Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 1, 13.76 arthānarthānubandhasaṃśayavicāraḥ /
KāSū, 6, 5, 23.1 etenārthasaṃśayād anarthapratīkāre viśeṣo vyākhyātaḥ //
KāSū, 6, 6, 1.1 arthān ācaryamāṇān anarthā apyanūdbhavantyanubandhāḥ saṃśayāśca //
KāSū, 6, 6, 4.4 saṃdigdhāyāṃ tu phalaprāptau syād vā na veti śuddhasaṃśayaḥ /
KāSū, 6, 6, 14.1 paritoṣito 'pi dāsyati na vetyarthasaṃśayaḥ /
KāSū, 6, 6, 14.2 niṣpīḍitārtham aphalam utsṛjantyā artham alabhamānāyā dharmaḥ syān na veti dharmasaṃśayaḥ /
KāSū, 6, 6, 14.3 abhipretam upalabhya paricārakam anyaṃ vā kṣudraṃ gatvā kāmaḥ syān na veti kāmasaṃśayaḥ /
KāSū, 6, 6, 14.4 prabhāvavān kṣudro 'nabhimato 'narthaṃ kariṣyati na vetyanarthasaṃśayaḥ /
KāSū, 6, 6, 14.5 atyantaniṣphalaḥ saktaḥ parityaktaḥ pitṛlokaṃ yāyāt tatrādharmaḥ syān na vetyadharmasaṃśayaḥ /
KāSū, 6, 6, 14.7 iti śuddhasaṃśayāḥ //
KāSū, 6, 6, 16.1 āgantor aviditaśīlasya vallabhasaṃśrayasya prabhaviṣṇor vā samupasthitasyārādhanam artho 'nartha iti saṃśayaḥ /
KāSū, 6, 6, 16.2 śrotriyasya brahmacāriṇo dīkṣitasya vratino liṅgino vā māṃ dṛṣṭvā jātarāgasya mumūrṣor mitravākyād ānṛśaṃsyācca gamanaṃ dharmo 'dharma iti saṃśayaḥ /
KāSū, 6, 6, 16.3 lokād evākṛtapratyayād aguṇo guṇavān vety anavekṣya gamanaṃ kāmo dveṣa iti saṃśayaḥ /
KāSū, 6, 6, 16.4 saṃkirecca paraspareṇeti saṃkīrṇasaṃśayāḥ //
KāSū, 6, 6, 17.3 yatrābhigamane artho bhaviṣyati na vetyāśaṅkā sakto 'pi saṃgharṣād dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 17.4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ /
KāSū, 6, 6, 18.4 yatrābhigamane nirvyayo dāsyati na veti saṃśayo 'nabhigamane sakto dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 18.4 yatrābhigamane nirvyayo dāsyati na veti saṃśayo 'nabhigamane sakto dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 18.5 yatrābhigamane vyayavati pūrvo viruddhaḥ prabhāvavān prāpsyate na veti saṃśayo 'nabhigamane ca krodhād anarthaṃ kariṣyati na veti sa ubhayato 'narthasaṃśayaḥ //
KāSū, 6, 6, 18.5 yatrābhigamane vyayavati pūrvo viruddhaḥ prabhāvavān prāpsyate na veti saṃśayo 'nabhigamane ca krodhād anarthaṃ kariṣyati na veti sa ubhayato 'narthasaṃśayaḥ //
KāSū, 6, 6, 19.1 eteṣām eva vyatikare anyato 'rtho 'nyato 'nartho 'nyato 'rtho 'nyato 'rthasaṃśayo 'nyato 'rtho 'nyato 'narthasaṃśaya iti ṣaṭsaṃkīrṇayogāḥ //
KāSū, 6, 6, 19.1 eteṣām eva vyatikare anyato 'rtho 'nyato 'nartho 'nyato 'rtho 'nyato 'rthasaṃśayo 'nyato 'rtho 'nyato 'narthasaṃśaya iti ṣaṭsaṃkīrṇayogāḥ //
KāSū, 6, 6, 20.1 teṣu sahāyaiḥ saha vimṛśya yato 'rthabhūyiṣṭho 'rthasaṃśayo gurur anarthapraśamo vā tataḥ pravarteta //
KāSū, 6, 6, 23.1 arthasaṃśayam anarthasaṃśayaṃ ca pūrvavad yojayet /
KāSū, 6, 6, 23.1 arthasaṃśayam anarthasaṃśayaṃ ca pūrvavad yojayet /
KāSū, 6, 6, 23.3 ity anubandhārthānarthasaṃśayavicārāḥ //
KāSū, 6, 6, 25.1 sarvāsāṃ cānurūpeṇa gamyāḥ sahāyāstad uparañjanam arthāgamopāyā niṣkāsanaṃ punaḥ sadhānaṃ lābhaviśeṣānubandhā arthānarthānubandhasaṃśayavicārāśceti vaiśikam //