Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasārṇava
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 1.1 atilobhāt pramādād vā yaḥ karoti kriyām imām /
Vasiṣṭhadharmasūtra
VasDhS, 17, 65.1 rikthalobhān nāsti niyogaḥ //
Arthaśāstra
ArthaŚ, 1, 6, 7.1 lobhād ailaścāturvarṇyam atyāhārayamāṇaḥ sauvīraścājabinduḥ /
Buddhacarita
BCar, 5, 4.1 sa vikṛṣṭatarāṃ vanāntabhūmiṃ vanalobhācca yayau mahīguṇācca /
BCar, 9, 39.2 pratigrahītuṃ mama na kṣamaṃ tu lobhādapathyānnamivāturasya //
BCar, 9, 46.1 lobhāddhi mohādathavā bhayena yo vāntamannaṃ punarādadīta /
BCar, 9, 46.2 lobhātsa mohādathavā bhayena saṃtyajya kāmān punarādadīta //
BCar, 11, 15.2 lobhādṛṣibhyaḥ kanakaṃ jihīrṣurjagāma nāśaṃ viṣayeṣvatṛptaḥ //
Carakasaṃhitā
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Vim., 3, 24.5 tatastretāyāṃ lobhād abhidrohaḥ abhidrohānṛtavacanam anṛtavacanāt kāmakrodhamānadveṣapāruṣyābhighātabhayatāpaśokacintodvegādayaḥ pravṛttāḥ /
Mahābhārata
MBh, 1, 5, 26.9 dadāti na pitā tubhyaṃ varalobhān mahāyaśāḥ /
MBh, 1, 41, 19.1 tena sma tapaso lobhāt kṛcchram āpāditā vayam /
MBh, 1, 70, 17.3 tutoṣa naiva ratnānāṃ lobhād iti ca naḥ śrutam //
MBh, 1, 76, 17.6 kāmāt krodhād atho lobhād yat kiṃcit kurute naraḥ /
MBh, 1, 114, 64.1 pāṇḍustu punar evaināṃ putralobhān mahāyaśāḥ /
MBh, 1, 119, 25.2 mohād aiśvaryalobhācca pāpā matir ajāyata //
MBh, 1, 121, 11.4 tataḥ pitṛniyuktātmā putralobhān mahāyaśāḥ /
MBh, 1, 122, 31.3 so 'haṃ pitṛniyogena putralobhād yaśasvinīm /
MBh, 1, 150, 19.1 nedaṃ lobhān na cājñānān na ca mohād viniścitam /
MBh, 1, 158, 9.1 lobhāt pracāraṃ caratastāsu velāsu vai narān /
MBh, 1, 180, 8.1 brāhmaṇo yadi vā bālyāllobhād vā kṛtavān idam /
MBh, 1, 199, 25.62 vināśitaṃ munigaṇair lobhān munisutasya tu /
MBh, 2, 5, 82.1 kaccinna lobhānmohād vā viśrambhāt praṇayena vā /
MBh, 2, 5, 93.2 adṛṣṭaśāstrakuśalair na lobhād vadhyate śuciḥ //
MBh, 2, 5, 94.2 kaccinna mucyate steno dravyalobhānnararṣabha //
MBh, 2, 34, 12.2 prayacchāmaḥ karān sarve na lobhānna ca sāntvanāt //
MBh, 2, 55, 12.2 gṛhe kila kṛtāvāsāṃl lobhād rājann apīḍayat //
MBh, 3, 2, 49.3 bharaṇārthaṃ tu viprāṇāṃ brahman kāṅkṣe na lobhataḥ //
MBh, 3, 2, 65.2 viddhaḥ patati lobhāgnau jyotir lobhāt pataṃgavat //
MBh, 3, 30, 47.2 rājyaṃ dāteti me buddhir na cel lobhān naśiṣyati //
