthānam anudarśayet /
MBh, 5, 127, 7.3 aiśvaryalobhād aiśvaryaṃ jīvitaṃ ca prahāsyati //
MBh, 5, 127, 32.1 kāmaṃ krodhaṃ ca lobhaṃ ca dambhaṃ darpaṃ ca bhūmipaḥ /
MBh, 5, 127, 53.1 na lobhād arthasaṃpattir narāṇām iha dṛśyate /
MBh, 5, 127, 53.2 tad alaṃ tāta lobhena praśāmya bharatarṣabha //
MBh, 5, 128, 15.2 dharṣitāḥ kāmamanyubhyāṃ krodhalobhavaśānugāḥ //
MBh, 5, 137, 12.2 srajaṃ tyaktām iva prāpya lobhād yaudhiṣṭhirīṃ śriyam //
MBh, 5, 139, 17.1 vadhād bandhād bhayād vāpi lobhād vāpi janārdana /
MBh, 5, 143, 8.1 arjunenārjitāṃ pūrvaṃ hṛtāṃ lobhād asādhubhiḥ /
MBh, 5, 145, 10.2 kāmalobhābhibhūtasya mandasya prājñamāninaḥ //
MBh, 5, 146, 20.1 yasya lobhābhibhūtasya matiṃ samanuvartase /
MBh, 5, 146, 20.2 anāryasyākṛtajñasya lobhopahatacetasaḥ /
MBh, 5, 178, 11.1 na bhayānnāpyanukrośānna lobhānnārthakāmyayā /
MBh, 5, 186, 26.1 nāhaṃ lobhānna kārpaṇyānna bhayānnārthakāraṇāt /
MBh, 5, 187, 38.1 sā vatsabhūmiṃ kauravya tīrthalobhāt tatastataḥ /
MBh, 6, 11, 13.2 puṣye bhavanti martyānāṃ rāgo lobhaśca bhārata //
MBh, 6, 21, 11.1 tyaktvādharmaṃ ca lobhaṃ ca mohaṃ codyamam āsthitāḥ /
MBh, 6, BhaGī 1, 38.1 yadyapyete na paśyanti lobhopahatacetasaḥ /
MBh, 6, BhaGī 1, 45.2 yadrājyasukhalobhena hantuṃ svajanamudyatāḥ //
MBh, 6, BhaGī 14, 12.1 lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā /
MBh, 6, BhaGī 14, 17.1 sattvātsaṃjāyate jñānaṃ rajaso lobha eva ca /
MBh, 6, BhaGī 16, 21.2 kāmaḥ krodhastathā lobhas tasmādetattrayaṃ tyajet //
MBh, 6, 84, 33.1 lobhamohasamāviṣṭaḥ putraprītyā janādhipa /
MBh, 6, 99, 40.2 kṛtavān pāṇḍuputreṣu pāpātmā lobhamohitaḥ //
MBh, 7, 39, 4.2 lobhasya jñānanāśasya drohasyātyāhitasya ca //
MBh, 7, 49, 11.1 na lubdho budhyate doṣānmohāl lobhaḥ pravartate /
MBh, 7, 61, 50.2 lobhānugatadurbuddheḥ krodhena vikṛtātmanaḥ //
MBh, 7, 101, 72.2 yasya lobhād vinihatāḥ samare kṣatriyarṣabhāḥ //
MBh, 7, 164, 23.1 dhik krodhaṃ dhik sakhe lobhaṃ dhiṅ mohaṃ dhig amarṣitam /
MBh, 7, 164, 25.3 kim anyat krodhalobhābhyāṃ yudhyāmi tvādya sātvata //
MBh, 7, 164, 29.2 yatra yudhyāmahe sarve dhanalobhāt samāgatāḥ //
MBh, 8, 5, 17.1 iti yaḥ satataṃ mandam avocal lobhamohitam /
MBh, 8, 24, 28.1 tatas te lobhamohābhyām abhibhūtā vicetasaḥ /
MBh, 9, 23, 30.2 mohād vā yadi vā lobhānnaivāśāmyata vaiśasam //
MBh, 9, 35, 27.2 vṛkatrāsācca lobhācca samutsṛjya prajagmatuḥ //
MBh, 9, 36, 42.2 tīrthalobhānnaravyāghra nadyāstīraṃ samāśritāḥ //
MBh, 9, 58, 20.2 prāptavān asi yal lobhānmadād bālyācca bhārata //
MBh, 9, 60, 41.2 pāṇḍavebhyaḥ svarājyārdhaṃ lobhācchakuniniścayāt //
MBh, 9, 62, 43.1 tvayā kālopasṛṣṭena lobhato nāpavarjitāḥ /
MBh, 10, 2, 24.1 rāgāt krodhād bhayāl lobhād yo 'rthān īheta mānavaḥ /
MBh, 11, 1, 30.2 sa bhraṣṭo madhulobhena śocatyeva yathā bhavān //
MBh, 11, 1, 33.2 lobhājyena ca saṃsikto jvalitaḥ pārthapāvakaḥ //
MBh, 11, 4, 11.1 aho vinikṛto loko lobhena ca vaśīkṛtaḥ /
MBh, 11, 4, 11.2 lobhakrodhamadonmatto nātmānam avabudhyate //
MBh, 11, 5, 21.2 madhulobhānmadhukaraiḥ ṣaṣṭham āhur mahad bhayam //
MBh, 12, 1, 14.2 kṛtvā jñātikṣayam imaṃ mahāntaṃ lobhakāritam //
MBh, 12, 3, 30.1 yasmānmithyopacarito 'stralobhād iha tvayā /
MBh, 12, 7, 7.1 vayaṃ tu lobhānmohācca stambhaṃ mānaṃ ca saṃśritāḥ /
MBh, 12, 59, 17.2 lobhasya vaśam āpannāḥ sarve bhāratasattama //
MBh, 12, 59, 24.2 lobhamohādibhir bhāvaistato no bhayam āviśat //
MBh, 12, 59, 110.2 kāmakrodhau ca lobhaṃ ca mānaṃ cotsṛjya dūrataḥ //
MBh, 12, 65, 7.2 yathā nītiṃ gamayatyarthalobhācchreyāṃstasmād āśramaḥ kṣatradharmaḥ //
MBh, 12, 81, 27.1 yo na kāmād bhayāl lobhāt krodhād vā dharmam utsṛjet /
MBh, 12, 84, 12.2 na ca kāmād bhayāt krodhāl lobhād vā dharmam utsṛjet //
MBh, 12, 105, 42.1 jīvitaṃ saṃtyajantyeke dhanalobhaparā narāḥ /
MBh, 12, 108, 10.3 vairasaṃdīpanāvetau lobhāmarṣau janādhipa //
MBh, 12, 108, 11.1 lobham eko hi vṛṇute tato 'marṣam anantaram /
MBh, 12, 108, 29.1 akasmāt krodhalobhād vā mohād vāpi svabhāvajāt /
MBh, 12, 111, 7.1 ye na lobhānnayantyarthān rājāno rajasāvṛtāḥ /
MBh, 12, 112, 15.1 bhavantaḥ sarvalobhena kevalaṃ bhakṣaṇe ratāḥ /
MBh, 12, 130, 15.3 mārdavād atha lobhād vā te brūyur vākyam īdṛśam //
MBh, 12, 136, 131.2 sāntvitāste na budhyante rāgalobhavaśaṃ gatāḥ //
MBh, 12, 137, 77.1 pathyaṃ bhuktvā naro lobhād yo 'nyad aśnāti bhojanam /
MBh, 12, 139, 3.2 kāmānmohācca lobhācca bhayaṃ paśyatsu bhārata //
MBh, 12, 139, 55.2 na māṃsalobhāt tapaso nāśaste syānmahāmune //
MBh, 12, 139, 79.3 tad evaṃ śreya ādhatsva mā lobhācchvānam ādithāḥ //
MBh, 12, 147, 17.1 na bhayānna ca kārpaṇyānna lobhāt tvām upāhvaye /
MBh, 12, 152, 2.3 eko lobho mahāgrāho lobhāt pāpaṃ pravartate //
