Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāratamañjarī

Mahābhārata
MBh, 12, 188, 12.1 jalabindur yathā lolaḥ parṇasthaḥ sarvataścalaḥ /
MBh, 14, 49, 12.2 jalabindur yathā lolaḥ padminīpatrasaṃsthitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 99.2 smṛtimān abhiyogavān vinīto na ca bālye 'py atirodano na lolaḥ //
Daśakumāracarita
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
Matsyapurāṇa
MPur, 154, 575.0 so'pi tādṛkkṣaṇāvāptapuṇyodayo yo'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ //
Meghadūta
Megh, Uttarameghaḥ, 43.1 śabdākhyeyaṃ yadapi kila te yaḥ sakhīnāṃ purastāt karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt /
Suśrutasaṃhitā
Su, Utt., 60, 15.1 uddhastaḥ kṛśaparuṣaścirapralāpī durgandho bhṛśamaśucistathātilolaḥ /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 12.1 netreṣu lolo madirālaseṣu gaṇḍeṣu pāṇḍuḥ kaṭhinaḥ staneṣu /
Bhāratamañjarī
BhāMañj, 13, 719.2 tarattaraṅgalolo hi dehidehasamāgamaḥ //