MBh, 3, 34, 34.1 kāmāllobhācca dharmasya pravṛttiṃ yo na paśyati /
MBh, 3, 34, 74.1 yanna mohānna kārpaṇyānna lobhānna bhayādapi /
MBh, 3, 70, 25.2 hayajñānasya lobhācca tathetyevābravīd vacaḥ //
MBh, 3, 120, 23.1 na hyeṣa kāmānna bhayānna lobhād yudhiṣṭhiro jātu jahyāt svadharmam /
MBh, 3, 180, 18.2 na cārthalobhāt prajahāsi dharmaṃ tasmāt svabhāvād asi dharmarājaḥ //
MBh, 3, 186, 41.2 arthalobhān naravyāghra vṛthā ca brahmacāriṇaḥ //
MBh, 3, 188, 53.2 yugānte bharataśreṣṭha vṛttilobhāt kariṣyati //
MBh, 3, 254, 13.1 yo vai na kāmān na bhayān na lobhāt tyajed dharmaṃ na nṛśaṃsaṃ ca kuryāt /
MBh, 4, 42, 6.1 lobhād vā te na jānīyur asmān vā moha āviśat /
MBh, 5, 29, 28.3 yo 'yaṃ lobhānmanyate dharmam etaṃ yam icchate manyuvaśānugāmī //
MBh, 5, 38, 3.2 lobhād bhayād arthakārpaṇyato vā tasyānarthaṃ jīvitam āhur āryāḥ //
MBh, 5, 40, 11.2 na jātu kāmānna bhayānna lobhād dharmaṃ tyajejjīvitasyāpi hetoḥ //
MBh, 5, 42, 13.2 krodhāllobhānmohamayāntarātmā sa vai mṛtyustvaccharīre ya eṣaḥ //
MBh, 5, 43, 26.1 dānam adhyayanaṃ yajño lobhād etat pravartate /
MBh, 5, 50, 57.2 mandenaiśvaryakāmena lobhāt pāpam idaṃ kṛtam //
MBh, 5, 60, 3.1 akāmadveṣasaṃyogād drohāl lobhācca bhārata /
MBh, 5, 60, 5.2 kāmāl lobhād anukrośād dveṣācca bharatarṣabha //
MBh, 5, 60, 8.1 atha cet kāmasaṃyogād dveṣāl lobhācca lakṣyate /
MBh, 5, 71, 28.2 tasmiṃścādhigamiṣyanti yathā lobhād avartata //
MBh, 5, 76, 2.2 lobhād vā dhṛtarāṣṭrasya dainyād vā samupasthitāt //
MBh, 5, 81, 34.1 yo naiva kāmānna bhayānna lobhānnārthakāraṇāt /
MBh, 5, 89, 24.2 na hetuvādāl lobhād vā dharmaṃ jahyāṃ kathaṃcana //
MBh, 5, 89, 30.1 yaḥ kalyāṇaguṇāñ jñātīnmohāl lobhād didṛkṣate /
MBh, 5, 122, 34.1 indriyaiḥ prasṛto lobhād dharmaṃ viprajahāti yaḥ /
MBh, 5, 127, 7.3 aiśvaryalobhād aiśvaryaṃ jīvitaṃ ca prahāsyati //
MBh, 5, 127, 53.1 na lobhād arthasaṃpattir narāṇām iha dṛśyate /
MBh, 5, 137, 12.2 srajaṃ tyaktām iva prāpya lobhād yaudhiṣṭhirīṃ śriyam //
MBh, 5, 139, 17.1 vadhād bandhād bhayād vāpi lobhād vāpi janārdana /
MBh, 5, 143, 8.1 arjunenārjitāṃ pūrvaṃ hṛtāṃ lobhād asādhubhiḥ /
MBh, 5, 178, 11.1 na bhayānnāpyanukrośānna lobhānnārthakāmyayā /
MBh, 5, 186, 26.1 nāhaṃ lobhānna kārpaṇyānna bhayānnārthakāraṇāt /
MBh, 5, 187, 38.1 sā vatsabhūmiṃ kauravya tīrthalobhāt tatastataḥ /
MBh, 7, 101, 72.2 yasya lobhād vinihatāḥ samare kṣatriyarṣabhāḥ //