MBh, 12, 152, 2.3 eko lobho mahāgrāho lobhāt pāpaṃ pravartate //
MBh, 12, 152, 4.1 lobhāt krodhaḥ prabhavati lobhāt kāmaḥ pravartate /
MBh, 12, 152, 4.1 lobhāt krodhaḥ prabhavati lobhāt kāmaḥ pravartate /
MBh, 12, 152, 4.2 lobhānmohaśca māyā ca mānastambhaḥ parāsutā //
MBh, 12, 152, 5.2 abhidhyāprajñatā caiva sarvaṃ lobhāt pravartate //
MBh, 12, 152, 12.1 yo na pūrayituṃ śakyo lobhaḥ prāptyā kurūdvaha /
MBh, 12, 152, 13.3 sa lobhaḥ saha mohena vijetavyo jitātmanā //
MBh, 12, 152, 17.2 sarvaṃ mārgaṃ vilumpanti lobhājñāneṣu niṣṭhitāḥ //
MBh, 12, 152, 18.1 dharmasyāhriyamāṇasya lobhagrastair durātmabhiḥ /
MBh, 12, 152, 19.3 etān aśiṣṭān budhyasva nityaṃ lobhasamanvitān //
MBh, 12, 153, 1.2 anarthānām adhiṣṭhānam ukto lobhaḥ pitāmaha /
MBh, 12, 153, 9.2 ajñānaṃ cātilobhaścāpyekaṃ jānīhi pārthiva //
MBh, 12, 153, 10.1 lobhaprabhavam ajñānaṃ vṛddhaṃ bhūyaḥ pravardhate /
MBh, 12, 153, 11.1 mūlaṃ lobhasya mahataḥ kālātmagatir eva ca /
MBh, 12, 153, 11.2 chinne 'cchinne tathā lobhe kāraṇaṃ kāla eva hi //
MBh, 12, 153, 12.1 tasyājñānāt tu lobho hi lobhād ajñānam eva ca /
MBh, 12, 153, 12.1 tasyājñānāt tu lobho hi lobhād ajñānam eva ca /
MBh, 12, 153, 12.2 sarve doṣāstathā lobhāt tasmāl lobhaṃ vivarjayet //
MBh, 12, 153, 12.2 sarve doṣāstathā lobhāt tasmāl lobhaṃ vivarjayet //
MBh, 12, 153, 13.2 lobhakṣayād divaṃ prāptāstathaivānye janādhipāḥ //
MBh, 12, 153, 14.1 pratyakṣaṃ tu kuruśreṣṭha tyaja lobham ihātmanā /
MBh, 12, 153, 14.2 tyaktvā lobhaṃ sukhaṃ loke pretya cānucariṣyasi //
MBh, 12, 154, 18.1 kāmaḥ krodhaśca lobhaśca darpaḥ stambho vikatthanam /
MBh, 12, 157, 2.1 lobho mātsaryam īrṣyā ca kutsāsūyā kṛpā tathā /
MBh, 12, 157, 7.1 lobhāt krodhaḥ prabhavati paradoṣair udīryate /
MBh, 12, 157, 11.1 parāsutā krodhalobhād abhyāsācca pravartate /
MBh, 12, 160, 26.2 dharmasyāpacayaṃ cakruḥ krodhalobhasamanvitāḥ //
MBh, 12, 162, 22.1 doṣāṃśca lobhamohādīn artheṣu yuvatiṣvatha /
MBh, 12, 165, 28.3 gṛhīto lobhamohād vai dūraṃ ca gamanaṃ mama //
MBh, 12, 170, 14.1 dhanavān krodhalobhābhyām āviṣṭo naṣṭacetanaḥ /
MBh, 12, 171, 19.2 mā māṃ yojaya lobhena vṛthā tvaṃ vittakāmuka //
MBh, 12, 171, 30.1 na yuṣmāsviha me prītiḥ kāmalobhānusāriṣu /
MBh, 12, 171, 46.1 tasmāt kāmaśca lobhaśca tṛṣṇā kārpaṇyam eva ca /
MBh, 12, 171, 47.1 prahāya kāmaṃ lobhaṃ ca krodhaṃ pāruṣyam eva ca /
MBh, 12, 171, 47.2 nādya lobhavaśaṃ prāpto duḥkhaṃ prāpsyāmyanātmavān //
MBh, 12, 172, 26.2 vigatabhayakaṣāyalobhamoho vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 37.3 apagatabhayamanyulobhamohaḥ sa khalu sukhī vihared imaṃ vihāram //
MBh, 12, 173, 10.2 saṃtoṣaṇīyarūpo 'si lobhād yad abhimanyase //
MBh, 12, 181, 7.1 kāmaḥ krodho bhayaṃ lobhaḥ śokaścintā kṣudhā śramaḥ /
MBh, 12, 181, 15.2 vihitā brahmaṇā pūrvaṃ lobhāt tvajñānatāṃ gatāḥ //
MBh, 12, 182, 9.1 sarvopāyaistu lobhasya krodhasya ca vinigrahaḥ /
MBh, 12, 183, 11.3 krodhalobhamohamānānṛtādibhir avacchannā na khalvasmiṃl loke na cāmutra sukham āpnuvanti /
MBh, 12, 185, 7.2 lobhamohaparityaktā mānavā nirupadravāḥ //
MBh, 12, 185, 9.1 na lobhaḥ paradāreṣu svadāranirato janaḥ /
MBh, 12, 185, 13.2 lobhaścārthakṛto nṝṇāṃ yena muhyanti paṇḍitāḥ //
MBh, 12, 185, 21.1 anyonyabhakṣaṇe saktā lobhamohasamanvitāḥ /
MBh, 12, 187, 34.1 atuṣṭiḥ paritāpaśca śoko lobhastathākṣamā /
MBh, 12, 202, 7.1 purā dānavamukhyā hi krodhalobhasamanvitāḥ /
MBh, 12, 205, 7.1 yaścādharmaṃ carenmohāt kāmalobhāvanuplavan /
MBh, 12, 205, 23.1 kāmakrodhau pramādaśca lobhamohau bhayaṃ klamaḥ /
MBh, 12, 205, 32.1 tamasā lobhayuktāni krodhajāni ca sevate /
MBh, 12, 206, 1.3 krodhalobhau bhayaṃ darpa eteṣāṃ sādhanācchuciḥ //
MBh, 12, 206, 4.1 kāmāt krodham avāpyātha lobhamohau ca mānavāḥ /
MBh, 12, 211, 31.2 kāraṇaṃ lobhamohau tu doṣāṇāṃ ca niṣevaṇam //
MBh, 12, 212, 27.1 atuṣṭiḥ paritāpaśca śoko lobhastathākṣamā /
MBh, 12, 220, 103.1 īrṣyābhimānalobheṣu kāmakrodhabhayeṣu ca /
MBh, 12, 223, 6.2 kāmād vā yadi vā lobhāt tasmāt sarvatra pūjitaḥ //
MBh, 12, 227, 11.1 pañcendriyajalāṃ ghorāṃ lobhakūlāṃ sudustarām /
MBh, 12, 232, 4.2 kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam //
MBh, 12, 232, 7.1 apramādād bhayaṃ jahyāllobhaṃ prājñopasevanāt /
MBh, 12, 239, 24.1 abhimāno mṛṣāvādo lobho mohastathākṣamā /
MBh, 12, 245, 9.2 krodhalobhau tu tatrāpi kṛtvā vyasanam archati //
MBh, 12, 257, 10.1 kāmānmohācca lobhācca laulyam etat pravartitam /
MBh, 12, 263, 12.2 putro lobho nikṛtyāstu kṛtaghno nārhati prajām //
MBh, 12, 263, 46.2 tato 'paśyat sa kāmaṃ ca krodhaṃ lobhaṃ bhayaṃ madam /
MBh, 12, 263, 50.1 kāmalobhānubandhena purā te yad asūyitam /
