Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kūrmapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kokilasaṃdeśa

Mahābhārata
MBh, 1, 200, 9.32 viditārthaḥ svasamayacchettā nigamasaṃśayān /
MBh, 5, 43, 32.2 yaśchinnavicikitsaḥ sann ācaṣṭe sarvasaṃśayān //
MBh, 12, 38, 7.1 sa te sarvarahasyeṣu saṃśayānmanasi sthitān /
MBh, 12, 54, 10.2 taṃ śīghram anuyuñjadhvaṃ saṃśayānmanasi sthitān //
MBh, 12, 84, 23.2 avaśyaṃ janayatyeva sarvakarmasu saṃśayān //
MBh, 12, 337, 66.2 sasaṃśayān hetubalānnādhyāvasati mādhavaḥ //
MBh, 13, 4, 61.2 tatra tatra ca māṃ brūhi chettāsmi tava saṃśayān //
MBh, 13, 5, 24.1 tvam eva daivataiḥ sarvaiḥ pṛcchyase dharmasaṃśayān /
MBh, 14, 22, 11.2 saṃśayānnādhigacchanti manastān adhigacchati //
Rāmāyaṇa
Rām, Ay, 98, 42.1 saṃmataś cāsi vṛddhānāṃ tāṃś ca pṛcchasi saṃśayān /
Daśakumāracarita
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
Kūrmapurāṇa
KūPur, 1, 2, 14.1 vedavedāntavijñānasaṃchinnāśeṣasaṃśayān /
Bhāgavatapurāṇa
BhāgPur, 3, 10, 2.2 tān vadasvānupūrvyeṇa chinddhi naḥ sarvasaṃśayān //
Bhāratamañjarī
BhāMañj, 1, 28.2 parīkṣya śiṣyānvidadhe jñānanirdhūtasaṃśayān //
Kathāsaritsāgara
KSS, 3, 4, 373.1 samālambya bhavetsnehamāruhya prāṇasaṃśayān /
KSS, 5, 3, 128.2 ārohasi kimarthaṃ tvam īdṛśān prāṇasaṃśayān //
Kokilasaṃdeśa
KokSam, 1, 84.2 maulau yasya druhiṇaśirasāṃ maṇḍalaṃ maṇḍapāntaḥ kṣmādevānāṃ śrutipadajuṣāṃ saṃśayānucchinatti //