MBh, 7, 164, 29.2 yatra yudhyāmahe sarve dhanalobhāt samāgatāḥ //
MBh, 9, 23, 30.2 mohād vā yadi vā lobhānnaivāśāmyata vaiśasam //
MBh, 9, 35, 27.2 vṛkatrāsācca lobhācca samutsṛjya prajagmatuḥ //
MBh, 9, 36, 42.2 tīrthalobhānnaravyāghra nadyāstīraṃ samāśritāḥ //
MBh, 9, 58, 20.2 prāptavān asi yal lobhānmadād bālyācca bhārata //
MBh, 9, 60, 41.2 pāṇḍavebhyaḥ svarājyārdhaṃ lobhācchakuniniścayāt //
MBh, 9, 62, 43.1 tvayā kālopasṛṣṭena lobhato nāpavarjitāḥ /
MBh, 10, 2, 24.1 rāgāt krodhād bhayāl lobhād yo 'rthān īheta mānavaḥ /
MBh, 11, 5, 21.2 madhulobhānmadhukaraiḥ ṣaṣṭham āhur mahad bhayam //
MBh, 12, 3, 30.1 yasmānmithyopacarito 'stralobhād iha tvayā /
MBh, 12, 7, 7.1 vayaṃ tu lobhānmohācca stambhaṃ mānaṃ ca saṃśritāḥ /
MBh, 12, 65, 7.2 yathā nītiṃ gamayatyarthalobhācchreyāṃstasmād āśramaḥ kṣatradharmaḥ //
MBh, 12, 81, 27.1 yo na kāmād bhayāl lobhāt krodhād vā dharmam utsṛjet /
MBh, 12, 84, 12.2 na ca kāmād bhayāt krodhāl lobhād vā dharmam utsṛjet //
MBh, 12, 108, 29.1 akasmāt krodhalobhād vā mohād vāpi svabhāvajāt /
MBh, 12, 111, 7.1 ye na lobhānnayantyarthān rājāno rajasāvṛtāḥ /
MBh, 12, 130, 15.3 mārdavād atha lobhād vā te brūyur vākyam īdṛśam //
MBh, 12, 137, 77.1 pathyaṃ bhuktvā naro lobhād yo 'nyad aśnāti bhojanam /
MBh, 12, 139, 3.2 kāmānmohācca lobhācca bhayaṃ paśyatsu bhārata //
MBh, 12, 139, 55.2 na māṃsalobhāt tapaso nāśaste syānmahāmune //
MBh, 12, 139, 79.3 tad evaṃ śreya ādhatsva mā lobhācchvānam ādithāḥ //
MBh, 12, 147, 17.1 na bhayānna ca kārpaṇyānna lobhāt tvām upāhvaye /
MBh, 12, 152, 2.3 eko lobho mahāgrāho lobhāt pāpaṃ pravartate //
MBh, 12, 152, 4.1 lobhāt krodhaḥ prabhavati lobhāt kāmaḥ pravartate /
MBh, 12, 152, 4.1 lobhāt krodhaḥ prabhavati lobhāt kāmaḥ pravartate /
MBh, 12, 152, 4.2 lobhānmohaśca māyā ca mānastambhaḥ parāsutā //
MBh, 12, 152, 5.2 abhidhyāprajñatā caiva sarvaṃ lobhāt pravartate //
MBh, 12, 153, 12.1 tasyājñānāt tu lobho hi lobhād ajñānam eva ca /
MBh, 12, 153, 12.2 sarve doṣāstathā lobhāt tasmāl lobhaṃ vivarjayet //
MBh, 12, 157, 7.1 lobhāt krodhaḥ prabhavati paradoṣair udīryate /
MBh, 12, 157, 11.1 parāsutā krodhalobhād abhyāsācca pravartate /
MBh, 12, 173, 10.2 saṃtoṣaṇīyarūpo 'si lobhād yad abhimanyase //
MBh, 12, 181, 15.2 vihitā brahmaṇā pūrvaṃ lobhāt tvajñānatāṃ gatāḥ //