MBh, 12, 265, 5.2 tato lobhaḥ prabhavati mohaśca tadanantaram //
MBh, 12, 265, 6.1 lobhamohābhibhūtasya rāgadveṣānvitasya ca /
MBh, 12, 266, 8.2 lobhaṃ mohaṃ ca saṃtoṣād viṣayāṃstattvadarśanāt //
MBh, 12, 266, 14.1 kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam /
MBh, 12, 275, 20.1 na mṛtyuto na cādharmānna lobhānna kutaścana /
MBh, 12, 277, 25.2 krodho lobhastathā mohaḥ sattvavānmukta eva saḥ //
MBh, 12, 284, 7.1 tato lobhābhibhūtātmā saṅgād vardhayate janam /
MBh, 12, 284, 24.1 sukhito duḥkhito vāpi naro lobhaṃ parityajet /
MBh, 12, 284, 25.1 asaṃtoṣo 'sukhāyaiva lobhād indriyavibhramaḥ /
MBh, 12, 288, 40.3 lobhāt tyajati mitrāṇi saṅgāt svargaṃ na gacchati //
MBh, 12, 289, 14.1 lobhajāni tathā rājan bandhanāni balānvitāḥ /
MBh, 12, 290, 19.2 mohaṃ tamasi saṃsaktaṃ lobham artheṣu saṃśritam //
MBh, 12, 308, 90.1 kāmāt krodhād bhayāl lobhād dainyād ānāryakāt tathā /
MBh, 12, 313, 35.2 tyaktvā kāmaṃ ca lobhaṃ ca tato brahmatvam aśnute //
MBh, 13, 6, 42.2 lobhamohasamāpannaṃ na daivaṃ trāyate naram //
MBh, 13, 15, 36.1 kāmaḥ krodho bhayaṃ lobho madaḥ stambho 'tha matsaraḥ /
MBh, 13, 24, 45.2 jñānapūrvam atho lobhāt tasyādharmo gavānṛtam //
MBh, 13, 26, 60.1 kāmaṃ krodhaṃ ca lobhaṃ ca yo jitvā tīrtham āvaset /
MBh, 13, 42, 25.2 apaśyad dīvyamānān vai lobhaharṣānvitāṃstathā //
MBh, 13, 42, 27.1 yo lobham āsthāyāsmākaṃ viṣamaṃ kartum utsahet /
MBh, 13, 45, 22.2 anyeṣām api dṛśyante lobhataḥ saṃpravṛttayaḥ //
MBh, 13, 47, 8.1 vaiṣamyād atha vā lobhāt kāmād vāpi paraṃtapa /
MBh, 13, 82, 34.1 alobhakāmyayā devi tapasā ca śubhena te /
MBh, 13, 95, 83.3 naiva lobhaṃ tadā cakrustataḥ svargam avāpnuvan //
MBh, 13, 95, 84.1 tasmāt sarvāsvavasthāsu naro lobhaṃ vivarjayet /
MBh, 13, 96, 18.2 sarvatra sarvaṃ paṇatu nyāse lobhaṃ karotu ca /
MBh, 13, 96, 47.2 na mayā bhagavaṃllobhāddhṛtaṃ puṣkaram adya vai /
MBh, 13, 112, 16.1 lobhānmohād anukrośād bhayād vāpyabahuśrutaḥ /
MBh, 13, 112, 16.2 naraḥ karotyakāryāṇi parārthe lobhamohitaḥ //
MBh, 13, 112, 103.2 chucchundaritvam āpnoti rājaṃllobhaparāyaṇaḥ //
MBh, 13, 112, 108.2 narāḥ pāpasamācārā lobhamohasamanvitāḥ //
MBh, 13, 113, 19.1 nyāyenāvāptam annaṃ tu naro lobhavivarjitaḥ /
MBh, 13, 116, 33.1 lobhād vā buddhimohād vā balavīryārtham eva ca /
MBh, 13, 131, 10.1 vaiśyakarma ca yo vipro lobhamohavyapāśrayaḥ /
MBh, 13, 133, 11.2 yācyamānā nivartante jihvālobhasamanvitāḥ //
MBh, 13, 133, 20.2 abhimānapravṛttena lobhena samavasthitāḥ //
MBh, 13, 147, 14.1 kāmārthau pṛṣṭhataḥ kṛtvā lobhamohānusāriṇau /
MBh, 13, 148, 5.2 dharmiṇaḥ sukham edhante lobhadveṣavivarjitāḥ //
MBh, 13, 153, 35.1 tava putrā durātmānaḥ krodhalobhaparāyaṇāḥ /
MBh, 14, 17, 11.2 satataṃ karmalobhād vā prāptaṃ vegavidhāraṇam //
MBh, 14, 27, 1.3 mohāndhakāratimiraṃ lobhavyālasarīsṛpam //
MBh, 14, 31, 9.2 taṃ lobham asibhistīkṣṇair nikṛntantaṃ nikṛntata //
MBh, 14, 31, 10.1 lobhāddhi jāyate tṛṣṇā tataścintā prasajyate /
MBh, 14, 31, 12.1 tasmād enaṃ samyag avekṣya lobhaṃ nigṛhya dhṛtyātmani rājyam icchet /
MBh, 14, 31, 13.2 ādhirājyaṃ puraskṛtya lobham ekaṃ nikṛntatā //
MBh, 14, 36, 12.2 svapnaḥ stambho bhayaṃ lobhaḥ śokaḥ sukṛtadūṣaṇam //
MBh, 14, 42, 7.1 lobhaprajanasaṃyuktā nirviśeṣā hyakiṃcanāḥ /
MBh, 14, 45, 7.2 lobhepsāparisaṃkhyātaṃ viviktajñānasaṃbhavam //
MBh, 14, 49, 4.2 lobhamohasamāyuktāste vai nirayagāminaḥ //
MBh, 14, 93, 69.2 svargārgalaṃ lobhabījaṃ rāgaguptaṃ durāsadam //
MBh, 14, 93, 77.1 krodho dānaphalaṃ hanti lobhāt svargaṃ na gacchati /
MBh, 14, 94, 28.1 api saṃcayabuddhir hi lobhamohavaśaṃgataḥ /
MBh, 14, 94, 29.1 evaṃ labdhvā dhanaṃ lobhād yajate yo dadāti ca /
MBh, 16, 5, 4.2 striyo bhavān rakṣatu yātu śīghraṃ naitā hiṃsyur dasyavo vittalobhāt //
MBh, 16, 8, 44.1 tato lobhaḥ samabhavad dasyūnāṃ nihateśvarāḥ /
MBh, 16, 8, 45.1 tataste pāpakarmāṇo lobhopahatacetasaḥ /
MBh, 17, 1, 32.2 ratnalobhānmahārāja tau cākṣayyau maheṣudhī //
MBh, 18, 5, 50.1 na jātu kāmān na bhayān na lobhād dharmaṃ tyajej jīvitasyāpi hetoḥ /
Manusmṛti
ManuS, 2, 178.2 kāmaṃ krodhaṃ ca lobhaṃ ca nartanaṃ gītavādanam //
ManuS, 3, 51.2 gṛhṇan śulkaṃ hi lobhena syān naro 'patyavikrayī //
ManuS, 3, 179.1 vedavic cāpi vipro 'sya lobhāt kṛtvā pratigraham /
ManuS, 5, 161.1 apatyalobhād yā tu strī bhartāram ativartate /
ManuS, 7, 49.2 taṃ yatnena jayel lobhaṃ tajjāvetāvubhau gaṇau //
ManuS, 8, 118.1 lobhān mohād bhayān maitrāt kāmāt krodhāt tathaiva ca /
ManuS, 8, 120.1 lobhāt sahasraṃ daṇḍyas tu mohāt pūrvaṃ tu sāhasam /
ManuS, 8, 213.1 yadi saṃsādhayet tat tu darpāl lobhena vā punaḥ /
