Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 5, 69.1 rūpasaṃvādācca saṃśayādanayā pṛṣṭo bhindyāmasyāḥ saṃśayaṃ yathānubhavakathanena iti jātaniścayo 'bravam bhadre dehi citrapaṭam iti //
DKCar, 2, 5, 69.1 rūpasaṃvādācca saṃśayādanayā pṛṣṭo bhindyāmasyāḥ saṃśayaṃ yathānubhavakathanena iti jātaniścayo 'bravam bhadre dehi citrapaṭam iti //
DKCar, 2, 7, 73.0 asyāśca dharāṅganāyā nātyādṛtanirākṛtāricakraṃ cakraṃ karatalagataṃ cintanīyaṃ na tatra saṃśayaḥ //
DKCar, 2, 8, 83.0 tatsarvaṃ sarvāviśvāsahetunā sukhopabhogapratibandhinā bahumārgavikalpanātsarvakāryeṣvamuktasaṃśayena tantrāvāpena mā kṛthā vṛthā //
DKCar, 2, 8, 249.0 nātra saṃśayaḥ kāryaḥ iti //