MBh, 12, 223, 6.2 kāmād vā yadi vā lobhāt tasmāt sarvatra pūjitaḥ //
MBh, 12, 257, 10.1 kāmānmohācca lobhācca laulyam etat pravartitam /
MBh, 12, 275, 20.1 na mṛtyuto na cādharmānna lobhānna kutaścana /
MBh, 12, 284, 25.1 asaṃtoṣo 'sukhāyaiva lobhād indriyavibhramaḥ /
MBh, 12, 288, 40.3 lobhāt tyajati mitrāṇi saṅgāt svargaṃ na gacchati //
MBh, 12, 308, 90.1 kāmāt krodhād bhayāl lobhād dainyād ānāryakāt tathā /
MBh, 13, 24, 45.2 jñānapūrvam atho lobhāt tasyādharmo gavānṛtam //
MBh, 13, 45, 22.2 anyeṣām api dṛśyante lobhataḥ saṃpravṛttayaḥ //
MBh, 13, 47, 8.1 vaiṣamyād atha vā lobhāt kāmād vāpi paraṃtapa /
MBh, 13, 96, 47.2 na mayā bhagavaṃllobhāddhṛtaṃ puṣkaram adya vai /
MBh, 13, 112, 16.1 lobhānmohād anukrośād bhayād vāpyabahuśrutaḥ /
MBh, 13, 116, 33.1 lobhād vā buddhimohād vā balavīryārtham eva ca /
MBh, 14, 17, 11.2 satataṃ karmalobhād vā prāptaṃ vegavidhāraṇam //
MBh, 14, 31, 10.1 lobhāddhi jāyate tṛṣṇā tataścintā prasajyate /
MBh, 14, 93, 77.1 krodho dānaphalaṃ hanti lobhāt svargaṃ na gacchati /
MBh, 14, 94, 29.1 evaṃ labdhvā dhanaṃ lobhād yajate yo dadāti ca /
MBh, 16, 5, 4.2 striyo bhavān rakṣatu yātu śīghraṃ naitā hiṃsyur dasyavo vittalobhāt //
MBh, 17, 1, 32.2 ratnalobhānmahārāja tau cākṣayyau maheṣudhī //
MBh, 18, 5, 50.1 na jātu kāmān na bhayān na lobhād dharmaṃ tyajej jīvitasyāpi hetoḥ /
Manusmṛti
ManuS, 3, 179.1 vedavic cāpi vipro 'sya lobhāt kṛtvā pratigraham /
ManuS, 5, 161.1 apatyalobhād yā tu strī bhartāram ativartate /
ManuS, 8, 118.1 lobhān mohād bhayān maitrāt kāmāt krodhāt tathaiva ca /
ManuS, 8, 120.1 lobhāt sahasraṃ daṇḍyas tu mohāt pūrvaṃ tu sāhasam /
ManuS, 8, 219.2 visaṃvaden naro lobhāt taṃ rāṣṭrād vipravāsayet //
ManuS, 8, 399.2 tāni nirharato lobhāt sarvahāraṃ haren nṛpaḥ //
ManuS, 8, 412.1 dāsyaṃ tu kārayan lobhād brāhmaṇaḥ saṃskṛtān dvijān /
ManuS, 9, 209.1 yo jyeṣṭho vinikurvīta lobhād bhrātṝn yavīyasaḥ /
ManuS, 10, 96.1 yo lobhād adhamo jātyā jīved utkṛṣṭakarmabhiḥ /
Rāmāyaṇa
Rām, Ay, 94, 47.2 apṛṣṭaḥ śāstrakuśalair na lobhād badhyate śuciḥ //
Rām, Ay, 94, 48.2 kaccin na mucyate coro dhanalobhān nararṣabha //
Rām, Ay, 101, 17.1 naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ /
Rām, Ay, 104, 19.1 kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam /
Rām, Ār, 26, 6.1 kharas triśirasā tena mṛtyulobhāt prasāditaḥ /