ManuS, 8, 219.2 visaṃvaden naro lobhāt taṃ rāṣṭrād vipravāsayet //
ManuS, 8, 399.2 tāni nirharato lobhāt sarvahāraṃ haren nṛpaḥ //
ManuS, 8, 412.1 dāsyaṃ tu kārayan lobhād brāhmaṇaḥ saṃskṛtān dvijān /
ManuS, 9, 209.1 yo jyeṣṭho vinikurvīta lobhād bhrātṝn yavīyasaḥ /
ManuS, 10, 96.1 yo lobhād adhamo jātyā jīved utkṛṣṭakarmabhiḥ /
ManuS, 11, 26.1 devasvaṃ brāhmaṇasvaṃ vā lobhenopahinasti yaḥ /
ManuS, 12, 33.1 lobhaḥ svapno 'dhṛtiḥ krauryaṃ nāstikyaṃ bhinnavṛttitā /
ManuS, 12, 61.1 maṇimuktāpravālāni hṛtvā lobhena mānavaḥ /
Rāmāyaṇa
Rām, Bā, 47, 31.1 tasyātithyena durvṛtte lobhamohavivarjitā /
Rām, Ay, 52, 19.1 yadi pravrājito rāmo lobhakāraṇakāritam /
Rām, Ay, 66, 14.2 ajānantaṃ prajānantī rājyalobhena mohitā /
Rām, Ay, 94, 47.2 apṛṣṭaḥ śāstrakuśalair na lobhād badhyate śuciḥ //
Rām, Ay, 94, 48.2 kaccin na mucyate coro dhanalobhān nararṣabha //
Rām, Ay, 94, 53.2 ubhau vā prītilobhena kāmena na vibādhase //
Rām, Ay, 101, 17.1 naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ /
Rām, Ay, 104, 19.1 kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam /
Rām, Ār, 26, 6.1 kharas triśirasā tena mṛtyulobhāt prasāditaḥ /
Rām, Ār, 28, 5.1 lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate /
Rām, Ār, 69, 13.2 apāṃ lobhād upāvṛttān vṛṣabhān iva nardataḥ /
Rām, Ki, 14, 13.2 dharmalobhaparītena na ca vakṣye kathaṃcana //
Rām, Ki, 17, 27.2 tatra kas te vane lobho madīyeṣu phaleṣu vā //
Rām, Yu, 15, 6.1 na kāmānna ca lobhād vā na bhayāt pārthivātmaja /
Rām, Yu, 25, 25.1 tad eṣā susthirā buddhir mṛtyulobhād upasthitā /
Rām, Utt, 35, 23.2 dadṛśe phalalobhācca utpapāta raviṃ prati //
Rām, Utt, 84, 10.1 lobhaścāpi na kartavyaḥ svalpo 'pi dhanakāṅkṣayā /
Saundarānanda
SaundĀ, 2, 17.2 nādhauṣīcca yaśo lobhādanyāyādhigatairdhanaiḥ //
SaundĀ, 17, 38.1 sa lobhacāpaṃ parikalpabāṇaṃ rāgaṃ mahāvairiṇamalpaśeṣam /
Yogasūtra
YS, 2, 34.1 vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
Amarakośa
AKośa, 2, 461.2 naṣṭāgniḥ kuhanā lobhān mithyeryāpathakalpanā //
Amaruśataka
AmaruŚ, 1, 1.2 tvāṃ pātu mañjaritapallavakarṇapūralobhabhramadbhramaravibhramabhṛt kaṭākṣaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 24.2 lobherṣyādveṣamātsaryarāgādīnāṃ jitendriyaḥ //
AHS, Utt., 6, 54.2 kāmaśokabhayakrodhaharṣerṣyālobhasaṃbhavān //
Bhallaṭaśataka
BhallŚ, 1, 36.1 saṃtoṣaḥ kim aśaktatā kim athavā tasminn asaṃbhāvanā lobho vāyam utānavasthitir iyaṃ pradveṣa evāthavā /
Bodhicaryāvatāra
BoCA, 4, 35.2 mativeśmani lobhapañjare yadi tiṣṭhati kutaḥ sukhaṃ mama //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 53.1 tataś cetasyatālobhād dūram utplutya satvaraḥ /
BKŚS, 23, 60.1 athāsau krodhalobhābhyām akṣadhūrtaḥ pratāritaḥ /
BKŚS, 27, 36.2 jātāṃ putra iti khyātim anayal lobhadūṣitā //
Daśakumāracarita
DKCar, 2, 2, 136.1 na hi tvayyanyadīyā lobhādayaḥ //
DKCar, 2, 2, 240.1 atha matprayukto dhanamitraḥ pārthivaṃ mitho vyajñāpayat deva yeyaṃ gaṇikā kāmamañjarī lobhotkarṣāllobhamañjarīti lokāvakrośapātramāsīt sādya musalolūkhalānyapi nirapekṣaṃ tyajati //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 6, 273.1 arthalobhāttu nigṛhya sādhvasaṃ sā gṛhītā śastrikayorumūle yadṛcchayā kiṃcid ullikhitam //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 138.1 kṛśakuṭumbeṣu lobhaḥ padamadhatta /
Divyāvadāna
Divyāv, 2, 92.2 durnyasto bhidyate mantraḥ prītirbhidyate lobhataḥ /
Divyāv, 8, 90.0 vācāvasāne bhagavato muṇḍāḥ saṃvṛttāstraidhātukavītarāgāḥ samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhāḥ //
Divyāv, 13, 303.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ //
Divyāv, 18, 251.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto 'nunayapratighaprahīṇo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukho vāsīcandanakalpaḥ //
Divyāv, 19, 447.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ //
Divyāv, 20, 50.1 alaṃ me īdṛśaiḥ sattvair adhārmikair adharmarāgaraktair mithyādṛṣṭakair viṣamalobhābhibhūtair amātṛjñair aśrāmaṇyair abrāhmaṇyair akule jyeṣṭhāpacāyakaiḥ //
Harivaṃśa
HV, 16, 17.2 svadharmaniratāḥ sarve lobhānṛtavivarjitāḥ //
HV, 23, 76.1 patilobhena yaṃ gaṅgā vitate 'bhisasāra ha /
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kirātārjunīya
Kir, 13, 29.1 avivekavṛthāśramāvivārthaṃ kṣayalobhāv iva saṃśritānurāgam /
Kāmasūtra
KāSū, 3, 4, 43.2 kurvīta dhanalobhena patiṃ sāpatnakeṣvapi //
KāSū, 5, 1, 16.22 aviśeṣatayā lobhena /
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
KāSū, 6, 2, 9.2 sūkṣmatvād atilobhācca prakṛtyājñānatastathā /
Kātyāyanasmṛti
KātySmṛ, 1, 18.1 evaṃ pravartate yas tu lobhaṃ tyaktvā narādhipaḥ /
