Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇupurāṇa
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 5, 37.2 hṛtkaṇṭhendriyasaṃśuddhirlaghutvaṃ śirasaḥ śamaḥ //
Ca, Sū., 22, 18.1 catuṣprakārā saṃśuddhiḥ pipāsā mārutātapau /
Ca, Sū., 28, 26.1 māṃsajānāṃ tu saṃśuddhiḥ śastrakṣārāgnikarma ca /
Mahābhārata
MBh, 6, BhaGī 16, 1.2 abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ /
MBh, 6, BhaGī 17, 16.2 bhāvasaṃśuddhirityetattapo mānasamucyate //
MBh, 12, 232, 10.2 śaucam āhārasaṃśuddhir indriyāṇāṃ ca nigrahaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 9.2 varjyo 'bhyaṅgaḥ kaphagrastakṛtasaṃśuddhyajīrṇibhiḥ //
AHS, Sū., 28, 13.1 māṃsapraṇaṣṭaṃ saṃśuddhyā karśanācchlathatāṃ gatam /
AHS, Sū., 30, 5.2 timire kṛtasaṃśuddhau śvayathau sarvagātrage //
AHS, Cikitsitasthāna, 4, 10.1 aśāntau kṛtasaṃśuddher dhūmair līnaṃ malaṃ haret /
AHS, Cikitsitasthāna, 7, 47.2 saṃśuddhiśamanādyeṣu madadoṣaḥ kṛteṣvapi //
AHS, Cikitsitasthāna, 11, 56.2 meḍhrāntaḥ kṣīrivṛkṣāmbu mūtrasaṃśuddhaye tataḥ //
AHS, Cikitsitasthāna, 15, 4.1 rūkṣāṇāṃ bahuvātānāṃ doṣasaṃśuddhikāṅkṣiṇām /
AHS, Cikitsitasthāna, 15, 98.1 raktāvasekaḥ saṃśuddhiḥ kṣīrapānaṃ ca śasyate /
Suśrutasaṃhitā
Su, Sū., 3, 10.1 miśrakākhyo dravyagaṇaḥ saṃśuddhau śamane ca yaḥ /
Viṣṇupurāṇa
ViPur, 3, 18, 95.2 prāptaṃ puṇyaphalaṃ prāpya saṃśuddhiṃ tāṃ dvijottama //
Rasaratnasamuccaya
RRS, 5, 197.2 pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam //
Rasendracintāmaṇi
RCint, 6, 11.2 sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā //
Rasendracūḍāmaṇi
RCūM, 14, 166.2 pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam //
Rasendrasārasaṃgraha
RSS, 1, 12.1 tasmādrasasya saṃśuddhiṃ vidadhyādbhiṣajāṃ varaḥ /
RSS, 1, 55.2 saṃśuddhim antareṇāpi śuddho'yaṃ rasakarmaṇi //
Rasādhyāya
RAdhy, 1, 42.2 kartavyā sūtasaṃśuddhir ekādaśabhirauṣadhaiḥ //
Tantrāloka
TĀ, 16, 169.1 aśubhasyaiva saṃśuddhyā śubhasyāpyatha śodhanāt /
TĀ, 17, 70.2 evaṃ māyāntasaṃśuddhau kaṇṭhapāśaṃ ca homayet //
TĀ, 17, 119.2 yāvattritattvasaṃśuddhau syādviṃśatiguṇā tataḥ //
TĀ, 17, 121.2 tāsāṃ sarvādhvasaṃśuddhau saṃkhyānyatvaṃ na kiṃcana //
Ānandakanda
ĀK, 2, 5, 9.1 tasmātkāntasya saṃśuddhir māraṇaṃ ca vidhīyate /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 56.1 bhavet tatastu saṃśuddhiṃ svarṇamākṣikamṛcchati /
Bhāvaprakāśa
BhPr, 7, 3, 109.2 bhavettatastu saṃśuddhiḥ svarṇamākṣikam ṛcchati //
Janmamaraṇavicāra
JanMVic, 1, 148.2 tad antakāle saṃśuddhiṃ yāti nārāyaṇālaye /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 30.2 japena pāpasaṃśuddhirdhyānenānantyam aśnute //
SkPur (Rkh), Revākhaṇḍa, 85, 97.2 dharmyaṃ yaśasyamāyuṣyaṃ svargyaṃ saṃśuddhikṛnnṛṇām //
SkPur (Rkh), Revākhaṇḍa, 177, 16.2 japena pāpasaṃśuddhirdhyānenānantyamaśnute //
Yogaratnākara
YRā, Dh., 32.2 sāmlakṣāreṇa saṃśuddhiṃ tāmraṃ prāpnoti sarvathā //
YRā, Dh., 212.2 etanmardanamākhyātaṃ khasaṃśuddhaye budhaiḥ //
YRā, Dh., 369.1 ullīpāṣāṇasaṃśuddhir vakṣyate śāstrasaṃmatam /