Rām, Ār, 28, 5.1 lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate /
Rām, Ār, 69, 13.2 apāṃ lobhād upāvṛttān vṛṣabhān iva nardataḥ /
Rām, Yu, 15, 6.1 na kāmānna ca lobhād vā na bhayāt pārthivātmaja /
Rām, Yu, 25, 25.1 tad eṣā susthirā buddhir mṛtyulobhād upasthitā /
Rām, Utt, 35, 23.2 dadṛśe phalalobhācca utpapāta raviṃ prati //
Saundarānanda
SaundĀ, 2, 17.2 nādhauṣīcca yaśo lobhādanyāyādhigatairdhanaiḥ //
Amarakośa
AKośa, 2, 461.2 naṣṭāgniḥ kuhanā lobhān mithyeryāpathakalpanā //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 53.1 tataś cetasyatālobhād dūram utplutya satvaraḥ /
Daśakumāracarita
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 6, 273.1 arthalobhāttu nigṛhya sādhvasaṃ sā gṛhītā śastrikayorumūle yadṛcchayā kiṃcid ullikhitam //
Divyāvadāna
Divyāv, 2, 92.2 durnyasto bhidyate mantraḥ prītirbhidyate lobhataḥ /
Kāmasūtra
KāSū, 6, 2, 9.2 sūkṣmatvād atilobhācca prakṛtyājñānatastathā /
Kātyāyanasmṛti
KātySmṛ, 1, 79.1 snehād ajñānato vāpi lobhād vā mohato 'pi vā /
KātySmṛ, 1, 325.1 cirantanam avijñātaṃ bhogaṃ lobhān na cālayet //
KātySmṛ, 1, 750.2 kuryur bhayād vā lobhād vā dāpyās tūttamasāhasam //
Kūrmapurāṇa
KūPur, 2, 12, 16.2 kāmāllobhād bhayānmohāt tyaktena patito bhavet //
KūPur, 2, 14, 22.2 mohādvā yadi vā lobhāt tyaktena patito bhavet //
Liṅgapurāṇa
LiPur, 1, 85, 135.2 kāmānmohādbhayāllobhātsaṃdhyāṃ nātikrameddvijaḥ //
Matsyapurāṇa
MPur, 24, 18.2 arthaḥ śāpamadāttasmai lobhāttvaṃ nāśameṣyasi //
MPur, 108, 12.2 snehādvā dravyalobhādvā ye tu kāmavaśaṃ gatāḥ /
Meghadūta
Megh, Uttarameghaḥ, 43.1 śabdākhyeyaṃ yadapi kila te yaḥ sakhīnāṃ purastāt karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt /
Nāradasmṛti
NāSmṛ, 1, 1, 21.1 kāmāt krodhāc ca lobhāc ca tribhyo yasmāt pravartate /
NāSmṛ, 1, 1, 58.1 rāgād ajñānato vāpi lobhād vā yo 'nyathā vadet /
NāSmṛ, 1, 1, 60.1 puruṣāḥ santi ye lobhāt prabrūyuḥ sākṣyam anyathā /
NāSmṛ, 2, 4, 11.1 gṛhṇāty adattaṃ yo lobhād yaś cādeyaṃ prayacchati /
Viṣṇupurāṇa
ViPur, 4, 13, 29.1 satrājid apy acyuto mām etad yācayiṣyatīty avagamya ratnalobhād bhrātre prasenāya tad ratnam adāt //
Viṣṇusmṛti
ViSmṛ, 6, 40.2 na dadyāllobhataḥ paścāt tathā vṛddhim avāpnuyāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 21.1 sa karmāśayo lobhān mohācca bhavatīty eṣā tāpaduḥkhatocyate //