KātySmṛ, 1, 27.1 na rājā tu viśitvena dhanalobhena vā punaḥ /
KātySmṛ, 1, 79.1 snehād ajñānato vāpi lobhād vā mohato 'pi vā /
KātySmṛ, 1, 325.1 cirantanam avijñātaṃ bhogaṃ lobhān na cālayet //
KātySmṛ, 1, 347.1 prakhyātakulaśīlāś ca lobhamohavivarjitāḥ /
KātySmṛ, 1, 407.1 yena kāryasya lobhena nirdiṣṭāḥ kūṭasākṣiṇaḥ /
KātySmṛ, 1, 750.2 kuryur bhayād vā lobhād vā dāpyās tūttamasāhasam //
KātySmṛ, 1, 936.1 dyūtaṃ naiva tu seveta krodhalobhavivardhakam /
Kūrmapurāṇa
KūPur, 1, 27, 29.2 rāgalobhātmako bhāvastadā hyākasmiko 'bhavat //
KūPur, 1, 27, 35.1 tataḥ kālāntareṇaiva punarlobhāvṛtāstadā /
KūPur, 1, 27, 36.1 tāsāṃ tenāpacāreṇa punarlobhakṛtena vai /
KūPur, 1, 27, 43.1 tataḥ prādurabhūt tāsāṃ rāgo lobhaśca sarvaśaḥ /
KūPur, 1, 27, 49.2 rāgo lobhastathā yuddhaṃ tattvānāmaviniścayaḥ //
KūPur, 1, 35, 5.1 aiśvaryāllobhamohād vā gacched yānena yo naraḥ /
KūPur, 1, 47, 16.1 na teṣu vidyate lobhaḥ krodho vā dvijasattamāḥ /
KūPur, 1, 47, 41.2 krodhalobhavinirmuktā māyāmātsaryavarjitāḥ //
KūPur, 2, 12, 16.2 kāmāllobhād bhayānmohāt tyaktena patito bhavet //
KūPur, 2, 14, 17.1 kāmaṃ lobhaṃ bhayaṃ nidrāṃ gītavāditranartanam /
KūPur, 2, 14, 22.2 mohādvā yadi vā lobhāt tyaktena patito bhavet //
KūPur, 2, 15, 23.1 vītarāgabhayakrodho lobhamohavivarjitaḥ /
KūPur, 2, 16, 53.1 lobhaṃ dambhaṃ tathā yatnādasūyāṃ jñānakutsanam /
KūPur, 2, 18, 116.2 dadyādannaṃ yathāśakti tvarthibhyo lobhavarjitaḥ //
KūPur, 2, 26, 71.2 dhanalobhe prasaktastu brāhmaṇyādeva hīyate //
Liṅgapurāṇa
LiPur, 1, 5, 35.1 kāmo darpo 'tha niyamaḥ saṃtoṣo lobha eva ca /
LiPur, 1, 32, 9.1 kāmaḥ krodhaś ca lobhaś ca viṣādo mada eva ca /
LiPur, 1, 32, 12.1 kāmaḥ krodhaś ca lobhaś ca moho dambha upadravaḥ /
LiPur, 1, 33, 13.2 vyapagatabhavalobhamohacittāḥ praṇipatitāḥ sahasā śirobhir ugram //
LiPur, 1, 39, 24.1 rāgalobhātmako bhāvastadā hyākasmiko 'bhavat /
LiPur, 1, 39, 29.2 tataḥ kālāntareṇaiva punarlobhāvṛtāstu tāḥ //
LiPur, 1, 39, 30.2 tāsāṃ tenopacāreṇa punarlobhakṛtena vai //
LiPur, 1, 39, 42.1 tataḥ punarabhūttāsāṃ rāgo lobhaś ca sarvaśaḥ /
LiPur, 1, 39, 54.2 lobho bhṛtirvaṇigyuddhaṃ tattvānāmaviniścayaḥ //
LiPur, 1, 39, 56.1 dvāpare tu pravartante rāgo lobho madas tathā /
LiPur, 1, 40, 63.2 apragrahāstatastā vai lobhāviṣṭāstu kṛtsnaśaḥ //
LiPur, 1, 70, 295.2 puṣṭyā lobhaḥ sutaścāpi medhāputraḥ śrutas tathā //
LiPur, 1, 85, 135.2 kāmānmohādbhayāllobhātsaṃdhyāṃ nātikrameddvijaḥ //
LiPur, 1, 86, 111.1 krodho harṣas tathā lobho moho dambho dvijottamāḥ /
Matsyapurāṇa
MPur, 24, 18.2 arthaḥ śāpamadāttasmai lobhāttvaṃ nāśameṣyasi //
MPur, 106, 7.1 aiśvaryalobhamohādvā gacchedyānena yo naraḥ /
MPur, 108, 12.2 snehādvā dravyalobhādvā ye tu kāmavaśaṃ gatāḥ /
MPur, 122, 43.1 na teṣu māyā lobho vā īrṣyāsūyā bhayaṃ kutaḥ /
MPur, 122, 101.1 adhamottamaṃ na teṣvasti na lobho na parigrahaḥ /
MPur, 123, 22.2 na lobho na ca dambho vā na ca dveṣaḥ parigrahaḥ //
MPur, 144, 3.2 lobho dhṛtirvaṇigyuddhaṃ tattvānām aviniścayaḥ //
MPur, 144, 25.2 lobho'dhṛtirvaṇigyuddhaṃ tattvānāmaviniścayaḥ //
MPur, 144, 37.1 puṣye bhavanti jantūnāṃ lobho mohaśca sarvaśaḥ /
MPur, 144, 66.1 svāpradānās tadā te vai lobhāviṣṭāstu vṛndaśaḥ /
MPur, 154, 162.2 tṛṣṇā muṣṇāti niṣṇātā phalalobhāśrayāśubhā //
Meghadūta
Megh, Uttarameghaḥ, 43.1 śabdākhyeyaṃ yadapi kila te yaḥ sakhīnāṃ purastāt karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt /
Nāradasmṛti
NāSmṛ, 1, 1, 21.1 kāmāt krodhāc ca lobhāc ca tribhyo yasmāt pravartate /
NāSmṛ, 1, 1, 58.1 rāgād ajñānato vāpi lobhād vā yo 'nyathā vadet /
NāSmṛ, 1, 1, 60.1 puruṣāḥ santi ye lobhāt prabrūyuḥ sākṣyam anyathā /
NāSmṛ, 2, 4, 11.1 gṛhṇāty adattaṃ yo lobhād yaś cādeyaṃ prayacchati /
Nāṭyaśāstra
NāṭŚ, 1, 9.1 grāmyadharmapravṛtte tu kāmalobhavaśaṃ gate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 19.2 kāmaḥ krodhastathā lobho bhayaṃ svapnaśca pañcamaḥ /
PABh zu PāśupSūtra, 5, 34, 61.2 nāsti lobhasamaṃ duḥkhaṃ nāsti tyāgāt paraṃ sukham //
PABh zu PāśupSūtra, 5, 34, 108.2 kāmaḥ krodhaśca lobhaśca bhayaṃ svapnaśca pañcamaḥ /
PABh zu PāśupSūtra, 5, 39, 21.0 tatra manasi bhavaṃ mānasaṃ krodhalobhamohabhayaviṣāderṣyāsūyādveṣamadamānamātsaryāratyādyaviśeṣadarśanādinimittaṃ tad duḥkham //
Suśrutasaṃhitā
Su, Sū., 1, 25.3 mānasāstu krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya icchādveṣabhedair bhavanti /
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 25, 31.1 ajñānalobhāhitavākyayogabhayapramohair aparaiś ca bhāvaiḥ /