Yājñavalkyasmṛti
YāSmṛ, 2, 4.1 rāgāl lobhād bhayād vāpi smṛtyapetādikāriṇaḥ /
Bhāratamañjarī
BhāMañj, 5, 292.1 lobhātpravāsāddainyādvā yadyeṣāmasmi vismṛtā /
BhāMañj, 13, 43.2 lobhāddharmaṃ parityajya prajñāhīnair abhikṣavat //
BhāMañj, 13, 606.1 aho nu bhagavanprāṇalobhātpāpaṃ praśaṃsasi /
BhāMañj, 16, 45.1 hate vṛṣṇipure kṣipraṃ ratnalobhādivābdhinā /
Garuḍapurāṇa
GarPur, 1, 82, 11.2 dharamayāgeṣu lobhāttu pratigṛhya dhanādikam //
GarPur, 1, 128, 19.1 krodhātpramādāllobhādvā vratabhaṅgo bhavedyadi /
Hitopadeśa
Hitop, 1, 17.2 tato yāvad asau tadvacaḥpratīto lobhāt saraḥ snātuṃ praviṣṭaḥ tāvan mahāpaṅke nimagnaḥ palāyitum akṣamaḥ /
Hitop, 1, 27.2 lobhāt krodhaḥ prabhavati lobhāt kāmaḥ prajāyate /
Hitop, 1, 27.2 lobhāt krodhaḥ prabhavati lobhāt kāmaḥ prajāyate /
Hitop, 1, 27.3 lobhān mohaś ca nāśaś ca lobhaḥ pāpasya kāraṇam //
Hitop, 1, 94.3 bhayāl lobhāc ca mūrkhāṇāṃ saṅgataḥ darśanāt satām //
Hitop, 1, 134.1 ity ālocyāpi lobhāt punar api tadīyam annaṃ grahītuṃ graham akaravam /
Hitop, 1, 184.14 lobhād vātha bhayād vāpi yas tyajec charaṇāgatam /
Hitop, 2, 109.3 nṛpatir nijalobhācca prajā rakṣet piteva hi //
Hitop, 2, 172.2 rājyalobhād ahaṅkārād icchataḥ svāminaḥ padam /
Hitop, 4, 17.5 atilobhād bakaḥ paścān mṛtaḥ karkaṭakagrahāt //
Kathāsaritsāgara
KSS, 2, 5, 173.1 tatraitya dakṣiṇālobhādetasyā eva pūjakaḥ /
KSS, 3, 4, 305.2 vidūṣakasya rajjūstāḥ pratipannārthalobhataḥ //
KSS, 5, 1, 119.1 so 'pyupāyanalobhāt tacchraddadhe kalpitāyatiḥ /
KSS, 5, 1, 131.2 so 'rthitaścābhavallobhād upacāropajīvinā //
KSS, 6, 1, 67.2 śarmiṣṭhārūpalobhācca yayātir nāptavāñjarām //
Rasārṇava
RArṇ, 2, 132.2 ālasyādgurulobhācca parasya kathanena ca /
Haribhaktivilāsa
HBhVil, 2, 7.2 snehād vā lobhato vāpi yo gṛhṇīyād adīkṣayā /
HBhVil, 2, 248.2 vittalobhād vimuktasya svalpavittasya dehinaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 56.2 snehād vā yadi vā lobhād bhayād ajñānato 'pi vā //
Rasataraṅgiṇī
RTar, 2, 73.1 bhāgāddhanvantarer lobhād adhikaṃ yo haredbhiṣak /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 12.2 āsamudrāṃ mahīṃ vipra bhramantastīrthalobhataḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 46.1 lajjādākṣiṇyalobhācca yad dānaṃ coparodhajam /
SkPur (Rkh), Revākhaṇḍa, 83, 84.2 lobhāvṛto hyayaṃ vipro lobhāt pāpasya saṃgrahaḥ /