Su, Cik., 34, 10.7 hrībhayalobhair vegāghātaśīlāḥ prāyaśaḥ striyo rājasamīpasthā vaṇijaḥ śrotriyāśca bhavanti tasmād ete durvirecyāḥ bahuvātatvāt ata eva tān atisnigdhān svedopapannāñ śodhayet //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.12 mānasaṃ kāmakrodhalobhamohabhayerṣyāviṣayaviśeṣadarśananibandhanam /
Tantrākhyāyikā
TAkhy, 1, 35.1 anavaratayuddhaśaktisampannayoś ca tayoḥ śṛṅgapañjarāntarodbhūtāsṛg bahu bhūmau nipatitaṃ dṛṣṭvā āśāpratibaddhacittaḥ piśitalobhatayā gomāyus tajjighṛkṣuḥ saṃpīḍitodghātāt sadyaḥ pañcatvam agamat //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Varāhapurāṇa
VarPur, 27, 32.1 kāmaḥ krodhastathā lobho mado moho'tha pañcamaḥ /
VarPur, 27, 33.2 lobhastu vaiṣṇavī proktā brahmāṇī mada eva ca //
Viṣṇupurāṇa
ViPur, 1, 6, 15.1 adharmabījam udbhūtaṃ tamolobhasamudbhavam /
ViPur, 1, 7, 25.2 saṃtoṣaṃ ca tathā tuṣṭir lobhaṃ puṣṭir asūyata //
ViPur, 1, 8, 32.1 tṛṣṇā lakṣmīr jagatsvāmī lobho nārāyaṇaḥ paraḥ /
ViPur, 1, 9, 28.1 niḥsattvāḥ sakalā lokā lobhādyupahatendriyāḥ /
ViPur, 1, 9, 32.1 lobhābhibhūtā niḥśrīkā daityāḥ sattvavivarjitāḥ /
ViPur, 1, 17, 55.3 na cānyathaitan mantavyaṃ nātra lobhādikāraṇam //
ViPur, 1, 17, 88.2 dveṣerṣyāmatsarādyair vā rāgalobhādibhiḥ kṣayam //
ViPur, 2, 4, 79.2 nerṣyāsūyā bhayaṃ roṣo doṣo lobhādiko na ca //
ViPur, 2, 8, 93.1 te 'saṃprayogāllobhasya maithunasya ca varjanāt /
ViPur, 2, 12, 44.1 jñānaṃ viśuddhaṃ vimalaṃ viśokamaśeṣalobhādinirastasaṅgam /
ViPur, 3, 9, 30.1 kāmaḥ krodhastathā darpamohalobhādayaśca ye /
ViPur, 3, 12, 42.1 ye kāmakrodhalobhānāṃ vītarāgā na gocare /
ViPur, 4, 13, 29.1 satrājid apy acyuto mām etad yācayiṣyatīty avagamya ratnalobhād bhrātre prasenāya tad ratnam adāt //
ViPur, 5, 38, 13.1 tato lobhaḥ samabhavatpārthenaikena dhanvinā /
ViPur, 5, 38, 14.1 tataste pāpakarmāṇo lobhopahatacetasaḥ /
ViPur, 6, 5, 5.1 kāmakrodhabhayadveṣalobhamohaviṣādajaḥ /
Viṣṇusmṛti
ViSmṛ, 2, 17.1 ārjavaṃ lobhaśūnyatvaṃ devabrāhmaṇapūjanam /
ViSmṛ, 3, 74.1 janmakarmavratopetāś ca rājñā sabhāsadaḥ kāryāḥ ripau mitre ca ye samāḥ kāmakrodhabhayalobhādibhiḥ kāryārthibhir anāhāryāḥ //
ViSmṛ, 6, 40.2 na dadyāllobhataḥ paścāt tathā vṛddhim avāpnuyāt //
ViSmṛ, 33, 1.1 atha puruṣasya kāmakrodhalobhākhyaṃ riputrayaṃ sughoraṃ bhavati //
ViSmṛ, 33, 6.2 kāmaḥ krodhas tathā lobhas tasmād etat trayaṃ tyajet //
ViSmṛ, 96, 50.1 kāmakrodhalobhamohamadamātsaryasthānam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 7.1, 1.1 sukhābhijñasya sukhānusmṛtipūrvaḥ sukhe tatsādhane vā yo gardhas tṛṣṇā lobhaḥ sa rāga iti //
YSBhā zu YS, 2, 12.1, 1.1 tatra puṇyāpuṇyakarmāśayaḥ kāmalobhamohakrodhaprabhavaḥ //
YSBhā zu YS, 2, 15.1, 21.1 sa karmāśayo lobhān mohācca bhavatīty eṣā tāpaduḥkhatocyate //
YSBhā zu YS, 2, 34.1, 3.1 lobhena māṃsacarmārthena krodhenāpakṛtam aneneti mohena dharmo me bhaviṣyatīti //
YSBhā zu YS, 2, 34.1, 4.1 lobhakrodhamohāḥ punas trividhā mṛdumadhyādhimātrā iti //
Yājñavalkyasmṛti
YāSmṛ, 2, 1.2 dharmaśāstrānusāreṇa krodhalobhavivarjitaḥ //
YāSmṛ, 2, 4.1 rāgāl lobhād bhayād vāpi smṛtyapetādikāriṇaḥ /
Śatakatraya
ŚTr, 1, 55.1 lobhaś ced aguṇena kiṃ piśunatā yady asti kiṃ pātakaiḥ satyaṃ cet tapasā ca kiṃ śuci mano yadyasti tīrthena kim /
ŚTr, 1, 106.2 karṣanti bhūriviṣayāś ca na lobhapāśairlokatrayaṃ jayati kṛtsnam idaṃ sa dhīraḥ //
ŚTr, 3, 98.1 brahmāṇḍaṃ maṇḍalīmātraṃ kiṃ lobhāya manasvinaḥ /
Amaraughaśāsana
AmarŚās, 1, 25.1 kāmakrodhalobhamohamadamānāhaṃkārāś ceti sapta bandhanāni //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 2.2 śukter ajñānato lobho yathā rajatavibhrame //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 19.1 tadā rajastamobhāvāḥ kāmalobhādayaśca ye /
BhāgPur, 1, 6, 36.1 yamādibhiryogapathaiḥ kāmalobhahato muhuḥ /
BhāgPur, 1, 14, 3.2 pāpīyasīṃ nṛṇāṃ vārtāṃ krodhalobhānṛtātmanām //
BhāgPur, 1, 14, 5.2 lobhādyadharmaprakṛtiṃ dṛṣṭvovācānujaṃ nṛpaḥ //
BhāgPur, 1, 15, 37.2 vibhāvya lobhānṛtajihmahiṃsanādyadharmacakraṃ gamanāya paryadhāt //
BhāgPur, 1, 17, 32.2 lobho 'nṛtaṃ cauryam anāryam aṃho jyeṣṭhā ca māyā kalahaśca dambhaḥ //
BhāgPur, 2, 1, 32.1 vrīḍottarauṣṭho 'dhara eva lobho dharmaḥ stano 'dharmapatho 'sya pṛṣṭham /
BhāgPur, 3, 9, 6.1 tāvad bhayaṃ draviṇadehasuhṛnnimittaṃ śokaḥ spṛhā paribhavo vipulaś ca lobhaḥ /
BhāgPur, 3, 9, 7.2 kurvanti kāmasukhaleśalavāya dīnā lobhābhibhūtamanaso 'kuśalāni śaśvat //
BhāgPur, 3, 12, 26.1 hṛdi kāmo bhruvaḥ krodho lobhaś cādharadacchadāt /
BhāgPur, 3, 23, 3.1 visṛjya kāmaṃ dambhaṃ ca dveṣaṃ lobham aghaṃ madam /
BhāgPur, 3, 25, 16.1 ahaṃ mamābhimānotthaiḥ kāmalobhādibhir malaiḥ /
BhāgPur, 3, 30, 11.2 lobhābhibhūto niḥsattvaḥ parārthe kurute spṛhām //
BhāgPur, 4, 8, 3.1 tayoḥ samabhavallobho nikṛtiś ca mahāmate /
BhāgPur, 4, 24, 66.1 pramattamuccairiti kṛtyacintayā pravṛddhalobhaṃ viṣayeṣu lālasam /
BhāgPur, 8, 6, 25.2 lobhaḥ kāryo na vo jātu roṣaḥ kāmastu vastuṣu //
BhāgPur, 10, 4, 27.1 śokaharṣabhayadveṣalobhamohamadānvitāḥ /
BhāgPur, 11, 7, 29.1 janeṣu dahyamāneṣu kāmalobhadavāgninā /
Bhāratamañjarī
BhāMañj, 1, 1182.2 cakāra rājyaharaṇe mano lobhena mohitaḥ //
BhāMañj, 5, 149.1 dhiktānmūrkhānmadakrodhalobhamohamanobhavaiḥ /
BhāMañj, 5, 183.1 krodhaspṛhāśokatṛṣābhimānalobhābhyasūyāḥ sajugupsiterṣyāḥ /
BhāMañj, 5, 292.1 lobhātpravāsāddainyādvā yadyeṣāmasmi vismṛtā /
BhāMañj, 7, 520.2 jātā hṛdyārthalobhena kūṭayuddhavidagdhatā //
BhāMañj, 8, 70.1 nirlajjāḥ sarvagāminyo lobhamohamadākulāḥ /
BhāMañj, 13, 43.2 lobhāddharmaṃ parityajya prajñāhīnair abhikṣavat //
BhāMañj, 13, 172.1 lobhāndhaṃ patitaṃ dhiṅ mām asminkilbiṣasaṃkaṭe /
BhāMañj, 13, 463.1 kāmalobhodbhavaṃ pāpaṃ rājño brāhmaṇasevayā /
BhāMañj, 13, 595.2 arthamāno 'pi sa yadā tato lobhena kiṃcana //
BhāMañj, 13, 606.1 aho nu bhagavanprāṇalobhātpāpaṃ praśaṃsasi /
BhāMañj, 13, 668.1 lobhe eva mahatpāpaṃ jñānameva paraṃ mahaḥ /
BhāMañj, 13, 726.1 lobhaśuṣkakalatrasya duḥkhaikaphalabhāginaḥ /
BhāMañj, 13, 742.1 adhunā lobhamunmūlya spṛhāṃ dūre nirasya ca /
BhāMañj, 13, 1311.1 utsekalobhasaṃtrāsadainyakrodhavinākṛtāḥ /
BhāMañj, 16, 45.1 hate vṛṣṇipure kṣipraṃ ratnalobhādivābdhinā /
BhāMañj, 16, 48.2 vilokya lobhavaśagā hartumabhyudyayurbalāt //
Garuḍapurāṇa
GarPur, 1, 5, 32.1 santoṣaṃ ca tathā tuṣṭirlobhaṃ puṣṭirasūyata /
GarPur, 1, 15, 105.1 lobhena vigataścaiva dambhena ca vivarjitaḥ /
GarPur, 1, 50, 78.2 dadyādannaṃ yathāśakti arthibhyo lobhavarjitaḥ //
GarPur, 1, 82, 11.2 dharamayāgeṣu lobhāttu pratigṛhya dhanādikam //
GarPur, 1, 115, 44.1 lobhapramādaviśvāsaiḥ puruṣo naśyati tribhiḥ /
GarPur, 1, 115, 44.2 tasmāllobho na kartavyaḥ pramādo no na viśvaset //
GarPur, 1, 128, 19.1 krodhātpramādāllobhādvā vratabhaṅgo bhavedyadi /
GarPur, 1, 136, 3.2 kāṃsyaṃ māṃsaṃ tathā kṣaudraṃ lobhaṃ vitathabhāṣaṇam //
GarPur, 1, 162, 7.1 hīnatṛṭ śiśiradveṣī śīrṇalobho hatānalaḥ /
Gītagovinda
GītGov, 2, 6.1 gopakadambanitambavatīmukhacumbanalambhitalobham /
GītGov, 11, 48.2 smitarucirucirasamullasitādharapallavakṛtaratilobham //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 18.3 gṛhṇan śulkaṃ ca lobhena syānnaro'patyavikrayī //
GṛRĀ, Āsuralakṣaṇa, 28.2 śulkena ye prayacchanti svasutāṃ lobhamohitāḥ /
Hitopadeśa
Hitop, 1, 5.7 bhadram idaṃ na paśyāmi prāyeṇānena taṇḍulakaṇalobhenāsmābhir api tathā bhavitavyam /
Hitop, 1, 5.8 kaṅkaṇasya tu lobhena magnaḥ paṅke sudustare /
Hitop, 1, 6.5 tato lobhākṛṣṭena kenacit pānthena ālocitaṃ bhāgyena etat sambhavati /
Hitop, 1, 10.1 mama caitāvān lobhavirahaḥ /
Hitop, 1, 17.2 tato yāvad asau tadvacaḥpratīto lobhāt saraḥ snātuṃ praviṣṭaḥ tāvan mahāpaṅke nimagnaḥ palāyitum akṣamaḥ /
Hitop, 1, 22.2 ato 'haṃ bravīmi kaṅkaṇasya tu lobhenetyādi /
Hitop, 1, 26.1 etac chrutvā taṇḍulakaṇalobhena nabhomaṇḍalād avatīrya sarve kapotās tatropaviṣṭāḥ /
Hitop, 1, 26.4 chettāraḥ saṃśayānāṃ ca kliśyante lobhamohitāḥ //
Hitop, 1, 27.2 lobhāt krodhaḥ prabhavati lobhāt kāmaḥ prajāyate /
Hitop, 1, 27.2 lobhāt krodhaḥ prabhavati lobhāt kāmaḥ prajāyate /
Hitop, 1, 27.3 lobhān mohaś ca nāśaś ca lobhaḥ pāpasya kāraṇam //
Hitop, 1, 27.3 lobhān mohaś ca nāśaś ca lobhaḥ pāpasya kāraṇam //
Hitop, 1, 94.3 bhayāl lobhāc ca mūrkhāṇāṃ saṅgataḥ darśanāt satām //
Hitop, 1, 134.1 ity ālocyāpi lobhāt punar api tadīyam annaṃ grahītuṃ graham akaravam /
Hitop, 1, 134.3 lobhena buddhiś calati lobho janayate tṛṣām /
Hitop, 1, 134.3 lobhena buddhiś calati lobho janayate tṛṣām /
Hitop, 1, 184.14 lobhād vātha bhayād vāpi yas tyajec charaṇāgatam /
Hitop, 2, 109.3 nṛpatir nijalobhācca prajā rakṣet piteva hi //
Hitop, 2, 172.2 rājyalobhād ahaṅkārād icchataḥ svāminaḥ padam /
Hitop, 4, 17.5 atilobhād bakaḥ paścān mṛtaḥ karkaṭakagrahāt //
Hitop, 4, 103.11 kāmaḥ krodhas tathā lobho harṣo māno madas tathā /
Kathāsaritsāgara
KSS, 1, 1, 12.1 vaidagdhyakhyātilobhāya mama naivāyamudyamaḥ /
KSS, 2, 3, 16.1 mānoddhato vītalobho raktabhṛtyo mahābalaḥ /
KSS, 2, 5, 173.1 tatraitya dakṣiṇālobhādetasyā eva pūjakaḥ /
KSS, 3, 4, 305.2 vidūṣakasya rajjūstāḥ pratipannārthalobhataḥ //
KSS, 3, 4, 306.2 svalobhasyeva mahataḥ pāramambunidheryayau //
KSS, 3, 4, 308.2 kṛtaghnā dhanalobhāndhā nopakārekṣaṇakṣamāḥ //
KSS, 3, 6, 227.1 vividham atha vitīrya vītalobho vasu vasudhāvijayārjitaṃ dvijebhyaḥ /
KSS, 5, 1, 119.1 so 'pyupāyanalobhāt tacchraddadhe kalpitāyatiḥ /
KSS, 5, 1, 131.2 so 'rthitaścābhavallobhād upacāropajīvinā //
KSS, 5, 1, 198.2 kāsāṃ hi nāpadāṃ heturatilobhāndhabuddhitā //
KSS, 6, 1, 67.2 śarmiṣṭhārūpalobhācca yayātir nāptavāñjarām //
Narmamālā
KṣNarm, 2, 102.1 ānināya guruṃ garvadambhalobhaniketanam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.3, 2.0 indriyārtheṣvabhikāṅkṣā lobhaḥ parasvagrahaṇābhilāṣaḥ ādigrahaṇān mānamadadambhādayaḥ //
NiSaṃ zu Su, Sū., 24, 12.3, 3.0 raktasya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena nidānasthāne harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena dhātugrahaṇaṃ vakṣyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 8.1 kṛṣīvalasya tilādidhānyasampannasya dhanalobhena prasaktas tilādivikrayastaṃ nivārayati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 374.2 kāmaṃ krodhaṃ ca lobhaṃ ca nartanaṃ gītavādanam //
Rasārṇava
RArṇ, 2, 2.2 nispṛho nirahaṃkāro lobhamāyāvivarjitaḥ /
RArṇ, 2, 7.2 lobhamāyāvinirmukto mantrānuṣṭhānatatparaḥ //
RArṇ, 2, 132.2 ālasyādgurulobhācca parasya kathanena ca /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 5.2 kāmakrodhalobhamohamadamātsaryagocare /
Tantrasāra
TantraS, Viṃśam āhnikam, 46.0 tato mahotsavaḥ kāryaḥ cāturmāsyaṃ saptadinaṃ tridinaṃ ca iti mukhyānvāpatkalpāḥ sati vibhave māsi māsi pavitrakam atha vā caturṣu māseṣu atha vā sakṛt tadakaraṇe prāyaścittaṃ japet jñānī api sambhavadvitto 'pi akaraṇe pratyavaiti lobhopahitajñānākaraṇe jñānanindāpatteḥ //
Ānandakanda
ĀK, 1, 2, 7.2 gurubhaktaḥ sadācāro lobhamāyāvivarjitaḥ //
ĀK, 1, 20, 16.2 kāmaṃ krodhaṃ bhayaṃ lobhaṃ madaṃ mohaṃ ca matsaram //
Śukasaptati
Śusa, 23, 29.8 veśyā api ramante janaṃ priyamapi vañcayanti arthalobhena /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 34.2 utplavan phalalobhena pramādād apatad drumāt //
GokPurS, 5, 54.2 dravyalobhena mahatā na vyayaṃ kṛtavān asau //
GokPurS, 5, 65.3 ahaṃ vaiśyo dharmaguptaḥ pāpāl lobhasya mūlataḥ //
Haribhaktivilāsa
HBhVil, 1, 178.1 tato viśuddhaṃ vimalaṃ viśokam aśeṣalobhādinirastasaṅgam /
HBhVil, 2, 7.2 snehād vā lobhato vāpi yo gṛhṇīyād adīkṣayā /
HBhVil, 2, 248.2 vittalobhād vimuktasya svalpavittasya dehinaḥ /
HBhVil, 5, 412.1 dveṣeṇāpi ca lobhena dambhena kapaṭena vā /
Kokilasaṃdeśa
KokSam, 1, 18.2 mūle yasya prakṛtisubhage muktakailāsalobho devaḥ sākṣādvasati valayāṅkāhvayaścandracūḍaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 19.1 kāmakrodhalobhamohamadamātsaryāvihitahiṃsāsteyalokavidviṣṭavarjanam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 56.2 snehād vā yadi vā lobhād bhayād ajñānato 'pi vā //
Rasataraṅgiṇī
RTar, 2, 73.1 bhāgāddhanvantarer lobhād adhikaṃ yo haredbhiṣak /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 12.2 āsamudrāṃ mahīṃ vipra bhramantastīrthalobhataḥ //
SkPur (Rkh), Revākhaṇḍa, 31, 9.1 pramādāt tasya lobhena patanti narake dhruvam //
SkPur (Rkh), Revākhaṇḍa, 50, 46.1 lajjādākṣiṇyalobhācca yad dānaṃ coparodhajam /
SkPur (Rkh), Revākhaṇḍa, 56, 87.3 na lobho na spṛhā me 'sti gatvā rājñīṃ nivedaya //
SkPur (Rkh), Revākhaṇḍa, 83, 84.2 lobhāvṛto hyayaṃ vipro lobhāt pāpasya saṃgrahaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 84.2 lobhāvṛto hyayaṃ vipro lobhāt pāpasya saṃgrahaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 87.1 tyaja mūlamanarthasya lobhamenaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 97, 157.2 svadāraniratānviprāndambhalobhavivarjitān //
SkPur (Rkh), Revākhaṇḍa, 122, 11.2 pratigrahadhano bhūtvā dambhalobhavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 5.1 ye punaḥ śāstramutsṛjya kāmalobhaprapīḍitāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 95.2 agnido garadaścaiva lobhamohānvito naraḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 104.2 devasvaṃ brāhmaṇasvaṃ ca lobhenaivāharecca yaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 23.2 yasmātsatyaṃ samutsṛjya lobhopahatamānasaiḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 26.1 iṣṭo gotrajanaḥ kaścillobhenāvṛtamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 29.2 krodhalobhamidaṃ sthānaṃ te 'pi coktvā divaṃ yayuḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 63.2 tadā nṛtyādayo bhāvāḥ kathaṃ lobhapradāyinaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 75.2 rāgadveṣau tathā lobhaṃ kaḥ kuryād amarāṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 65.2 vāsudeva kathaṃ doṣāṃl lobhādīnna prahāsyasi //
SkPur (Rkh), Revākhaṇḍa, 209, 81.2 viśvastaṃ dhanalobhena ko daṇḍo 'sya bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 214, 8.1 evamukto 'tha devena sa vaṇiglobhamohitaḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 3.1 uttameneha varṇena dravyalobhādinā nṛpa /